________________
प्रमेयबोधिनी टीका पद ५ सू.१६ सामान्यस्कन्धपर्यायनिरूपणम् चतुःस्थानपतितो भवति, 'ठिईए तुल्ले स्थित्या तुल्यो भवति, 'वण्णाइ अट्ठफासपज्जवे हि य छहाणवडिए' वर्णादिभिः, अष्टस्पर्शपर्यवैश्च पदस्थानपतितो भवति, 'एवं उक्कोसठिइए वि' एवम्-जयन्यस्थितिकपुद्गलवदेव उत्कृष्ट स्थितिकोऽपि पुनलोऽवगन्तव्यः, 'अजहण्णमणुकोसठिइए वि एवं चेव' अजघन्यानस्कृष्टस्थितिकोऽपि पुद्गलः, एवञ्चैव-जघन्यस्थितिकपुनलवदेव वक्तव्यः, किन्तु 'णवरं ठिईए वि चउट्ठाणवडिए' नवरस्-पूर्वापेक्षया विशेपस्तु स्थित्यापि-चतु:स्थानपतितो भवति, गौतमः पृच्छति-'जहण्णगुणकालयाणं भंते ! पोग्गलाणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जघन्यगुणकालकानां पुद्गलानां कियन्तः पर्यवा प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णता ?' जघन्यगुणकालकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः? गौतमः पृच्छति-‘से केणटेणं भंते ! एवं वुच्चइ-जहण्णगुणकालयाणं पोग्गलाणं की दृष्टि से षट्स्थानपतित होता है, अवगाहना की दृष्टि से चौस्थान पतित होता है, स्थिति की अपेक्षा से तुल्य है, वर्ण आदि से तथा
आठ स्पर्टी के पर्यायों से षट्स्थानपतित होता है । उत्कृष्ट स्थिति वाले पुगल को प्ररूपणा भी इसी प्रकार करनी चाहिए और मध्यम स्थिति दाले पुद्गल का कथन भी इसी प्रकार समझना चाहिए, मगर मध्यम स्थिति वाले पुद्गल में विशेषता यह है स्थिति को दृष्टि से वह चतुःस्थानपतित होता है।
गौतम-हे भगवन् ! जघन्यगुण काले पुद्गलों के कितने पर्याय हैं ? भगवान-हे गौतम ! अनन्त पर्याय हैं।
गौतम-हे भगवन ! किस कारण ऐसा कहा गया कि जघन्यगुण પતિત થાય છે, અવગાહનાની દષ્ટિએ ચાર સ્થાન પતિત થાય છે, સ્થિતિની અપેક્ષાએ તુલ્ય છે, વર્ણ આદિથી તથા આઠે સ્પર્શીના પર્યાયોથી ષટસ્થાન પતિત થાય છે. ઉત્કૃષ્ટ સ્થિતિવાળા પુદ્ગલની પ્રરૂપણ પણ એજ પ્રકારે કરવી જોઈએ અને મધ્યમ સ્થિતિવાળા પુદ્ગલનું કથન પણ એજ પ્રકારે સમજવું જોઈએ, પણ મધ્યમ સ્થિતિવાળા પુદ્ગલમાં વિશેષતા એ છે કે સ્થિતિની દષ્ટિએ તે ચતુઃસ્થાન પતિત થાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! જઘન્ય ગુણ કાળા પુદ્ગલેના કેટલા पर्याय छ ?
શ્રી ભગવા–હે ગૌતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-હે ભગવનું શા કારણે એવું કહેલું છે કે જઘન્ય ગુણ