________________
प्रबोधिनी टीका पद ६ सु. ४ सान्तरनिरन्तरोपपातद्वारनिरूपणम्
૨૦૨
संतरंपि ववज्र्ज्जति, निरंतरं पि ववज्जंति' एवम् - रत्नप्रभापृथिवी नैरयिकवदेव, यावत् शर्कराप्रभा - वालुकाप्रभा, पङ्कप्रभा - धूमप्रभा-तमा अधः सप्तमपृथिवी नरयिकाचापि कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते तेषां तथोत्पादे स्वभाव एव शरणम्, गौतमः पृच्छति - 'असुरकुमाराणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्र्ज्जति' हे भदन्त ! असुरकुमाराः खलु किं सान्तरमुपपद्यन्ते किं वा निरन्तरमुपपद्यन्ते, भगवान् आह - 'गोयमा !" हे गौतम ! ' संतरंपि उववज्जंति, निरंतरं पि उववज्जंति' असुरकुमाराः कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, ' एवं जाव थपियकुमाराणं संतरंपि उववज्जंति, निरतरंपि उववज्र्ज्जति' एवम्असुरकुमारवदेव, यावत् - सुवर्णकुमारनागकुमार अग्निकुमार विद्युत्कुमार- उदधिकुमार द्वीपकुमार - दिक्कुमार पवनकुमार स्तनितकुमाराः खलु कदाचित् सान्तरमपि उपपद्यन्ते कदाचित् निरन्तरमपि उपपद्यन्ते, गौतमः पृच्छति - 'पुढविकाइयाणं उत्पन्न होते हैं ! उनके इस प्रकार के उत्पाद का कारण उनका उस प्रकार का स्वभाव ही है ।
गौतम - हे भगवन् ! असुरकुमार क्या सान्तर उत्पन्न होते हैं अथवा निरन्तर उत्पन्न होते हैं ?
भगवान - हे गौतम असुरकुमार कभी सान्तर भी उत्पन्न होते हैं। कभी निरन्तर भी उत्पन्न होते हैं । इसी प्रकार सुवर्णकुमार, नागकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, द्वीपकुमार, पवनकुमार और स्तनितकुमार भी कभी सातर उत्पन्न होते हैं कभी निर न्तर उत्पन्न होते हैं ।
गौतम - हे भगवन् ! | पृथ्विकाधिक क्या सान्तर उत्पन्न होते નારક પણ કદાચિત્ સાન્તર અને કદાચિત્ નિરન્તર ઉત્ત્પન્ન થાય છે. તેમની આવા પ્રકારની ઉત્પત્તિનું કારણ તેમના આવા પ્રકારના સ્વભાવનું જ છે,
શ્રી ગૌતમસ્વામી—હે ભગવન્ ! અસુરકુમાર શુ સાન્તર ઉત્પન્ન થાય છે, અથવા નિરન્તર ઉત્પન્ન થાય છે?
શ્રી ભગવાન્— ગૌતમ ! અસુરકુમાર કયારેક સાન્તર પણ ઉત્પન્ન થાય છે, કયારેક નિર ંતર પણ ઉત્પન્ન થાય છે. એજ પ્રકારે સુવર્ણકુમાર, નાગકુમાર, अग्निकुमार, विद्युत्भार, उदधिभार, द्वीपकुमार, हिकुमार, पवनकुमार, અને સ્તનિતકુમાર પણ કાઇ કાઇ વખતે સાન્તર ઉત્પન્ન થાય છે, કયારેક ક્યારેક નિરતર ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી હે ભગવન્ ! પૃથ્વીકાયિક સાન્તર ઉત્પન્ન થાય છે, અથવા નિર'તર ઉત્પન્ન થાય છે?