________________
प्रज्ञापनासूत्रे गतिरूपपातेन विरहिता प्रज्ञप्ता, गौतमः पृच्छति-'मणुयगईणं भंते ! केवइयं कालं विरहिया उववायेणं पण्णता ?' हे सदन्त ! मनुप्यगतिः खलु कियन्तं कालं -कियत्कालपर्यन्तम्, उपपातेन विरहिता प्रज्ञप्ता ? भगवान् आह 'गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं बारस मुद्दुत्ता' जघन्येन एक समयम् उत्कृप्टेन द्वादशमुहूर्तान मनुष्यगतिरुपपातेन विरहिता प्रज्ञप्ता । गौतमः ! पृच्छति 'देवगईण भंते ! केवइयं कालं विरहिया उवायेणं पण्णता?' हे भदन्त ! देवगतिः खल कियन्तं कालम् उपपातेन विरहिता प्रज्ञप्ता ? भगवान आह-गोयमा !' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं वारसमुहुत्ता' जघन्येन एक समयम् उत्कृप्टेन द्वादश मुहूर्तान् यावत् देवगति रुपपातेन विरहिता प्रज्ञप्ता । गौतमः पृच्छति'सिद्धगईणं भंते ! केवइयं कालं विरहिया सिझणार पण्णता?' हे अदन्त ! एक समय तक और उत्कृष्ट बारह मुहर्त तक तिर्यंचगति उपपात से विरहित होती है।
गौतम-हे भगवन् ! मनुष्यगति कितने काल तक उपपात से रहित होती है ?
भगवान्-हे गौतम ! जघन्य एक समय, उत्कृष्ट वारह मुहर्त्त तक मनुष्यगति उपपात से विरहित रहती है।
गौतम-हे-भगवन् ! देवगति कितने काल तक उपपात से रहित कही गई है ? . भगवान्-हे गौतम ! जघन्य एक समय और उत्कृष्ट बारह मुहर्त तक। . गौतम-हे भगवन् ! सिद्धगति कितने काल तक सिद्धि से रहित
શ્રી ભગવાન ઉત્તર આપે છે- હે ગૌતમ! જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ બાર મુહૂર્ત સુધી તિર્યંચ ગતિ ઉપપાતથી રહિત થાય છે.
શ્રી ગૌતમસ્વામી હે ભગવન્! મનુષ્ય ગતિ કેટલા સમય સુધી ઉપપાતથી રહિત હોય છે?
શ્રી ભગવાન –હે ગૌતમ! જઘન્ય એક સમય ઉત્કૃષ્ટ બાર મુહૂર્ત સુધી મનુષ્ય ગતિ ઉપપાતથી વિરહિત રહે છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! દેવ ગતિ કેટલા કાળ સુધી ઉપપાતથી રહિત કહેલી છે?
શ્રી ભગવાન- હે ગૌતમ ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ બાર मुख़्त सुधी.
શ્રી ગૌતમસ્વામી–હે ભગવન સિદ્ધ ગતિ કેટલા કાળ સુધી સિદ્ધિથી
--