________________
१०३४
प्रज्ञापनासो उपपद्यन्ते ! किंवा 'गब्भवतिय उरपरिसप्पथलयरपंचिंदियतिरिक्खनोणिएहितो उववज्जति ! गर्भव्युत्क्रान्तिकोर परिसर्पस्थळचरपञ्चन्द्रियतियग्योनिवेभ्यो उपपद्यन्ते ! भगवान् आह-' गोयमा ! हे गौतम ! 'संमुच्छिये हितो उवरज्जंति' गम्भवक्कतिएहितोवि उववज्जति' संमूच्छिमेभ्यः उर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते । अथ च गर्मव्युत्क्रान्तिकस्यः उर:परिसर्पस्थलचरपंचेन्द्रियतिर्यग्योनिकेभ्यः नैरपिका उपपद्यन्ते, गौतमः पृच्छति'जइ संसुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति' यदा समूच्छिमोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यः नैरयिका उपपद्यन्ते ? तदा-'किं पजत्तएहितो उववज्जति' अपज्जत्तरोहितो उववज्जति ? किं पर्याप्तकेभ्य संमूच्छिमोर परिसर्पम्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ! किं वा अपर्याउरपरिसर्प स्थलचरपंचेन्द्रिय तिथंचों से उत्पन्न होते हैं ? अथवा गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्य चों से उत्पन्न होते हैं ?
भगवान् उत्तर देते हैं-हे गौतम ! संमृर्छिम उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं और गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिथंचों से भी उत्पन्न होते हैं। - गौतम-भगवन् ! यदि संमृछिम उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं तो क्या पर्याप्तक संमूर्छिम उरपरिसप स्थलचर पंचेन्द्रियों से,उत्पन्न होते हैं अथवा अपर्याप्तक संमृर्छिम उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ?
भगवान्-गौतम ! पर्याप्तक संमूछियों से उत्पन्न होते हैं, अपर्याप्तक संमृर्छिम उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्थचों से नहीं उत्पन्न होते है। ઉર.પરિસર્પ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે અથવા ગર્ભજ ઉર પરિસપ સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! સંભૂમિ ઉર પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે અને ગર્ભજ ઉર.પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યચેથી પણ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન-ચદિ સ મૂછિ ઉર પરિસર્પ સ્થલચર પચે. ન્દ્રિય તિયાથી ઉત્પન્ન થાય છે તો શું પર્યાપ્તક સંમૂર્ણિમ ઉર પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્તક સંમૂર્ણિમ ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ હે ગૌતમ ! પર્યાપ્તક સ મૂછિ મેથી ઉત્પન્ન થાય છે, અપ