________________
१०१०
9
प्रज्ञापनासूत्रे भगवानाह - हे गौतम! जलयरपंचिदियतिश्विजोणिएहिंतो उबवज्जेति नैरयिका जल पञ्चन्द्रियतिर्यग्योनिकेभ्य उपपयन्ते, एवमेव 'थलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति' ग्थलचरपञ्चन्द्रियतिर्यग्योनिकेभ्योऽपि नैरयिका उपपद्यन्ते तथा 'खयरपंचिदियति रिक्खजोगिए हिंतो उववज्र्ज्जति खेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्योऽपि नैरयिका उपपद्यन्ते, गौतमः पृच्छति, 'जड जलयरपंचिदियतिरिक्खजोणिएहिंतो उववज्जेति यदा जलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते तदा किं 'संमुच्छिम जलयरपंचिदियतिरिक्ख जोणिएहिंतो उववज्र्ज्जति ? किं संमूच्छिमजलचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा- 'गमवक् तियजलयरपचिदियतिरिक्खजोणिएहिंतो उबवजंति ?' गर्भव्युत्क्रान्तिकजलचरपञ्चेन्द्रियनिर्यग्योनिकेभ्य उपपद्यन्ते ? भगवान् आह - 'गोयमा !' हे गौतम! संमुच्छिमजलयर पंचिदियतिरिक्त जोणिएहितो उववज्जेति' संमूच्छिमजलचरपञ्चन्द्रिय तिर्यग्योनिकेभ्योऽपि नैरयिका उपपद्यन्ते, एवं 'गग्भचवर्कवियजलयर पंचिदियतिरिक्स जोणिरहितो उपबति' गर्भव्युत्क्रान्तिकजचरपञ्चेन्द्रियतिर्यग्योनिकेभ्योऽपि नैरविका उपपद्यन्ते, गौतमः पृच्छति - 'जइ समुच्छि स्थलचर पंचेन्द्रिय निर्य चों से भी उत्पन्न होते हैं और खेचर पंचेन्द्रिय तिर्यंचों से भी उत्पन्न होते हैं ।
गौतम - यदि जलचर पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं तो संमूर्छिम जलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं अथवा ग गर्भज पंचेन्द्रिय तिर्यंचों से उत्पन्न होते है ?
भगवान् हे गौतम ! नारक संमृमि जलचर पंचेन्द्रिय तिर्यों से भी उत्पन्न होते हैं और गर्भज जलचर पंचेन्द्रिय तिर्यंचों से भी उत्पन्न होते हैं ।
गौतम - भगवन् ! यदि संमूलिय जलचर पंचेन्द्रिय तिर्यचों से છે, સ્થલચર પચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે અને ખેચર પચેન્દ્રિય
તિય ચેાથી પણ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી: ચર્દિ જલચર પંચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે તે સમૂમિ જલચર પચેન્દ્રિય નિય ચેાથી ઉત્પન્ન થાય છે અથવા ગભ જ જલચર પંચેન્દ્રિય તિય ચેાથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ :–હે ગૌતમ ! નારક સમૂમિ જલચર પંચેન્દ્રિથ તિય ચેાથી પણ ઉત્પન્ન થાય છે અને ગજ જલચર પંચેન્દ્રિય તિ ચેાથી પણ
ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી મ્હે ભગવન્ જો સમૂમિ જલચર પંચેન્દ્રિય તિય