________________
प्रहापासून हितो उववज्जति ' यदा भुजपरिमर्पस्थलचरपञ्चेन्द्रियनिग्योनिच्यो नैरयिका उपपद्यन्ते तदा-'किं समुच्छिमभुयपरिसप्पवलपम्पंचिंदियतिरिक्सजोणिएहितो उववज्जति ?' किं संमृच्छिमसुजपरिसर्पस्थलचरपन्द्रियतिबन्योनिकन्यो नैरयिका उपपद्यन्ते, किं वा-'गव्भवतियभुयपरितपयलयरपंधिदियतिरिक्सजोणिएहितो उववज्जति ? गर्भव्युत्क्रान्तिकशुजपरिसर्पस्थलचरपञ्चन्द्रियतिबन्योनिकेभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-' गोयमा ! हे गौतम ! 'दोदितो. ऽवि उववन्नंति' द्वाभ्यामपि संमुच्छिमगर्भव्युत्क्रान्तिक शुजपरिसस्थलचरपश्चेन्द्रियतिर्यग्योनिकेभ्यः नैरविका उपपद्यन्ते, गौतमः पृच्छनि-'जय संमृच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्वजोणिएदितो उपवज्जति' बदा-संगुच्छिम भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपबन्ते, तदा-'कि पज्जत्तयसंमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खनोणिएहिती उवयजति' किं पर्याप्तकसंमूच्छिमभुजपरिसर्पस्थलचरपञ्चेद्रियतिन्यानिकभ्य उपपद्यन्ते ? किं वा-- अपज्जत्तय संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिखजोणिएहितो उबवनंति ?' अपर्याप्तकसंमूच्छिमभुजपरिसर्पस्थल वरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? भगवान् आह-'गायमा !' हे गौतम ! " पज्जत्तए हितो उपयजति, नारक उत्पन्न होते हैं तो क्या संमूछिन सुजपरिसपे स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं अथवा गर्भज भुजपरिसर्प स्थलचर पंचे. न्द्रिय तिथंचों से उत्पन्न होते हैं ?
भगवान्-हे गौतम ! दोनों से ही उत्पन्न होते हैं।
गौतम-यदि संर्छिम्म मुजपरिसर्प स्थलचर पंचेन्द्रियत्तियचों से उत्पन्न होते हैं तो क्या पर्याप्तक लंछिस भुजपरिसर्पस्थलचरपंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं अथवा अपर्याप्तक लंछिम सुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्थचो ले उत्पन्न होते हैं ? | શ્રી ગૌતમસ્વામી –હે ભગવન્ ! યદિ ભુજપરિસપ સ્થલચર પચેન્દ્રિય તિર્યચેથી નારક ઉત્પન્ન થાય છે તે શું સ મૂર્ણિમ ભુજપરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે? અથવા ગર્ભજ ભુજપરિસર્ષ સ્થલચર પંચેન્દ્રિય તિય ચેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ – હે ગીતમ ! બન્નેથી ઉત્પન્ન થાય છે
શ્રી ગૌતમસ્વામી વદિ સ મૂર્ણિમ ભુજપરિસર્ષ સ્થલચર પંચેન્દ્રિય તિથી ઉત્પન્ન થાય છે તે શું પર્યાપ્તક સ મૂર્ણિમ ભુજપરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્તક સ મૂર્ણિમ ભુજપરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે?