________________
प्रमयबोधिनी टीको पद ६ सू.९ उरपरिसादीनामेकसयेनोपपातनि० १०३७ नो अपज्जत्तएहितो उववज्जति' पर्याप्तकेभ्यःसंमृच्छिमभुजपरिसर्परथलचरपञ्चे न्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यःसंमच्छिमभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेश्य उपपद्यन्ते, गौतमः पृच्छति-'जइ गभवतियभुयपरिसप्पथलयरपंचिदियतिरिक्खजोणिरहितो उववज्जंति' ? यदा गर्ग,व्युक्रान्तिकभुजपरिसर्पस्थल चरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिकजीवा उत्पधन्ते तदा 'किं पज्जत्तएहितो उववज्जति' अपज्जत्तएहितो उववज्जति ? किं पर्याप्तकेभ्यो. गर्भव्युत्क्रान्तिकभुजपरिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वाअपर्याप्तकेभ्यो गर्भव्युत्क्रान्तिक शुजपरिसर्पथलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपधन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'पज्जत्तएहितो उववज्जलि, नो अपज्जत्तएहितो उववज्जति' पर्याप्त वेश्यो गर्भव्युत्क्रान्तिकभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यो गर्भव्युत्क्रा. न्तिकभुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ खहयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति' यदा खेचरपन्चेन्द्रियतिर्यग्पोनिकेभ्यो नैरयिका उपपद्यन्ते' तदा-'किं समुच्छिमखहयरचिंदि
भगवान्-हे गौतम ! पर्याप्तकों से उत्पन्न होते हैं, अपर्याप्तकों से नहीं उत्पन्न होते। ___ गौतम-भगवन् ! यदि गर्भज भुजपरिसर्प स्थलचर पंचेन्द्रियतिर्यचों से उत्पन्न होते हैं, तो क्या पर्याप्तकों से उत्पन्न होते हैं अथवा अपर्याप्तकों से उत्पन्न होते हैं ?
भगवान-गौतम ! पर्याप्तक गर्भज भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्थचों से उत्पन्न होते हैं, किन्तु अपर्याप्तक गर्भज भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्थचों से नहीं उत्पन्न होते। __ गौतम-भगवन् ! यदि खेचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं
श्री मावान् :-- गौतम ! पर्यायी उत्पन्न थाय छ, मायायी નથી ઉત્પન્ન થતા.
શ્રી ગૌતમસ્વામી –હે ભગવન્! યદિ ગર્ભજ ભુજપરિસર્ષ થલચર. પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે તે શું પર્યાપ્તકેથી ઉત્પન્ન થાય છે અથવા અપર્યાપકેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન હિ ગૌતમપર્યાપ્તક ગર્ભજ ભુજપરિસર્પ સ્થલચર પચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે, કિન્તુ અપર્યાપ્તક ગર્ભજ ભુજપરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યથી નથી ઉત્પન્ન થતા.
શ્રી ગૌતમસ્વામી - હે ભગવન્! યદિ ખેચર પંચેન્દ્રિય તિથી