________________
प्रमैयबोधिनी टीका पद ६ सू.९ उरपरिसर्यादीनामेकसमयेनोपपातनि० १०४१ कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरविका उपपद्यन्ते ? किं वा-'अकम्मभूमिगगम्भवक्कलियमणुस्से हितो उववज्जति' अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नरथिका उपपद्यन्ते ? किं वा 'अंतरदीवाभवकंतियमणुस्सेहिंतो उववज्जति ? अन्तरद्वीपका व्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? भगवान् आहगोयमा ! हे गौतम ! ' कम्मभूमिगगसवक्कंतियमणुस्सेहितो उववज्जंति 'कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, 'नो अकस्मभूमिगगम्भवक्कंतियमणुल्लेखितो उववति' नो अवार्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, 'लो अंतरदीवगगभवक्कंतियमणुस्सेहितो उववजंति' नो अन्तरद्वीपगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उत्पद्यन्ते,गौतसः पृच्छति 'जइ कम्मभूमिगगभवक्कंतियमणुस्सेहितो उपवज्जति' यदा कर्मथूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते तदा 'किं संखेज्जवाआउएहितो उववज्जति ? किं संख्येयवर्षायुष्केभ्यः कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यो नैरयिका उपपद्यन्ते ? किं वा ' असंखेजवासाउएहितो उववज्जति' असंख्येयवांयुष्केभ्यः कर्मभूमिगगभव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-'गोयमा' गर्भज मनुष्यों से उत्पन्न होते हैं ? अथवा अन्तरद्वीपों के गर्भज मनुप्यों से उत्पन्न होते हैं ?
भगवान-हे गौतम ! कर्मभूलि के गर्भज मनुष्यों से नारक उत्पन्न होते हैं, अकर्मभूमि के गर्भज मनुष्यों से लारक उत्पन्न नहीं होते और अन्तरदीपज गर्भज मनुष्यों से भी नारक उत्पन्न नहीं होते।
श्रीगौतस-यदि कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं तो क्या संख्यात वर्ष की आयुवाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं अथवा असंख्यात वर्ष की आयुवाले कर्मभूमिज गर्भज मनुव्यों से उत्पन्न होते हैं? અકર્મભૂમિના ગર્ભજ મનુષ્યોથી ઉત્પન્ન થાય છે અથવા અન્તર દ્વીપના ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ - હે ગૌતમ' કર્મભૂમિના ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન થાય છે, અકર્મ ભૂમિના ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન થતા નથી અને અંતર દ્વીપજ ગજ મનુષ્યથી પણ નારક ઉત્પન્ન થતા નથી
શ્રી ગૌતમસ્વામી વદિ કર્મ ભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે તે શું સંખ્યાત વર્ષની આયુવાળ કર્મભૂમિજ ગર્ભજ મનુથી ઉત્પન્ન થાય છે અથવા અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિ જ ગર્ભજ મનુબેથી ઉત્પન્ન થાય છે?
प्र० १३१