________________
९८०
tatate
भंते! किं सतरं उववज्जंति, निरंतरं उववज्जंति ? हे भदन्त ! पृथिवीकायिकाः खलु किं सान्तरमुपपद्यन्ते, किं वा निरन्तरमुपपद्यन्ते ? भगवान् आह - 'गोयमा' हे गौतम ? ' णो संतरं उववज्जंति, निरंतरं उववज्जंति' पृथिवीकायिका नो सान्तरमुपपद्यन्ते, किन्तु निरन्तर मेवोपपद्यन्ते, तेपामपि तथा स्वभावत्वात्, ' एवं जाव वणस्स इकाइयाणं संतरं उववज्र्ज्जति एवम् - पृथिवी कायिकवदेव यावत्अकायिकाः तेजःकायिकाः, वायुकायिकाः वनस्पतिकायिका नो सान्तरमुपपद्यन्ते, निन्तु निरन्तरमेव उपपद्यन्ते तेपामपि तथा स्वभावत्वात्, गोतमः पृच्छति - 'बेदियाणं भंते ! किं संतरं उत्रवज्जंति, निरंतर उबवज्जंति ? हे भदन्त ! द्वीन्द्रियाः खलु किं सान्तरमुपपद्यन्ते, किं वा निरन्तरमुपपद्यन्ते ? भगवानाह - 'गोमा !' हे गौतम ! 'संतरं पि उववज्र्ज्जति, निरंतरं पि उववज्जंति' द्वीन्द्रियाः कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, हैं अथवा निरन्तर उत्पन्न होते हैं ?
भगवान् हे गौतम ! पृथिवीकायिक सान्तर नहीं उत्पन्न होते, अर्थात् उनकी उत्पत्ति में काल का कभी व्यवधान नहीं होता, वे निरन्तर अर्थात् प्रतिसमय उत्पन्न होते रहते हैं, उनका भी ऐसा ही स्वभाव है । इसी प्रकार वनस्पतिकाय तक अर्थात् अप्रकाय, तेज:काय, वायुकाय और वनस्पतिकाय के जीव निरन्तर उत्पन्न होते रहते हैं, उनकी उत्पत्ति में भी कभी समय का अन्तर नहीं पडता ।
गौतम - हे भगवन् ! द्वीन्द्रिय क्या सान्तर उत्पन्न होते हैं या निरन्तर उत्पन्न होते हैं ?
भगवान् हे गौतम! कभी सान्तर भी उत्पन्न होते हैं कभी निरन्तर भी उत्पन्न होते हैं । पंचेन्द्रिय तिर्यचों तक इसी प्रकार
શ્રી ભગવાન્ હે ગૌતમ ! પૃથ્વીકાયક સાન્તર ઉત્પન્ન નથી થતા, અર્થાત્ તેમની ઉત્પત્તિમાં કાળનું ક્યારેય વ્યવધાન નથી થતું, તે નિર'તર અર્થાત્ પ્રતિ સમય ઉત્પન્ન થયા જ કરે છે, તેમના પણ તેવેજ વભાવ છે. એ રીતે વનસ્પતિકાય સુધી અર્થાત્ અપ્કાય, તેજ:કાય, વાયુકાય, અને વનસ્પતિકાયના જીવ નિરન્તર ઉત્પન્ન થયા જ કરે છે, તેમની ઉત્પત્તિમાં ક્યારેય સમયનું અન્તર નથી પડતું.
પ્રી ગૌતમસ્વામી-હે ભગવન્ ! દ્વીન્દ્રિય જીવ શુ' સાન્તર ઉત્પન્ન થાય છે કે નિરન્તર ઉત્પન્ન થાય છે
શ્રી ભગવાન્ હે ગૌતમ । કાઇ વાર સાન્તર પણ ઉત્પન્ન થાય છે, કાઇ વાર નિરન્તર, પણ ઉત્પન્ન થાય છે, પચેન્દ્રિય તિય ચે સુધી એજ રીતે