________________
प्रशापनासूत्रे समयम् उत्कृष्टेन पल्योपमस्य संख्येयभागं यावन् सर्वार्थसिद्धकदेवाः उपपातेन विवहिताः प्रज्ञप्ताः गौतमः पृच्छति सिद्धाणं भंते ! केवइयं कालं घिराहिया सिज्झणाए पण्णत्ता' हे भदन्त ! सिद्धा खल कियन्तं कालं सिद्धया विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं छम्मासा' जघन्येन एक समयम् उत्कृष्टेन पड्मासान यावत् सिद्धा सिद्धयाः विरहिताः प्रज्ञप्ताः।
विशेपोद्वर्तनावक्तव्यतामूलम्-रयणप्पभापुढवि नेरइयाणं अंते ! केवइयं कालं विरहिया उवट्टणाए पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उकोसेणं चउव्वीसं मुहुत्ता एवं सिद्धवज्जा उवणा वि भाणियव्वा जाव अणुत्तरोववाइयत्ति, णवरं जोइसियवेमाणिएसु चयगंति अहिलावो काययो, दारं ॥सू० ३॥
छाया–रत्नप्रभापृथिवी नैरयिका खलु भदन्त ! कियन्तं कालं विरहिता उद्वर्तनया प्रज्ञप्ताः ? गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन चतुर्विंशति मुहू.
गौतम-हे भगवन् ! लिद्धजीवों की सिद्धि का विरह काल कितना कहा है ? अर्थात् किसी भी जीव को सिद्धि प्राप्त न हो तो कितने काल तक प्राप्त न हो ?
भगवान-जघन्य एक समय तक उत्कृष्ट छह मास तक ॥२॥
शब्दार्थ-(रयणप्पभापुढवि नेरइया) रत्नप्रभा पृथ्वी के नारक (णं) वाक्यालंकार (भंते !) हे भगवन ! (केवइय) कितने (कालं) काल तक (विरहिया) विरह युक्त्त (उन्धट्टणाए) उद्वर्तना से (पण्णत्ता) कहेगए हैं (गोयमा) हे गौतम ! (जहण्णेणं) जघन्य (एगं समयं) एक समय - શ્રી ગૌતમસ્વામી–હે ભગવન ! સિદ્ધ જીવની સિદ્ધિને વિરહ કાળ કેટલે કર્યો છે? અર્થાત કેઈ પણ જીવને સિદ્ધિ પ્રાપ્ત ન થાય તે કેટલા સમય સુધી પ્રાપ્ત ન થાય ? શ્રીભગવાન–હે ગૌતમ ! જઘન્ય એક સમય સુધી ઉત્કૃષ્ટ છ માસ સુધી. રા
शहाथ-(रयणपापभा पुढवि नेरइया) २त्नमा पृथ्वीना न२४मा 'ण' (पाध्या. ४२) (भंते !) भगवन् । (केवइयं) 24t (कालं) ण सुधी (विरहिया) वि२३ युद्धत (उबट्टणाए) वर्तनाथी (पण्णत्ता) ४ा छे (गोयमा ) 3 गौतम ! (जहणेणं) धन्य (एगं समय) मे समय (उकोसेणं) Gष्ट (चउव्वीसं