________________
प्रमेययोधिनी टीका पद ५ सू.१२ अजीवपर्यायनिरूपणम्
७८१ परमाणु पुग्गला' अनन्ता परमाणुपुद्गला भवन्ति 'अणंता दुपए सिया खंधा जाव अणंता दसपएसिया खंधा' अनन्ता द्विप्रदेशिकाः स्कन्धाः, यावद्अनन्ता स्त्रिप्रदेशिकादि नव प्रदेशिकान्ताः स्कन्धाः, अनन्ताः दश प्रदेशिकाः स्कन्धाः, 'अणंता संखिज्ज पएसिया खंधा' अनन्ता. संख्येयप्रदेशिकाः स्कन्धाः, 'अणंता अणंतपएसिया खंधा' अनन्ताः अनन्तमदेशिकाः स्कन्धा भवन्ति, प्रकृतमुपसंहरबाह-'से तेणटेणं गोयमा ! एवं बुच्चइ-ते णं नो संखेज्जा, नो असंखेज्जा, अणंता ! हे गौतम ! तत-अथ, तेनार्थेन, एवम्-उक्तरीत्या, उच्य ते यत्-खल स्कन्धादयो नो संख्येयाः, नो वा असंख्येयाः, अपि तु अनन्ता भवन्ति इत्याशयः ॥सू० १३॥
परमाणु पुद्गल पर्याय वक्तव्यता मूलम् -परमाणुपोग्गलाणं भंते ! केवइया पज्जवा पण्णत्ता ? गोयमा ! परमाणुपोग्गलाणं अणंता पन्जवा पण्णत्ता, से केणट्रेणं भंते! एवं बुचइ-परमाणु पोग्गलाणं अणंता पज्जा पण्णता ? गोयमा! परमाणुपोग्गले परमाणुपोग्गलस्स दवट्याए तुल्ले, पएसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले ठिईए सिय हीणे, सिय
भगवान -हे गौतम ! परमणुपुद्गल अनन्त हैं, छि प्रदेशी स्कंध अनन्त हैं, यावत् दसप्रदेशी स्कंध अनन्त हैं अर्थात् त्रिप्रदेशी, चारप्रदेशी, पंचप्रदेशी छह प्रदेशी, सातप्रदेशी, आठप्रदेशी, लौप्रदेशी, दशप्रदेशी स्कंध अनन्त हैं । इसी प्रकार संख्यातप्रदेशी स्कंध अनन्त है, असंख्यातप्रदेशी स्कंध अनन्त हैं और अनन्तप्रदेशी स्कंध भी अनन्त हैं । उपसंहार करते हुए कहते हैं-हे गौतम ! इस कारण ऐसा कहा जाता है कि स्कंध आदि संख्यात नहीं हैं असंख्यात भी नहीं हैं, परन्तु अनन्त हैं ॥ १२ ॥
શ્રી ભગવાન–હે ગૌતમ! પરમાણુ પુદ્ગલ અનન્ત છે, દ્વિદેશી સ્કા અનંત છે, યાવત્ દશ પ્રદેશી સ્કન્ધ અનન્ત છે, અર્થાત્ ત્રિપ્રદેશ, ચાર પ્રવેશી પંચ પ્રદેશ, છ પ્રદેશ, સાત પ્રદેશ, આઠ પ્રદેશી, ની પ્રદેશ અનંત છે. એ જ પ્રકારે સંખ્યાત પ્રદેશ અધૂ અનત છે, અસ ખ્યાત પ્રદેશ કન્ય અનન્ત છે અને અનન્ત પ્રદેશી કન્ય પણ અનન્ત છે.
ઉપસંહાર કરતા પ્રભુ કહે છે કે ગૌતમ એ કારણે એવું કહેવાય છે કે સ્કન્ય આદિ સંખ્યાત નથી. અસંખ્યાત પણ નથી પરંતુ અનત છે ! ૧૨