________________
७०६
प्रवापनास निवोधिकज्ञानीनाम् द्वीन्द्रियाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति,
भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णाभिणियोहियणाणी बे इंदिए' जघन्याभिनिवोधिकज्ञानी द्वीन्द्रियः 'जहण्णाभिणिवोहियणाणिस्स वेदियस्स' जघन्याभिनिवोधिकज्ञानिनो द्वीन्द्रियस्य 'दचढ्याए तुल्ले' द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउटाणवडिए' अवगाहनार्थतया चतुः स्थानपतितो भवति, 'ठिईए तिहाणवडिए' स्थित्या त्रिस्थानपतितो भवति, 'वण्णगंधरसफासपज्जवेहि छटाणवडिए' वर्णगन्धरसस्पर्शपर्यवैः पट्स्थानपतितो भवति, आभिणिवोहियणाणपजवेहिं तुल्ले आभिनिवोधिकज्ञानपर्यवैस्तुल्यो भवति, 'सुयनापज्जवेहिंछटाणवडिए' श्रुतज्ञानपर्यवैः पट्स्थानपतितो भवति, 'अचक्ग्बुदसणपन्जदेहिं छठाणदडिए' अचक्षुर्दर्शनपर्यवैः पदस्थानपतितो भवति, 'एव उसोसाभिणियोहियणाणीवि' एवम्एवम्-उक्तरीत्या-उत्कृष्टाभिनिवोधिकज्ञानी अपि द्वीन्द्रियः उत्कृप्टाभिनिवोधिकज्ञानिनो द्वीन्द्रियस्य द्रव्यार्थतया तुल्यः, प्रदेशार्थतया तुल्यः, अवगाहनार्थ
भगवान-हे गौतम ! एक जघन्य आभिनिबोधिक ज्ञानी दूसरे जघन्य आभिनियोधिकज्ञानी से द्रव्य की दृष्टि से तुल्य होता है, प्रदेशों की दृष्टि से भी तुल्य होता है, अवगाहना की दृष्टि से चतुःस्थानपतित होता है, स्थिति की दृष्टि से विस्थानपतित होता है वर्ण, गंध, रस और स्पर्श के पर्यायों से षट्स्थानपतित होता है आभिबोधिक ज्ञान के पर्यायों से तुल्य है, श्रुतज्ञान के पर्यायों से षट्स्थानपतित होता है और अचक्षुदर्शन के पर्यायों से भी षट्स्थानपतित होता है ।
उत्कृष्ट आभिनिबोधिकज्ञानी की प्ररूपणा भी इसी प्रकार की समझ लेनी चाहिए । अर्थात् एक उत्कृष्ट आभिनिवोधिकज्ञानी
1 શ્રી ભગવાન-હે ગૌતમ ! એક જઘન્ય આભિનિબોધિક જ્ઞાની બીજા જઘન્ય આભિનિધિક જ્ઞાનીથી દ્રવ્યની દૃષ્ટિએ તુલ્ય થાય છે, પ્રદેશોની દષ્ટિએ પણ તુલ્ય થાય છે, અવગાહનાની દષ્ટિએ ચતુઃસ્થાન પતિત થાય છે, સ્થિતિની દષ્ટિએ ત્રિસ્થાન પતિત થાય છે. વર્ણ, ગંધ, રસ, અને સ્પર્શીના પર્યાથી ષસ્થાન પતિત થાય છે, આભિનિબંધિજ્ઞાનના પર્યાયથી તુલ્ય છે, શ્રુતજ્ઞાનના પર્યાયેથી ષસ્થાન પતિત થાય છે, અને અચક્ષુદર્શનના પર્યાયેથી સ્થાન પતિત થાય છે.
ઉત્કૃષ્ટ અભિનિબોધિક જ્ઞાનની પ્રરૂપણ પણ એજ પ્રકારની સમજી લેવી જોઈએ. અર્થાત્ એક ઉત્કૃષ્ટ અભિનિધિકસાની બીજા ઉત્કૃષ્ટ આમિનિબાધિક