________________
९२२
प्रशापनासूत्रे गौतमः पृच्छति-'से के गढेणं भंते ! एवं बुच्चइ-जहणणोगाहणगाणं पोग्गलाणं अणंता पज्जवा पण्णता?' हे भदन्त ! तत् अथ, केनार्थेन-कथं तावद , एवम्उक्तरीत्या, उच्यते यद्-जयन्यावगाहनकानां पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णोगाहणए पोग्गले जहण्णोगाहणगस्स पोग्गलस्स दवट्टयाए तुल्ले' जघन्यावगाहनकः पुदगलो जयन्यावगाहनकस्य पुद्गलस्य द्रव्शार्थतया तुल्यो भवति, 'पएसट्टयाए छटाणवडिए' प्रदेशार्थतया-प्रदेशापेक्षया, पट्स्थानपतितो भवति, 'ओगाहणट्ठयाए तुल्ले' अवगाहनार्थतया-अवगाहनापेक्षया तुल्यो भवति, उभयेपामपि जघन्यावगाहनकत्यात् , 'ठिईए चउढाणवडिए' स्थित्या-अवस्थानापेक्षया चतुस्थानपतितो भवति, 'वण्णाइ उवरिल्लफासेहि य छट्ठाणबडिए' वर्णादिभिः उपरितन चतुःस्पर्शश्चशीतोष्णस्निग्धरूक्षस्पर्शपर्यवैः पट्स्थानपतितो भवति, 'उक्कोसोगाहणए वि एवं पर्याय हैं।
गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ?
भगवान्-हे गौतम ! एक जघन्य अवगाहना चाला पुद्गल दूसरे जघन्य अवगाहना वाले पुद्गल से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा षस्थानपतित होता है, अवगाहना की अपेक्षा तुल्य होता है क्योंकि दोनों ही जघन्य अव्याहना वाले हैं, स्थिति की दृष्टि से चतु:स्थानपतित होता है, वर्णादि की अपेक्षा से तथा ऊपर के चार अर्थात् शीत, उष्ण, स्निग्ध और रूक्ष स्पों की अपेक्षा से षस्थानपतित होता है।
उत्कृष्ट अवगाहना वाले अर्थातू असंख्यातप्रदेशों में अवगाढ पुद्गलों के पर्याय भी ऐसे ही समझने चाहिए मगर इसमें विशेषता पर्याय छे.
શ્રી ગૌતમસ્વામી–હે ભગવન્! એવું કહેવાનું શું પ્રજન છે?
શ્રી ભગવાન–હે ગીતમ! એક જઘન્ય અવગાહનાવાળા પુદ્ગલ બીજા જઘન્ય અવગાહનાવાળા પુદ્ગલેથી દ્રવ્યની અપેક્ષાએ તુલ્ય થાય છે, પ્રદેશની અપેક્ષાએ સ્થાન પતિત થાય છે. અવગાહનાની અપેક્ષાએ તુલ્ય થાય છે, કેમકે બન્ને જઘન્ય અવગાહના વાળા છે. સ્થિતિની દષ્ટિએ ચતુઃસ્થાન પતિત થાય છે. વર્ણાદિની અપેક્ષાએ તથા ઉપરના ચાર અર્થાત્ શીત, ઉપણ સ્નિગ્ધ અને રૂક્ષ સ્પર્શોની અપેક્ષાએ પસ્થાન પતિત થાય છે
ઉત્કૃષ્ટ અવગાહનાવાળા અર્થાત્ અસંખ્યાત પ્રદેશમાં અવગાઢ પુદ્ગલેના પર્યાય પણ એવા જ સમજવા જોઈએ, પણ તેમાં વિશેષતા એ છે કે એ સ્થિતિની