________________
प्रापना गौतम ! 'संतरं पि उचट्ठति, निरंतर पि उबटुंति ?' नैरयिकाः कदाचित् सान्तरमपि उद्वर्तन्ते, कदाचित् निरन्तरमपि उद्वर्तन्ते ? 'एवं जहा उववाओ भणिओ तहा उव्वट्टणापि सिद्धयज्जा भाणि यव्या जाव वेगाणिया' एवम् पूर्वोक्तरीत्या, यथा उपपातो भणितस्तथा उद्वर्तनापि सिद्धवर्जा भणितव्या, यावद्-अमरकुमारादि भवनपति पृथिवीकायिकादि पञ्चकेन्द्रियविकलेन्द्रियपञ्चन्द्रियतिर्यग्योनिकमनुष्यवानभ्यन्तरज्योतिप्फवैमानिकवेयरुपञ्चानुत्तरोपपातिका अपि वक्तव्या:, किन्तु 'णवरं जोइसियवेमाणि एसु चयणंति अहिलावो काययो' नवरम् , विशेषस्तु ज्योतिष्कवैमानिकेषु च्यवनमिति अमिलापः कर्तव्यः, तेपामुद्वर्तनाया अभावात् , तथा च असुरकुमारादि वानव्यन्तरान्ताः जीवाः कदाचित् सान्तरमपि उद्वर्तन्ते, कदाचित् निरन्तरमपि उहतेन्ते, ज्योतिप्कवैमानिकास्तु कदाचित् सान्तरमपि च्यवन्ति, कदाचित् निरन्तरमपि च्यवन्ति इत्येवमभिलापः कर्तव्यः इत्याशयः, 'दाई' इति तृतीयं द्वारम् सप्राप्तम् ॥१० ५।। उदवर्तन करते हैं को निरन्तर श्री उद्वत्तन करते हैं। इस प्रकार जैसो उत्पाद की प्ररूपणा की है, वैसी ही उद्वर्त्तना की भी प्ररूपणा करनी चाहिए, केवल सिद्दों को छोड देना चाहिए, क्योंकि सिद्धों की उद्वर्तना होती नहीं है, अर्थात् एकवार सिद्ध होने के पश्चात् कोई सिद्ध गति से लौटता नहीं है।
तात्पर्य यह है कि असुरकुमार आदि भवनपति, पृथिवीकायिक आदि पांच एनेन्द्रिय विकलेन्द्रिय, पंचेन्द्रियतिर्यच, मनुष्य, वानव्यतर, ज्योतिष्क, कल्पोपपन्न बैमानिक, नवग्रैवेयक तथा पांच अनुत्तर विमान, इन सब के विश्य में भी इसी प्रकार कहना चाहिए, मगर विशेष यह है कि ज्योतिषकों और वैमानिकों के विषय में उदवतना शब्द का प्रयोग न करके 'च्यवन' शब्द का प्रयोग करना चाहिए । इसका कारण पहले बतलाया जा चुका है॥५॥
तृतीय हार समाप्त પણ ઉદ્વર્તન કરે છે, કેઈ વાર નિરન્તર પણ ઉદ્વર્તન કરે છે. એ પ્રકારે જેવી ઉત્પાદની પ્રરૂપણ કરી છે. તેવી જ ઉદ્વર્તનની પણ પ્રરૂપણ કરવી જોઈએ, કેવળ સિદ્ધને છેડી દેવા જોઈએ, કેમકે સિદ્ધોની ઉદ્વર્તન થતી નથી, અર્થાત્ એક વાર સિદ્ધ થયા પછી કઈ સિદ્ધગતિમાંથી પાછા ફરતે નથી.
તાત્પર્ય એ છે કે અસુરકુમાર આદિ ભવનપતિ, પૃથ્વીકાયિક આદિ પાચ એકેન્દ્રિય, વિકેન્દ્રિય, પંચેન્દ્રિય, તિર્યચ, મનુષ્ય, વાનચન્તર તિષ્ક, કુપન્ન, વૈમાનિક, નવ વેયક તથા પાચ અનુત્તર વિમાન આ બધાના વિષયમાં પણ એ પ્રકારે કહેવું જોઈએ. પણ વિશેષ આ છે કે તિષ્ક અને