________________
पिनास्त्र नैरयिका एकस्मिन् समये जघन्येन एको वा द्वौ वा, त्रयो वा, उत्कृप्टेन संख्येया वा असंख्येया वा उपपद्यन्ते, गौतमः पृच्छति 'असुरकुमाराणं भंते ! एग समएणं केवइया उववज्जति ? हे भदन्त ! असुरकुमाराः खलु एक समयेन कियन्तः उपपद्यन्ते ? भगवानाह-'गोयमा' हे गौतम ! 'जहण्णेणं एको वा, दो वा, तिन्नि वा उकोसेणं संखेज्जा वा, असंखेज्जा वा' जघन्येन एको वा, द्वौ बा, त्रयो वा, असुरकुमारा एकस्मिन् समये, उत्कृप्टेन संख्येया वा असंख्येया वा उपपधन्ते 'एवं नागकुमारा जाव थणियकुमारा वि भाणियव्या' एवम् अमरकुमारवदेव नागकुमारा यावत् सुवर्णकुमाराः अग्निकुमारा विद्युत्कुमाराः उदधिकुमारा द्वीपकुमारा दिक्कुमारा पवनकुमारा स्तनित कुमारा अपि भणितव्याः गीतमः पृच्छति-'पुढविकाइयाणं संते ! एगसमएणं केवइया उववज्जति ? हे भदन्त ! पृथिवीकायिकाः खलु एकसमयेन कियन्त उपपद्यन्ते ? भगवानाह-'गोयमा' हे गौतम ! तीन और उत्कृष्ट संख्यात या असंख्यात उत्पन्न होते हैं। ...गौतम-हे भगवन् ! एक समय में असुरकुमार कितने उत्पन्न होते हैं ? __भगवान्-हे गौतम ! जघन्य एक, दो या तीन और उत्कृष्ट संख्यात असंख्यात उत्पन्न होते हैं। इसी प्रकार नागकुमारों से लेकर स्तनितकुमारों तक समझना चाहिए, अर्थात् नागकुमारों, सुवर्णकुमारों, अग्निकुमारों, विद्युत्कुमारों, उदधिकुमारों, द्वीपकुमारों, दिक कुमारों, पचनकुमारों और स्तनितकुमारों की वक्तव्यता भी कहलेनी चाहिए।
गौतम-हे भगवान् पृथिवीकायिक एक समय में कितने उत्पन्न होते हैं ? નારક પણ એક સમયમા જઘન્ય એક, બે, અગર ત્રણ, અને ઉત્કૃષ્ટ સંખ્યાત અગર અસ ખ્યાત ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! એક સમયમાં અસુરકુમાર કેટલા ઉત્પન્ન थाय छ ?
શ્રી ભગવાન–હે ગૌતમ! જઘન્ય એક બે ત્રણ અને ઉત્કૃષ્ટ સ ખ્યાત અગર અસ ખ્યાત ઉત્પન્ન થાય છે. એ જ પ્રકારે નાગકુમારોથી લઈને સ્વનિત કુમાર સુધી સમજવું જોઈએ અર્થાત્ નાગકુમાર સુવર્ણકુમાર, અગ્નિકુમારે વિઘુકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકુમારે, પવનકુમારે, અને સ્વનિત કુમારની વક્તવ્યતા પણ કહેવી જોઈએ.
શ્રી ગૌતમ સ્વામી ભગવન્! પૃથ્વીકાયિક એક સમયમાં કેટલા ઉપન થાય છે?