________________
मैोधिनी टीका पद ६ सू. ४ सान्तरनिरन्तरोपपात द्वारनिरूपणम्
८१
' एवं जाव पंचिदियतिरिक्खजोणिया ' एवम् द्वीन्द्रियवदेव यावत् त्रीन्द्रिय चतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिकाः कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, गौतमः पृच्छति - 'मणुस्साणं भंते ! कि संतरं उववज्जंति, निरंतरं उववज्जंति ?' हे भदन्तं ! मनुष्याः खलु किं सान्तरमुपपद्यन्ते किं वा निरन्तरमुपपद्यन्ते ? भगवान् आह - 'गोयमा !' हे गौतम! 'संतरंपि उववज्जंति, निरंतरं पि उबवति' मनुष्याः कदाचित् सान्तरमपि उपपचन्ते, निरन्तरमपि उपपद्यन्ते, ‘एवं वाणमंतराजोइसिया' एवम् - मनुष्यत्र देव वानव्यन्तराः ज्योतिष्काः 'सोहम्मीसाणसणं कुमारमा हिंदवं भलोयलंतगमहासुक्क सहस्सार आणयपाणय आरणअच्चु अहिट्टिम गे विज्जगमज्झिमगेविज्ज गउवरिल्लम गेविज्जगविजय वेजयंत जयंत अपराजित सव्यहसिद्ध देवाय' सौधर्मेशानसनत्कुमार माहेन्द्रब्रह्मलोकलान्तक महाशुक्रसहस्रारानतप्राणतारणाच्युताधस्तनग्रैवेयकमध्यमग्रैवेयको परितनग्रैवेयकविजयवे जयन्तजयन्तापराजित सर्वार्थसिद्धदेवाश्च 'संतरं पि उबवज्जेति कहना चाहिए, अर्थात् त्रीन्द्रिय, चतुरिन्द्रिय और पंचेन्द्रिय तिर्यच भी इसी प्रकार सान्तर और निरन्तर उत्पन्न होते हैं ।
·
गौतम - हे भगवन् ! मनुष्य क्या सान्तर उत्पन्न होते हैं या निर. न्तर उत्पन्न होते हैं ?
भगवान् - हे गौतम! मनुष्य कदाचित् सान्तर भी उत्पन्न होते हैं कदाचित् निरन्तर भी उत्पन्न होते हैं । इसी प्रकार वानव्यन्तरों और ज्योतिष्कों के विषय में भी समझ लेना चाहिए । सौधर्म, ईशान, सनत्कुमार, महेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, लहस्रार, आनत, प्राणत, आरण, अच्युत, निचले ग्रैवेयक, विचले ग्रैवेयक और ऊपरले ग्रैवेयक, विजय, वैजयन्त, जयन्त अपराजित और सर्वार्थसिद्ध देव भी
કહેવુ જોઇએ અર્થાત્ ત્રીન્દ્રિય, ચતુરિન્દ્રિય, અને પંચેન્દ્રિય તિ`ચ પણ એ જ પ્રકારે સાન્તર અને નિર'તર ઉત્પન્ન થાય છે,
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! મનુષ્ય શુ' સાન્તર ઉત્પન્ન થાય છે કે નિરન્તર ઉત્પન્ન થાય છે?
શ્રી ભગવાન-ડે ગૌતમ । મનુષ્ય કદાચિત્ સાન્તર પણ ઉત્પન્ન થાય છે, કદાચિત્ નિર'તર પણ ઉત્પન્ન થાય છે. એ રીતે વાનભ્યન્તરા અને ચૈાતિકાના વિષયમા પણ સમજી લેવુ જોઇએ. સૌધ, ઇશાન, સનન્કુમાર भाहेन्द्र, ग्रह्मसोड, सान्त, महाशु, सहुखार, मानत, आयुत, सार, અચ્યુત, નિચલા ત્રૈવેયક, વચલુ ત્રૈવેયક, અને ઊપરન્તુ ત્રૈવેયક, વિજય વૈજયન્ત, જયન્ત, અપરાજિત અને સર્વાર્થી સિદ્ધ પણ કદાચિત્ સાન્તર અને કદાચિત્ નિરંતર ઉત્પન્ન થાય છે,