________________
प्रमैययोधिनी टीका पद ६ सू.८ नैरयिकाणामेकसमयेनोपपातनिरूपणम् १०१५ तिरिक्खजोणिएहिंतो उववज्जंति' ? असंख्येयवर्षायुष्क गर्भव्युत्क्रान्तिक चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, भगवान् आह-'गोयमा!' हे गौतम ! संखेज्जवासाउएहितो उववज्जति' संख्येयवर्पायुष्केभ्यः-संख्येयवर्पायुष्क गर्भव्युत्क्रान्तिकचतुष्पदस्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपधन्ते' नो असंखेज्जवासाउएहितो उपवज्जति' नो असंख्येयवर्षांपुष्केभ्यः असंख्येयवर्षायुष्क गर्भव्युत्क्रान्ति चतुष्पदस्थलचर पञ्चेन्द्रियतिर्यग्योनिवेभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ संखेज्जवासाउय गम्भवकंतिय चउप्पय थलयर पंचिंदियतिरिक्खजोणिएहिंतो उवयज्जति' यदा संख्येयवर्पायुष्कगर्भव्युत्क्रान्तिक चतुष्पदस्थचरपञ्चेन्द्रियतिर्यग्पोनिकेभ्यो नैरयिका उपपद्यन्ते. तदा 'किं पज्जत्तग संखेज्जवासाउय गम्भवकंतियचउप्पयथलयर पंचिंदियतिरिक्खजोणिएहितो उववज्जंति ?' किं पर्याप्तकसंख्येयवर्षायुष्कगर्भव्युत्क्रान्तिक चतुष्पदस्थलचर पञ्चेन्द्रियतिर्यग्योनिके भ्यो नैरयिका उपपद्यन्ते ? किं वा-'अपज्जतगसंखेज्जवासाउयगम्भवक्कंतिय चउप्पयथळयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति ? अपर्याप्तक संख्येयवायुष्क गर्मव्युत्क्रान्तिकचतुष्पदस्थलचर पञ्चन्द्रियतिर्यन्योनिकेभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'पजतेहिंतो उचवज्जंति' पर्याप्तकेभ्यः-पर्याप्तकसंख्येयवर्पायुष्क गर्भव्यु
भगवन्-हे गौतम ! संख्यातवर्ष की आयु वाले गर्भज चतुष्पद स्थलचर पंचेन्द्रिय लियंचों से उत्पन्न होते हैं, असंख्यातवर्ष की आयु वाले गर्भज चतुष्पद स्थलचर पंचेन्द्रिय तिचंचों से नहीं उत्पन्न होते।
गौतम-हे भगवन ! यदि संख्यातवर्ष की आयु वाले गर्भज चतुपद स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं तो क्या पर्याप्त संख्यातवर्ष की आयु वाले गर्भज चतुष्पद स्थलचरपंचेन्द्रियतिर्यचों से उत्पन्न होते हैं अथवा अपर्याप्तक संख्यात्तवर्ष की आयु वाले गर्भज चतुष्पदस्थलचरपंचेन्द्रियतिर्यचों से उत्पन्न होते हैं ?
શ્રી ભગવાન -હે ગૌતમ સંખ્યાત વર્ષની આયુવાળા ગર્ભજ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિચાથી ઉત્પન્ન થાય છે, અસંખ્યાત વર્ષની આયુ વાળા ગર્ભજ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિર્યચોથી નથી ઉત્પન્ન થતા.
શ્રી ગૌતમસ્વામી –હે ભગવન ! યદિ સ ખ્યાત વર્ષની આયુવાળા ગર્ભજ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિર્યંચેથી ઉત્પન્ન થાય છે તે શું પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા ગર્ભજ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિર્યોથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્ત અસંખ્યાત વર્ષની આયુવાળા ગજ ચતુ પદ સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે?