________________
प्रमेययोधिनी टीका पद ५ सू.५ पृथ्वीकायिकादीनां पर्यायनिरूपणम् भागाभ्यधिको वा भवति, 'संखिज्जगुण अन्महिए वा' संख्येयगुणाभ्यधिको वा भवति, इत्येवं पृथिवी कायिकानां स्थित्यपेक्षया हीनत्वमभ्यधिकत्वञ्च त्रिस्थानपतितम् वोध्यं न तु चतु:स्थानपतितं संभवति, असख्येयगुणवृद्धिहान्योरसंभवात् । तयोरसंभवस्तु नासंभवः पृथिवीकायिकादीनां सर्वजघन्यमायुः क्षुल्लकभवग्रहणरूपम्, तस्य च क्षुल्लकभवग्रहणस्य परिमाणं पट्पञ्चाशदधिकावलिका शतद्वयं भवति, द्विटिकाप्रमाणे मुहर्ते च सर्वसंख्यया पत्रिंशदधिकपञ्चशतोत्तर पञ्चषष्टिसहस्रक्षुल्लक भवग्रहणानि बोध्यानि, तथा चोक्तम् -
'दोन्निसयाई नियमा छप्पन्नाई पमाणओ हुति । आवलियपमाणेण खुड्डाग भवग्रहणमेयं ॥ १ ॥ पन्नटि सहस्साई पंचैव सयाई तह य छत्तीसा। खुड्डागभवग्गहणं भवंति एते मुहत्तेणं ॥ २ ॥ 'द्वे शते नियमात् पट्पञ्चाशत् प्रमाणतो भवति । आवलिका प्रमाणेन क्षुल्लकमवग्रहणमेतत् ॥ १ ॥ पञ्चषष्टि सहस्राणि पश्चैव शतानि तथा च पत्रिंशत् ।
क्षुल्लकभवग्रहणं भवन्ति एते मुहूर्तेन ।। २ ॥' इति, संख्यातगुणा अधिक होता है । इस प्रकार अधिकता भी त्रिस्थान पतित है । इनकी स्थिति में चतुःस्थालपतित हीनाधिकता नहीं होती क्योंकि असंख्यातगुण हानि और असंख्यातशुण वृद्धि यहां संभव नहीं है । इसका कारण यह है कि पृथ्वीकायिक आदि की सर्वजघन्य आयु क्षुल्लक भवग्रहण परिमित है । क्षुल्लक भव का परिमाण दो सौ छप्पन आवलिका मात्र है। दो घडी का एक मुहर्त होता है और इस एक सुहर्त में पैंसठ हजार पांच सौ छत्तीस भव होते हैं। कहा भी है-नियम से दो सौ छप्पन आवलिका का एक क्षुल्लकभव સંખ્યાતગુણ અધિક હોય છે એ પ્રકારે અધિકતા પણ ત્રિસ્થાન પતિત છે. તેમની સ્થિતિમાં ચતુ સ્થાન પતિત હીનાધિકતા નથી થતી કેમકે અસખ્યાત ગુણહાનિ અને અસંખ્યાત ગુણ વૃદ્ધિને અહીં સ ભવ નથી. એનું કારણ આ છે કે પૃથ્વીકાયિક આદિની સર્વ જઘન્ય આયુષ્ય ક્ષુલ્લક ભવ ગ્રહણ પરિમિત છે. સુલક ભવનું પરિમાણ બસો છપ્પન આવલીનું ફકત છે. બે ઘડીનું એક મુહૂર્ત થાય છે અને એ એક મુહૂર્તમાં પાંસઠ હજાર પાંચસો છત્રીસ ભવ थाय छ यु ५५ छ
નિયમથી બસે છપ્પન આવલિકાને એક ક્ષુલ્લક ભવ થાય છે અને એક