________________
२०१५
प्रकापनासूत्र अपर्याप्तकगर्भव्युत्क्रान्तिक जलचरपञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, भगवान् आह-'गोयमा ! हे गौतम ! 'पज्जत्तयगम्भवत्तिय जलयर पंचिदियतिरिक्खजोणिएहितो उबवज्जति' पर्याप्तक गर्मव्युत्क्रान्तिक जलचरपञ्चेन्द्रियतिर्यग्योनिके कोभ्यो नैरयिका उपपद्यन्ते, किन्तु-'नो अपज्जत्तगभवतिय जलयरपचिंदियतिरिक्खजोणिएहितो उववज्जति' नो अपर्याप्तरः गर्भव्युत्क्रान्तिक जलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका-उपपद्यन्ते, गौतमः पृच्छति-'जह थलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति ?' यदा स्थलचर पञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते तदा-'कि चउप्पयथलयर पंचिंदियतिरिक्सजोणिएहितो उववज्जंति ?' किं चतुप्पद स्थल वरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा-'परिसप्पथलयर पचिंदियतिरिक्खजोगिएहितो उवरज्जति ?' परिसर्पस्थळयर पञ्चेन्द्रियतियग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-'गोयमा' हे गौतम ! 'च उप्पयथलयरपचिंदियतिरिक्खजोणिएहितो उपवज्जति' चतुप्पदस्थलचरपंञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, 'एवं परिसप्पथल यरपंचिदियतिरिक्खजोणिएहितोऽवि उपवज्जति' परिसपस्थळचरपञ्चन्द्रिय से उत्पन्न होते हैं ?
भगवानू-हे गौतम ! पर्याप्त गर्भज जलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं, अपर्याप्त गर्भज जलचर पंचेन्द्रिय तिथंचों से नहीं उत्पन्न होते।
गौतम-भगवन् ! यदि स्थलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं तो क्या चतुष्पद स्थलचर पंचेन्द्रिय तिर्य चों से उत्पन्न होते हैं अथवा परिसर्प स्थलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ? __भगवानू-हे गौतम ! चतुष्पद स्थलचर पंचेन्द्रिय तियंचों से ઉત્પન્ન થાય છે?
श्री भगवन् :-डे गौतम । पर्यात गल सय२ ५येन्द्रिय तियચેથી ઉત્પન્ન થાય છે, અપર્યાપ્ત ગર્ભજ જલચર પચેન્દ્રિય તિર્ય ચોથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી - હે ભગવન્! જે સ્થલચર પંચેન્દ્રિય તિર્યથી ઉત્પન્ન થાય છે તો શું ચતુપદ સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે અથવા પરિસર્પ સ્થલચર પચેન્દ્રિય તિય ચોથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન – હે ગૌતમ ચતુષ્પદ સ્થલચર પચેન્દ્રિયતિર્યંચાથી ઉત્પન્ન થાય છે અને પરિસર્પ સ્થલચર પંચેન્દ્રિય તિયાથી પણ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી-દિ ચતુષ્પદ સ્થલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન