________________
९५३
प्रमेयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् समयम्, उत्कृष्टेन असंख्येयं कालम्, सर्वार्थसिद्धकदेवानां पृच्छा, गौतम ! जघन्येन एक समयम्, उत्कृष्टेन पल्योपमस्य संख्येयभागम्, सिद्धाः खलु भदन्त ! कियन्तं कालं विरहिता सिद्धया प्रज्ञप्ताः? गौतम ! जघन्येन एकं समयम् उत्कृष्टेन पड्रमासान् । ____टीका--पूर्वोक्तरीत्या उत्कृष्टेन द्वादश मुहूर्तान् यावत् सामान्य नैरयिकादीनामुत्पातोदवर्तना विरहविषयक प्रथमं द्वारं प्ररूप्य अथ विशेष नैरयिकादीनामुत्कृष्टेन चतुर्विंशति मुहूर्तादिपर्यन्तमुत्पातोद्वर्तनाविरहविषयकं द्वितीयं द्वारं जयन्त, अपराजित देवों संबंधी पृच्छा ? (गोयमा ! जहण्णेणं एगं समयं उहोसणं असंखेज्जं कालं) हे गौतम! जघन्य एक समय, उत्कृष्ट असंख्यात काल (सव्वसिद्धगदेवाणं पुच्छा ?) सर्वार्थसिद्ध के देवों में उपपात के विरह की पृच्छा ? (गोयना ! जहण्णेणं एग समयं उक्कोसेणं पलिओचमस्त संखेजमार्ग) जघन्य एक लमय उत्कृष्ट पल्योपम का संख्यातवां भाग
(सिद्धाण भंते ! केवइयं कालं विरहिया सिझणाए पण्णत्ता ?) हे भगवन् ! सिद्ध जीवों की सिद्धि का विरहकाल कितना कहा हैं ? (गोयमा ! जहण्णेणं एगं समयं, उक्कोलणं छम्मासा) हे गौतम ! जघन्य एक समय, उत्कृष्ट छहमास ॥२॥
टीकार्थ-पीछले सूत्र में बतलाया गया था कि नारक आदि को के उपपात और उद्वर्तन के विरह का काल घारह मुहत्त है, अर्थातू नरकगति में अगर कोई भी जीव उत्पन्न नहीं हो तो चारह मुहर्स तक २५५२रित हेवे। समधी २७ ? (गोयमा ! जहण्णेणं एग समय, उफोसेणं असंखेज्ज कालं) गौतम ! धन्य मे समय SPट असभ्यात ४
(सव्वदृसिद्धग देवाणं पुच्छा ?) सर्वार्थ सिद्धना हेवामा यातना विनी छ। १ (गोयमा ! जपणेणं एग समय, उक्कोसेणं पलिओवमस्स संखेज्जइभाग) હે ગૌતમ જઘન્ય એક સમય, ઉત્કૃષ્ટ પલ્યોપમને સંખ્યામાં ભાગ
(सिद्धाणं भंते ! केवइयं कालं विरहिया सिज्जणाए पण्णत्ता ?) भगवन् ! सिद्ध वानी सिद्धिना वि२४ ४ा छ ? (गोयमा ! जहण्णेणं एग समय) उकोसेणं छम्मासा) हे गौतम ! धन्य ये समय, Gट ७ भास ॥ २ ॥
ટોકાર્થ–પાછલા સૂત્રમાં બતાવ્યું હતું કે નારક આદિકનો ઉ૫પાત અને ઉદ્યનાન્ત વિરહને કાળ બાર મુહૂર્ત છે. અર્થાત્ નરક ગતિમાં અગર કઈ પણ જીવ ઉત્પન્ન ન થાય તે, બાર મુહૂર્ત સુધી ઉત્પન્ન નથી થતા એજ
१० १२०