________________
प्रमेयबोधिनी टीका पद ५ सू.३ असुरकुमाराणां पर्यायनिरूपणम् ५७५ गौतम ! एवमुच्यते-असुरकुमाराणाम् अनन्ता पर्यवाः प्रज्ञप्ताः ? एवं यथा नैर. यिकाः, यथा असुरकुमाराः तथा नागकुमारा अपि यावत् स्तनितकुमाराः । ___टीका-अथासुरकुमारादि भवनपतीनां पर्यायान् ग्ररूपयितुमाह-'अमुरकुमाराणं भंते ! केवइया पज्जवा पण्णत्ता ?' गीतमः पृच्छति-हे भदन्त ! असुरकुमाराणां कियन्तः पर्यवाः प्रज्ञप्ता ? भगवान् उत्तरयति-'गोयमा !' हे गौतम !' (अर्णता पज्जवा पण्णत्ता) असुरकुमाराणां सवनपतीनास् अनन्ताः पर्यवाः -पर्यायाः, प्रज्ञप्ता, गौतमस्तन कारणं पृच्छति--(से केणढे णं भंते ! एवं बुच्चइ) हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत्, एवम्-उक्तरीत्या उच्यते यत्-(असुरकुमाराणां अणंता पज्जवा पण्णत्ता ?' असुरकुमाराणाम् अनन्ताः पर्यवाः प्रज्ञप्ता इति ? भगवान् हेतुं प्रतिपादयति-(गोयमा !) हे गौतम ! (असुरकुमारे असुरकुमारस्स दबट्टयाए तुल्ले) असुरकुमारः असुरकुमारस्य द्रव्यार्थतया-द्रव्यार्थिकअथ (एएणटेणं) इस कारण (गोयमा) हे गौतम ! (एवं बुच्चह) ऐसा कहा जाता है (असुरकुमाराणं अणंता पज्जवा पणत्ता) असुरकुमारों के अनन्त पर्याय कहे हैं। ___ (एवं) इस प्रकार (जहा) जैले (मेरइया) नारक (जहा असुरकुमारा) जैसे असुरकुमार (तहा) उसी प्रकार (नागकुमारा वि जाव थणियकुमारा) नागकुमार भी यावत् स्तनितकुमार ।।
अब असुरकुमार आदि भवनपतियों की प्ररूपणा की जाती है
टीकार्थ-गौतम प्रश्न करते हैं-हे भगवन् ! असुरकुमारों के कितने पर्याय कहे गए हैं ? भगवान् उत्तर देते हैं-असुरकुमार भवनपतियों के अनन्त पर्याय कहे गए हैं । गौतम कारण पूछते हैं-भगवन् ! किस हेतु से ऐसा कहा जाता है कि असुरकुमारों के अनन्त पर्याय कहे गए हैं ? भगवान् हेतु का प्रतिपादन करते हैं-हे गौतम! पण्णत्ता) मसुरशुभाशना मनन्त पर्याय ४ा छ (एवं) मे शते (जहा) म (नेरईया) ना२४ (जहा) वा (असुर कुमारा) मसुरेशुभार (तहा) सेवा प्रारना (नागकुमारावि जाव थणियकुमारा) नागभार मने स्तानमा२ ५४ सभावा.
ટીકાથ–હવે અસુરકુમાર વિગેરે ભવનપતિની પ્રરૂપણા કરાય છે ગૌતમ પ્રશ્ન કરે છે–હે ભગવદ્ ! અસુરકુમારના કેટલા પર્યાય કહેલા છે?
શ્રી ભગવાન ઉત્તર આપે છે-અસુરકુમાર ભવનપતિના અનન્ત પર્યાય ४डवायेहा छ.
શ્રી ગૌતમ પૂછે છે-હે ભગવન્! ક્યા હેતુથી એમ કહેવું છે કે અસુર કુમારના અનન્ત પર્યાય કહેલા છે?
શ્રી ભગવાન હેતુનું પ્રતિપાદન કરે છે–એક અસુરકુમાર બીજ અસુર