________________
८४५
प्रमैयबोधिनी टीका पद ५ सू०१४ डिप्रदेशिकपुद्गलपर्यायनिरूपणम् न्यावगाहनक द्विप्रदेशिक पुद्गलस्कन्धवदेवासेयः, त्रिप्रदेशिकस्य पुद्गलस्कन्धस्य जवन्यावगाहना एकप्रदेशरूपा द्विप्रदेशरूपा मध्यमावगाहना भवति, त्रिप्रदेशरूपा च उत्कृष्टावगाहना भवति, अतएवात्र जयन्यानुत्कृप्टरूपमध्यमावगाहनापि भणिता, गौतमः पृच्छति-'जहण्णोगाहणगाणं भंते ! चउपएसियाणं पुन्छा' हे भदन्त ! जघन्यावगाहनकानाम् एकाकाशप्रदेशावगाहनवतामित्यर्थः चतुःप्रदेशिकानां पुद्गलस्कन्धानाम् कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'जहा जहण्णोगाहणए दुपएसिए तहा जहण्णोगाहणए चउप्पएसिए' यथा जघन्यावगाहनको द्विप्रदेशिकः पुद्गलस्कन्धः प्रतिपादितस्तथा जघन्यावगाहनकश्चतुप्रदेशिका पुद्गलस्कन्धोऽपि प्रतिपत्तव्यः, 'एवं जहा उकोसोगाहणए दुपएसिए तहा उक्कोसोगाहणए चउप्पएसिए वि' एवंपूर्वोक्तरीत्या यथा उत्कृष्टावगाहनको द्विप्रदेशिकः पुद्गलस्कन्धः प्रतिपादितस्तथा उत्कृष्टावगाहनकश्चतुःप्रदेशिकोऽपि प्रतिपादनीयः ‘एवं अजपण्णमणुक्कोसोगाहणए वि चउप्पएसिए' एवम्-पूर्वोक्तरीत्या अजवन्यानुत्कृष्टावगाहनकोऽपि-मध्यमावगाहनकः चतुःप्रदेशिकः पुद्गलस्कन्धः प्रतिपत्तव्यः, किन्तु-‘णवरं ओगाहणट्टयाए स्कंध की जघन्य अवगाहना एक आकाशप्रदेश में, मध्यम अवगाना दो आकाश प्रदेशो में तथा उत्कृष्ट अवगाहना तीन प्रदेशों में होती है अतएव यहाँ मध्यम अवगाहना का भी प्रतिपादन किया है।
गौतम प्रश्न करते हैं-हे भगवन् ! जघन्य अवगाहना वाले अर्थात आकाश के एक प्रदेश में स्थित चतुःप्रदेशी स्कंध के कितने पर्याय कहे हैं ?
भगवान्-हे गौतम ! जैसा जघन्य अवगाहना वाला विप्रदेशी वैसा ही जघन्य अवगाहना वाला चौप्रदेशी। इसी प्रकार उत्कृष्ट अवगाहना वाले द्विप्रदेशी स्कंध की जैसी प्ररूपणा की है, वैसी ही उत्कृष्ट अवगाहना वाले चौप्रदेशी की भी समझ लेना चाहिए इसी प्रकार મધ્યમ અવગાહના બે આકાશ પ્રદેશમાં તથા ઉત્કૃષ્ટ અવગાહના ત્રણ પ્રદેશમાં થાય છે. તેથી જ અહીં મધ્યમ અવગાહનાનું પણ પ્રતિપાદન કરાયું છે.
શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવદ્ ' જઘન્ય અવગાહનાવાળા અર્થાત આકાશના એક પ્રદેશમાં સ્થિત ચતુઃ પ્રદેશી ઉધના કેટલા પર્યાય કયા છે?
શ્રી ભગવાન-હે ગૌતમ ! જેવા જઘન્ય અવગાહનાવાળા ક્રિપ્રદેશી તેવાજ જઘન્ય અવગાહનાવાળા ચાર પ્રદેશી એ રીતે ઉત્કૃષ્ટ અવગાહનાવાળા દ્રિ પ્રદેશ કન્વેની જેવી પ્રરૂપણ કરી છે તેવી જ ઉત્કૃષ્ટ અવગાહનાવાળા ચાર પ્રદેશની પણ સમજી લેવી જોઈએ એજ પ્રકારે મધ્યમ અવગાહનાવાળા ચતુ