________________
प्रशापनास्त्र पर्यायाः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' उत्कृरावगाहनकानां नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति-'से केणटेणं भंते ! एवं बुच्चई' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत्, एवमुक्तरीत्या उच्यते यत्-'उकोसोगाहणगाणं नेरइयाणं अणंता पज्जवापण्णता ?' उत्कृष्टावगाहनकानां नैरयिकाणाम् अनन्ताः पर्यवाः-पर्यायाः प्रज्ञशाः ? इति, भगवान् आह-गोयमा !' हे गौतम ! 'उकोसोगाहणए नेरइए उक्कोसोगाहणस्स नेरइयस्स दवट्टयाए तुल्ले' उत्कृष्टावगाहनको नैरयिकः उत्कृष्टावगाहनकस्य नैरयिकस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए तुल्ले' ओवगाहनार्थतया तुल्यो भवति प्रागुक्तयुक्तेः, किन्तु 'ठिईए सिय हीणे, सिय तुल्ले, सिय अमहिए' स्थित्या-आयुः कर्मानुभवलक्षणरिथत्यपेक्षया, स्याद-कदाचित, हीनो भवति, स्यात्-कदाचित् तुल्यो भवति, स्यात्-कदाचित् अभ्यधिको भवति, तत्र 'जइ उत्कृष्ट अवगाहना बाले नारकों के अनन्त पर्याय हैं । गौतम कारण पूछते हैं-हे भगवन् ! किल कारण ऐसा कहा गया है कि ? उत्कृष्ट अदगाहना वाले नारकों के अलन्त पर्याय हैं ? भगवन् फर्राते हैं -हे गौतम उत्कृष्ट अवगाहना वाला एक नारक उत्कृष्ट अवगाहना वाले दूसरे नारक की अपेक्षा द्रव्य से तुल्य होता है, प्रदेशों की अपेक्षा से भी तुल्य होता है और अवगाहना से भी तुल्य होता है, क्योंकि उत्कृष्ट अवगाहना का एक ही स्थान है, उसमें कोई तारतम्य का संभव नही है । मगर स्थिति की अपेक्षा स्यात् हीन होता है, स्यात् तुल्य होता है। यात अधिक होता है, अर्थात् यह आवश्यक नही कि उत्कृष्ट अवगाहना बाले लली नारकों की स्थिति समान ही हो अथवा असलान हो हो । असमान होते हुए यदि हीन है तो असं ख्यातभाग
શ્રી ભગવાન્ ! ઉત્તર આપે છે–હે ગૌતમ ! ઉત્કૃષ્ટ અવગાહના નારકના અનન્ત પર્યાય છે.
શ્રીગૌતમસ્વામી કારણ પૂછે છે-હે ભગવન્! શા કારણથી એમ કહેવાયું છે?
શ્રી ભગવાન્ કહે છે–હે ગૌતમ ઉત્કૃષ્ટ અવગાહનાવાળે એક નારક ઉત્કૃષ્ટ અવગાહનાવાળા બીજા નારકની અપેક્ષાએ દ્રવ્યથી તુલ્ય બને છે. પ્રદેશની અપેક્ષાએ પણ તુલ્ય થાય છે અને અવગાહનાથી પણ તુલ્ય થાય છે, કેમકે ઉત્કૃષ્ટ અવગાહનાનું એક જ સ્થાન છે. તેમાં કઈ તારતમ્યનો સંભવ નથી. પણ સ્થિતિની અપેક્ષાએ સ્થાત્ હીન થાય છે સ્વાત તુલ્ય થાય છે સ્યાત અધિક થાય છે અર્થાત્ તે આવશ્યક નથી કે ઉત્કૃષ્ટ અવગાહનાવાળા બધા નારકેની