________________
'६४०
प्रशापनास्त्र णाए नेरइए' अजघन्यानुत्कृष्टावगाहनको नैरयिकः 'अजहण्णमणुकोसोगाहणस्स नेरइयस्स दवट्टयाए तुल्ले' अजघन्यानुत्कृष्टावगाहनकस्य नैरयिकस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणदृयाए सिय हीणे, सिय तुल्ले, सिय अभहिए' अवगाहनार्थतया स्यात्-कदाचित् हीनो भवति, स्यात्-कदाचित् तुल्यो भवति, स्यात्-कदाचित् अभ्यधिको भवति, तत्र 'जइ हीणे असंखिज्जभागहीणे वा, संखिज्जभागहीणे वा' यदा हीनो भवति तदा असंख्येयभाग हीनो वा, संख्येयभाग हीनो वा, 'संखिज्जगुणहीणे वा, असंखिज्जगुणहीणे वा' संख्येयगुण होनो वा, असंख्येयगुण हीनो वा भवति, 'अह अब्भहिए असं खिज्जभाग अभहिए वा, संखिज्जभाग अभहिए वा' अथाभ्यधिको यदा विवक्षितस्तदा असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा 'संखिज्जगुण अभहिए वा, असंखिज्जगुण अभहिए वा' संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा भवति, अजघन्यानुत्कृष्टावगाहनस्य सर्व जघन्याङ्गुलासंख्येयभागात्परतः किञ्चित् बृहत्तरागुला
भगवान्-हे गौतम ! एक मध्यम अवगाहना वाला नारक दूसरे मध्यम अवगाहना वाले नारक से द्रव्य की अपेक्षा से तुल्य है, प्रदेशों की अपेक्षा से तुल्य है, मगर अवगाहना की अपेक्षा से हीन भी हो सकता है, तुल्य भी हो सकता है और अधिक भी हो सकता है। यदि हीन हुआ तो असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन या असंख्यातगुण हीन हो सकता है। यदि अधिक हुआ तो असंख्यातभाग अधिक संख्यातभाग अधिक, संख्यातगुण अधिक अथवा असंख्यातगुण अधिक हो सकता है। मध्यम अवगाहना का अर्थ है जघन्य और उत्कृष्ठ अवगाहना के बीच की अवगाहना । इस अवगाहना का जघन्य और उत्कृष्ट अव
શ્રી ભગવાન-ગૌતમ! એક મધ્યમ અવગાહનાવાળો નારક બીજા મધ્યમ અવગાહના વાળા નારકથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશની અપેક્ષાએ પણ તુલ્ય છે પણ અવગાહનાની અપેક્ષાએ હીન પણ બની શકે છે, તુલ્ય પણ બની શકે છે અને અધિક પણ બની શકે છે. જે હીન થાય તે અસંખ્યાત ભાગ હીન, સખ્યાત ભાગહીન, સ ખ્યાત ગુણહીન, અગર અસંખ્યાત ગુણહીન થઈ શકે છે જે અધિક થાય તો અસંખ્યાત ભાગ અધિક, સંખ્યાdભાગ અધિક સ ખ્યાતગુણ અધિક અથવા અસંખ્યાતગુણ અધિક થઈ શકે છે. મધ્યમ અવગાહનાને અર્થ છે જઘન્ય અને ઉત્કૃષ્ટ અવગાહનાની વચલી અવગાહના. એ અવગાહનાના જઘન્ય અને ઉત્કૃષ્ટ અવગાહનાની સમાન નિયત એક સ્થાન નથી