________________
प्रमेयबोधिनी टीका पद ३ सू.७ बादरजीवाल्पवहुत्वम्
१४३ स्पतिकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, गौतमः पृच्छति-'एएसि णं भंते ! पत्तेयसरीरवायरवणस्सइकाइयाणं' हे भदन्त ! एतेषां खलु प्रत्येकशरीरवादरवनस्पतिकायिकानां 'पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानां मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा अल्पा वा, वहका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा ! हे गौतम ! 'सव्वत्थोवा पत्तेयसरीरवायरवणस्सइकाइया पजत्तया' सर्वस्तोका:-सर्वेभ्योऽल्पाः प्रत्येकशरीर वादरवनस्पतिकायिकाः पर्याप्तका भवन्ति, तेभ्यः पत्तेयसरीर वादरवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा' प्रत्येकशरीर वादरवनस्पतिकायिकाः अपप्तिकाः असंख्येयगुणा भवन्ति प्रागुक्तयुक्तः, 'पजत्तगनिस्ताए अपज्जत्तगा वक्कमति, जत्थ एको तत्थ नियमा असंखेज्जा' पर्याप्तकनिश्रया अपर्याप्तका व्युत्क्रामन्ति, यत्र एकस्तत्र नियमात् असंख्येया इति वचनप्रामाण्याच, गौतमः पृच्छति-'एएसि णं भंते ! वायरनिगोयाणं पज्जत्तापज्जत्तगाणं कयरे कयरेटिंतो' हे भदन्त ! एतेषां खलु वादरनिगोदानां पर्याप्तापर्याप्तकानां मध्ये कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा' अल्पावा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायरनिगोया पज्जत्ता' सर्वस्तोका:-सर्वेभ्योऽल्पाः वादर निगोदाः पर्याप्तका भवन्ति, तेभ्योऽपि 'वायरनिगोया अपज्जत्ता असंखेजगुणा' जीवों के असंख्यातगुणा होने का कारण पूर्व में कहा जा चुका है और वह यह है कि पर्याप्तक जीव के आश्रय ले अपर्याप्तों की उत्पति होती है, अतएव जहां एक पर्याप्तक हो वहां नियम से असंख्य अपर्याप्तक होते हैं।
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! बादर निगोद के पर्याप्तकों और अपर्याप्तकों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! बादर निगोद के पर्याप्त सब से कम हैं, बादर निगोद के अपर्याप्त उनकी છે, અપર્યાપ્તક જ અસંખ્યાત ગણું હોવાનું કારણ આગળ કહેવાયેલું છે અને તે એ છે કે પર્યાપ્તક જીવના આશ્રયથી અપર્યાપ્તકની ઉત્પત્તિ થાય છે, તેથી જ જ્યાં એક પર્યાપ્તક છે, ત્યા નિયમથી અસંખ્ય પર્યાપ્ત થાય છે.
- શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે હે ભગવન | બાદર નિગોદના પર્યાપ્ત અને અપર્યાપ્તકમાં કેણ કોનાથી અપ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે.
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! બાદર નિગોદના પર્યાપ્તક બધાથી