________________
प्रमैयबोधिनी टीका पद ६ सू.८ नैरयिकाणामेकसमयेनोपपातनिरूपणम् १०१५ मजलयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति' यदा संच्छिमजलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, तदा कि 'पजत्तयसमुच्छिम जलयर पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति' किं पर्याप्तकसंमूच्छिमजलचर पञ्चन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते, 'किं अपज्जत्तयसंमूच्छिमजलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्जति' किंवा अपर्याप्तक संमूच्छिम जलचर पञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? .भगवान् आह-गोयमा ! हे गौतम ! 'पज्जत्तयसंमुच्छिमजलयर पंचिंदियतिरिक्खजोणिएहितो उपवज्जति' पर्याप्तक संमुच्छिम जलचर पञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, किन्तु-'नो अपज्जत्तयसमुच्छिमजलयरपंचिंदियतिरिक्खजोणिएहितो उपवज्जति' नो अपर्याप्तकसमूच्छिमजलचर पञ्चेन्द्रियत्तिर्यग्योनिकेभ्य उपपद्यन्ते, गौतमः पृच्छति'जइ गम्भवकंतियजलयर पंचिंदियतिरिकाखजोणिएहिंतो उववज्जति' यदा गर्भव्युक्रान्तिकजलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उत्पद्यन्ते, तदा-'कि पजत्तयगम्भवक्कंतियजलयर पंचिदियतिरिक्खजोणिएहितो उपवज्जति ?' किं पर्याप्तक गर्भव्युत्क्रान्तिक जलचर पञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपधन्ते ? किं वा'अपज्जत्तयगम्भवक्कंतिय जलयरपंचिंदियतिरिक्ख जोणिएहितो उववज्जति ? उत्पन्न होते हैं तो क्या पर्याप्त संमूर्छिम जलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं अथवा अपर्याप्त संमूर्छिम जलचर पंचेन्द्रिय तिर्य चों से उत्पन्न होते हैं ? __भगवान्-हे गौतम ! पर्याप्त संम्बूर्छिल जलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं, अपर्याप्त संसूर्छिम जलचर पंचेन्द्रिय तिर्य चों से नारक भव में नहीं उत्पन्न होते। __ गौतम-भगवन् ! यदि गर्भज जलचर पंचेन्द्रिय तिर्यचों से नारक उत्पन्न होते हैं तो क्या पर्याप्त गर्भज जलचर पंचेन्द्रिय तिर्थचों से उत्पन्न होते हैं अथवा अपर्याप्त गर्भज जलचर पंचेन्द्रिय तिर्य चों ચેથી ઉત્પન્ન થાય છે તો શું પર્યાપ્ત સંમૂર્ણિમ જલચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્ત સંમૂર્ણિમ જલચર પચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે ?
શ્રી ભગવાન – ગૌતમ ! પર્યાપ્ત સંમૂઈિમ જલચર પંચેન્દ્રિય તિર્ય. ચેથી ઉત્પન્ન થાય છે, અપર્યાપ્ત સંમૂર્ણિમ જલચર પંચેન્દ્રિય તિર્યચોથી નરક ભવમાં ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી હે ભગવન ' જે ગર્ભજ જલચર પંચેન્દ્રિય તિયાથી નારક ઉત્પન્ન થાય છે તો શુ પર્યાપ્ત ગર્ભજ જલચર પચેન્દ્રિય તિર્યથી ઉત્પન થાય છે અથવા અપર્યાપ્ત ગર્ભજ જલચર પંચેન્દ્રિય તિયાથી