________________
प्रमेयोधिनी टीफा पद ६ खू.९ उरपरिसादीनामैकसमयोद्वर्तनानि० १०३५ पतकेभ्यः संमूच्छिमोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यः उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'पजत्तासंमुच्छि मे हितो उववज्जति' पर्याप्तक संमृच्छिमेंभ्य उरःपरिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, 'नो अपज्जत्तासमुच्छिमउरपरिसप्पथलयरपंचिंदियतिरिक्र जोणिएहितो उववज्जति नो अपर्याप्तकसंमूच्छिमोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, गौतमः पृच्छति-' जइ गम्भवतियउरपरिसप्पथलयर पंचिंदियतिरिक्खजोणिएहितो उनवज्जंति-' यदा गर्भव्युत्क्रान्तिकोरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो-नैरयिका उपपद्यन्ते, तदा 'किं पञ्जत्तरोहितो उक्वज्जति,अपज्जएहितो उववज्जति' किं पर्याप्तकेभ्यो गर्भव्युत्क्रान्तिकोर परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपधन्ते ? किं वा अपर्याप्तकगर्भव्युत्क्रान्तिकोर:परिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकेश्य उपपद्यन्ते ? भगवान् आह-'गोयया ! 'हे गौतम! 'पज्जत्तगगव्यवत्तिए हितो उपवनंति' पर्याप्तकगर्भव्युत्क्रान्तिकेभ्य उरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, 'नो अपज्जतगगब्भवकंतियउरपरिसप्पथलयरपंचिदियतिरिक्ख जोणिएहितो उयबज्जति' नो अपर्याप्तकगर्भव्युत्क्रान्तिकोर:परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिए
गौतम-हे भगवन् ! यदि गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से नारक उत्पन्न होते हैं तो क्या पर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं अथवा अपर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ?
भगवान् गौतम ! पर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं, अपर्याप्तक गर्भज उरपरिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न नहीं होते।
गौतम-हे भगवन् ! यदि भुजपरिसर्प स्थलचर पंचेन्द्रिय तिर्यचों से તક સંમછિમ ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યથી નથી ઉત્પન્ન થતા. | શ્રી ગૌતમસ્વામી-ભગવદ્ યદિ ગર્ભજ ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યથી નારક ઉત્પન્ન થાય છે તે શું પર્યાપ્તક ગર્ભજ ઉરઃ પરિસર્પ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે? અથવા અપર્યાપ્તક ગર્ભજ ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યમાંથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ હે ગૌતમ | પર્યાપ્તક ગર્ભજ ઉર પરિસર્પ સ્થલચર પંચે. ન્દ્રિય તિયચેથી ઉત્પન્ન થાય છે, અપર્યાપ્તક ગર્ભજ ઉર:પરિસપ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન નથી થતા