________________
प्रमेयवोधिनी टीका पद ६ सू.६ नैरयिकादीनामेकसमयेनोपपातनिरूपणम् ९९१ 'अणुसमयं अविरहियं असंखेज्जा उववज्जति' अनुसषयम् प्रतिसमयम् , अविरहितम् अशून्यम् , निरन्तरमित्यर्थः असख्येया पृथिवीकायिका उपपद्यन्ते 'एवं ' जाव वाउकाइया' एवं पृथिवीकायिकरीत्या, यावत्-अप्कायिकाः तेजःकायिकाः वायुकायिका अपि अनुसमयम् अविरहितम् सततम् असंख्येया उपपद्यन्ते इत्या. शयः' गौतमः पृच्छति-'वणस्सइकाइयाणं भंते ! एगसमएणं केवइया उववज्जति' हे भदन्त ! वनस्पतिकायिकाः खलु एक समयेन एकस्मिन् समये, कियन्तः उपपद्यन्ते, भगवानाह-'गोयमा' हे गौतम ! 'सट्टाणुदवाइयं पडुच्च अणुसमय अविरहिया अणंता उववज्जति' स्वस्थानौपपातिकं प्रतीत्य-स्वस्थानम् वनस्पतीनां वनस्पतित्वम् तस्मिन् उपपात एव औपपातिकस्तं प्रतीत्य तदपेक्षया यदा अनन्तर भववनस्पतिकायिका एव पुनरपि वनस्पतिपु एव उत्पद्यमानाः प्ररूप्यन्ते तदेत्यर्थः अनुसमयम्-प्रतिसमयम् अविरहितम् , सर्वकालम् अनन्तावनस्पतिकायिका उपपद्यन्ते प्रतिनिगोदमसंख्येयभागस्य निरन्तरमुत्पद्यमान
भगवान्-हे गौतम ! प्रत्येक समय, लगातार असंख्यात पृथिवीकायिक उत्पन्न होते रहते हैं इसी प्रकार अपकायिकों, तेजाकायिकों, वायुकायिकों के विषय में भी समझ लेना चाहिए, अर्थात् ये भी प्रत्येक समय लगातार असंख्याल-असंख्यात उत्पन्न होते रहते हैं।
गौतम-हे भगवन् ! एक समय में कितने वनस्पतिकाधिक उत्पन्न होते हैं ? ___ भगवान-हे गौतम ! स्वस्थान में उत्पत्ति की अपेक्षा प्रत्येक समय में निरन्तर अनन्तवनस्पतिकायिक उत्पन्न होते हैं क्योंकि प्रत्येक निगोद में असंख्यात भाग का निरन्तर उत्पाद और उद्वर्तन होता रहता है और वे वनस्पतिकायिक अनन्त होते हैं। यहां स्वस्थान का
શ્રી ભગવન-ડે ગૌતમ! પ્રત્યેક સમય અવિરત સંખ્યાત અસંખ્યાત પૃથ્વીકાયિક ઉત્પન્ન થાય છે (થતા રહે છે) એજ પ્રકારે અકાયિક, તેજસકાચિકે, વાયુકાયિકોના વિષયમાં પણ સમજી લેવું જોઇએ અર્થાત્ એ પણ પ્રત્યેક સમય અવિરત અસંખ્યાત અસંખ્યાત ઉત્પન્ન થતાં રહે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ાં એક સમયમાં કેટલા વનસ્પતિકાયિક ઉત્પન્ન થાય છે?
શ્રી ભગવાન્ ! હે ગૌતમ! સ્વસ્થાનમાં ઉત્પત્તિની અપેક્ષાએ પ્રત્યેક સમયમાં નિરંતર અનન્ત વનસ્પતિકાયિક ઉત્પન્ન થાય છે. કેમકે પ્રત્યેક નિગોદમાં અસંખ્યાત ભાગના નિરતર ઉત્પાદ અને ઉદ્વર્તન થતા રહે છે. અને તે વનસ્પતિકાયિક અનન્ત હોય છે. અહીં સ્વાસ્થાનને અર્થ વનસ્પતિ ભવ સમ