________________
८५२
प्रेमापनासूत्र वर्णादिभिः-वर्णगन्धरसैः, उपरितनचतुःस्पशैश्च-शीतोष्णस्निग्धरूपस्पर्शेरसंख्येयप्रदेशिकः स्कन्धः पट्स्थानपतितो भवति, गौतमः पृच्छति-'अणंतपएसियाणं पुच्छा' हे भदन्त ! अनन्तप्रदेशिकानां-स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! 'अणंता पज्जवा पण्णत्ता !' अनन्तप्रदेशिकस्कन्धानास् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति
से केणटेणं भंते ! एवं वुच्चइ-अणंतपएसियाणं 'अणंता पजवा पण्णत्ता ?' हे भदन्त ! तत् अथ केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या उच्यते यत्-अनन्त प्रदेशिकस्कन्धानाम् अनन्तः: पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा ! हे गौतम ! 'अणंतपएसिए खंधे अणंत पएसियस्स खधस्स दवट्टयाए तुल्ले' अनन्तप्रदेशिकः स्कन्धः अनन्तप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, तथा च प्रत्येकञ्च द्रव्यमनन्तपर्यायमिति न्यायेन अनन्तप्रदेशिकस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात् 'पएसट्टयाए छठाणवडिए' प्रदेशार्थतया अनन्तप्रदेशिकः स्कन्धः पट्स्थानपतितो भवति, 'भोगाहणहायाए चउहाणवडिए' अवगाहनार्थतया चतु:स्थानपतितो भवति 'ठिईए चउहाणवडिए, स्थित्या अवस्थानापेक्षया चतुःस्थानपतितो भवति 'वण्णगन्धरसफासपज्जवेहिं छट्ठाणवडिए' वर्णगन्धरसस्पर्शपर्यवैः पट्स्थानपतितो भवति, तथा च अनन्तप्रदेशिकस्कन्धोऽपि अवगाहनापेक्षया चतु:स्थानपतित एव भवति न तु पट्स्थानपतितः, तस्यानन्त
गौतम-हे भगवन् ! अनन्तप्रदेशी स्कंधों के कितने पर्याय हैं ? भगवन्-हे गौतम ! अनन्तप्रदेशी स्कंधों के अनन्त पर्याय कहे हैं ? गौतम-हे भगवन् ! ऐसा कहने क्या कारण है ?
भगवान्-गौतम ! एक अन्तप्रदेशी स्कंध दूसरे अनन्तप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य होता है प्रदेशों की अपेक्षा षट्स्थानपतित होता है, अवगाहना से चतुःस्थानपतित, स्थिति से भी चतुःस्थानपतित तथा वर्ण गंध, रस और स्पर्श के पर्यायों से षट्स्थानपतित होता है।
શ્રી ગૌતમસ્વામી–હે ભગવન્! અનન્ત પ્રદેશી સ્કન્ધના કેટલા પર્યાય છે? શ્રી ભગવાન -હે ગૌતમ ! અનન્ત પ્રદેશ સ્કન્ધના અનન્ત પર્યાય કહ્યા છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! એમ કહેવાનું શું કારણ છે?
શ્રી ભગવાન-હે ગૌતમ ! એક અનન્ત પ્રદેશી સ્કન્ધ બીજા અનન્ત પ્રદેશી અન્યથી દ્રવ્યની અપેક્ષાએ તુલ્ય બને છે, પ્રદેશની અપેક્ષાએ ષસ્થાન પતિત થાય છે, અવગાહનાથી ચતુ સ્થાન પતિત, સ્થિતિથી પણ ચતુઃસ્થાન પતિત તથા વર્ણ, ગંધ, રસ, અને સ્પર્શના પર્યાયેથી સ્થાન પતિત છે. અહીં