________________
taraiसूत्र
यरसंमुच्छिमपंचिदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति ?' अपर्याप्तक चतुष्पदस्थ लचरसंमूच्छिम पञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, भगवान् आह'गोयमा' हे गौतम! 'पज्जत्तग संमुच्छिम चउप्पयथलयरपंचिदियतिरिक्खजोणिए हिंतो उवयति' पर्याप्तकसंमृच्छिम चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, - अपज्जतगसंमुच्छिम चउप्पययलयरपंचिदियतिरिक्खजोणिएहिंतो उबवज्जंति' अपर्याप्तक संमूच्छिम चतुष्पदस्वचरपञ्चेन्द्रिय तिर्यग्योनिकेभ्यो नैरचिकाः उपपद्यन्ते, गौतमः पृच्छति - 'जड़ गन्भवतियचउप्पयथलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति' यदा गर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते तदा किं संखेज्जवासाउथ गन्मवक्कतिअ चउप्पयथलयर पंचिंदियतिरिक्खजोणिएहिंतो उब्वज्जंति ?' किं संख्येय वर्षायुष्कगर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? 'किवा अस खेज्जवासाज्यगव्भवक कंतिय चउप्पयथलयरपंचिदियपंचेन्द्रिय तिर्थ चों से उत्पन्न होते हैं अथवा अपर्याप्त चतुष्पद स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ?
શ્રેષ્ઠ
भगवान् गौतम ! पर्याप्त संमृमि चतुष्पद स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं, किन्तु अपर्याप्त संमूर्छिम चतुष्पद् स्थलचर पंचेन्द्रिय तिर्थ चों से नहीं उत्पन्न होते ।
गौतम - भगवन् ! यदि गर्भज चतुप्पद स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं तो क्या संख्यातव को आयु वाले गर्भज चतुपद स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ? अथवा असंख्यातवर्ष की आयु वाले गर्भज चतुष्पद स्थलचर पञ्चेन्द्रियतिर्थ चों से उत्पन्न होते हैं ?
૫ ચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્ત ચતુષ્પદ સ્થલચર પચેન્દ્રિય તિય ચૈાથી ઉત્પન્ન થાય છે ?
શ્રી ભગવાન્ હે ગૌતમ । પર્યાપ્ત સંમૂમિ તુષ્પદ સ્થલચર પચેન્દ્રિય તિય ચાથી ઉત્પન્ન થાય છે. કિન્તુ અપર્યાપ્ત સ ભૂમિ ચતુષ્પદ સ્થલચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામો:-હે ભગવન્ ! યદિ ગČજ ચતુષ્પદ્મ સ્થલચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે તે થ્રુ સખ્યાત વર્ષની આયુવાળા ગજ ચતુષ્પદ સ્થલચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે, અથવા અસંખ્યાત વર્ષની આયુવાળા ગભ જ ચતુષ્પદ્મ સ્થલચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે ?