________________
प्रमेयबोधिनी टीका पद ३ सू.४० महादण्डकानुसारेण सर्वजीवाल्पबहुत्वम् ४३१ पाधिका भवन्ति ६५, तेभ्योऽपि-'सुहुमआउकाइया अपज्जत्तया विसेसाहिया' सूक्ष्माप्कायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति ६६, तेभ्योऽपि 'सुहुमवाउकाइया अपज्जत्तया विसेसाहिया' सूक्ष्मवायुकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति ६७, तेभ्योऽपि-'सुहुमतेउकाइया पज्जत्तया संखिज्जगुणा' सूक्ष्मतेजःकायिकाः पर्याप्तकाः संख्येय गुणा भवन्ति ६८, अपर्याप्तकसूक्ष्मापेक्षया पर्याप्तक सूक्ष्माणां स्वभावा देव बाहुल्येन सद्भावात्, तथाचोक्तं प्रज्ञापनायाः संग्रहण्याम्
'जीवाणमपज्जत्ता बहुतरगा वायराण चिन्नेया। सुहमाण य पज्जत्ता ओहेण य केवली विति' ॥१॥ जीवानामपर्याप्तकाः बहुतरकाः खलु विज्ञेयाः । सूक्ष्माणाश्च पर्याप्ताः ओघेन च केवलिनो विदन्ति ॥१॥
तेभ्योऽपि 'सुहुमपुढवीकाइया पज्जत्तया विसेसाहिया ६९' सूक्ष्मपृथिवीकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि-'सुहुमआउकाइया पज्जत्तया विसेसाहिया ७०' सूक्ष्माष्कायिकाः पर्याप्तकाः विशेषाधिकाः भवन्ति, 'तेभ्योऽपि-'सुहुमवाउकाइया पज्जत्तया विसेसाहिया' सूक्ष्मवायुकायिकाः यिक अपर्याप्त विशेषाधिक हैं । (६६) उनकी अपेक्षा सूक्ष्म वायुकायिक अपर्याप्त विशेषाधिक हैं । (६७) उनकी अपेक्षा सूक्ष्म तेजस्कायिक पर्याप्त संख्यातगुणा हैं, क्योंकि अपर्याप्तक सूक्ष्म जीवों की अपेक्षा पर्याप्तक सूक्ष्म स्वभाव से ही अधिक होते हैं । प्रज्ञपनासूत्र की संग्रहणी में कहा है-'केवली भगवान् कहते हैं कि बादर जीवों में अपर्याप्त अधिक होते हैं और सूक्ष्म जीवों में तथा समुच्चयरूप में पर्याप्त अधिक होते हैं।' (६८)
सूक्ष्म तेजस्कायिक पर्याप्त जीवों की अपेक्षा सूक्ष्म पृथिवीकायिक पर्याप्त विशेषाधिक हैं । (६९) उनकी अपेक्षा सूक्ष्म अप्कायिक पर्याप्त विशेषाधिक हैं। (७०) उनकी अपेक्षा सूक्ष्म वायुकायिक पर्याप्त અપેક્ષાએ સૂમ અષ્કાયિક અપર્યાપ્ત વિશેષાધિક છે. (૬) તેમની અપેક્ષાએ સૂમ વાયુકાયિક અપર્યાપ્ત વિશેષાધિક છે. (૬૭) તેમની અપેક્ષાએ સૂમ તેજ સ્કાયિક પર્યાપ્ત સંખ્યાતગણું છે, કેમકે અપર્યાપ્તક સૂક્ષમ જીવોની અપેક્ષાએ પર્યાપક સૂમ સ્વભાવમાં જ અધિક હોય છે. પ્રજ્ઞાપના સૂત્રની સંગ્રહણીમાં કહ્યું છેકેવલી ભગવાન કહે છે કે બાદર છમાં અપર્યાપ્ત અધિક હોય છે. અને સૂક્ષમ છમાં તથા સમુચ્ચય રૂપમાં પર્યાપ્ત અધિક હોય છે. (૨૮).
સૂકમ તેજસ્કાયિક પર્યાપ્ત જીની અપેક્ષાએ સૂમ પૃથ્વીકાયિક પર્યાપ્ત विशेषाधि छे. (२८) भनी मपेक्षा २५४५४ पर्यात विशेषाधि छे. (७०)