________________
प्रजापना एक समयेन कियन्तः सिध्यन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं एक या दो वा तिन्नि बा, उक्कोसेणं अट्टसर्य' जघन्येन एक्को वा, द्वौ वा त्रयो वा, उत्कृष्टेन अष्टोत्तरशतम् एकस्मिन समये सिद्धा सिध्यन्ति ।। ६॥
मूलम्-नेरझ्याण भंते ! एगसमएणं केवइया उवटुंति ? गोयमा ! जहणणं एको बा, दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा, असंखेजा वा उबटुंति, एवं जहा उववाओ भणिओ तहा उव्वटणा वि भाणियव्वा जाव अणुत्तरोववाइया, णवरं जोइलिय वेसाणियाणं चयणेणं अहिलावो कायव्वो दारं ॥सू०७॥
छाया-नैयिकाः खलु भदन्त ! एक समयेन कियन्तः उद्वर्तन्ते ? गौतम ! जयन्येन् एको वा, हौ वा, त्रयो वा, उत्कृप्टेन संख्येया घा, असंख्येया वा, उद्वर्तन्ते, एवं यथा उपपातो भणितस्तथा उद्वर्तनापि भणितच्या यावद् अनु___ गौतम-हे भगवन् ! एक समय में कितने जीव सिद्धि प्राप्त कर ते हैं ?
भगवानहे गौतम ! जघन्य एक, दो, तीन, उत्कृष्ट एक सौ आठ जीव एक समय में सिद्ध होते हैं ॥ ६॥
शब्दार्थ-(नेरझ्या ण मते ! एगसमएणं केवड्या उव्वट्ठति ? हे भगवन ! एक समय में नारक कितने निकलते हैं ? (गोयमा ! जहणेण एक्को वा दो वा तिन्नि वा) हे गौतम! जयन्य एक, दो या तीन (उक्कोसेणं संखेज्जा वा) असंखेज्जा वा उत्कृष्ट संख्यात अथवा असंख्यात (उव्वहति) निकलते हैं (एव) इस प्रकार (जहा) जैसा (उववाओ भणिओ) उपपात कहा (तहा) उसी प्रकार (उच्चट्टणा वि भाणियचा) उदवर्तना
શ્રી ગૌતમસ્વામી–હે ભગવન! એક સમયમાં કેટલા જીવ સિદ્ધિ પ્રાપ્ત કરે છે?
श्री भगवान गौतम | धन्य मे समयमा, मे मगर , उत्कृष्ट એક સે આઠ જીવ એક સમયમાં સિદ્ધ થાય છે. દ છે
शा-निरहयाण भंते ! एग समापणं केवड्या उव्वटुंति) मगवन् । ४ समयमा खाना२४ न२४थी मा२ नाणे छ ? (गोयमा ! जहण्णेणं उक्को वा दो वा तिन्तिवा) गौतम | धन्य मे, मे भार ! (उकोसेणं संखेज्जा वा असंखेज्जा वा) are यात मा मसभ्यात (उच्चट्टति) नीणे छे (एवं) से प्रक्षरे