________________
४५३
WITY:
---
प्रमैयबोधिनी टीका पद ४ सू.०२ देवदेवीनां स्थितिनिरूपणम् जघन्येन दशवर्पसहस्राणि, उत्कृष्टेन पञ्चपञ्चाशत् -पल्योपमानि; अपर्याप्तक देवीनां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ? गौतम ! जघन्येनापि अन्तमहतम् , उत्कृष्टेनापि अन्तर्मुहूर्तम् , पर्याप्तकदेवीनां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! : जघन्येन दशवर्षसहस्राणि अन्तर्मुहूतौनानि, उत्कृष्टेन पंचपञ्चाशत् पल्योपमानि अन्तर्मुहूर्तोनानि, भवनवासीनां देवानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन दशवर्षसहस्राणि, उत्कृष्टेन 'सातिरक सागरोपमम्, अपर्याप्तकभवनवासिनां भदन्त ! देवानां कियन्त काल स्थितिः की स्थिति कितने काल तक कही है ? (गोयमा ) हे गौतम (जहपणेणं. दसवाससहस्साइ) जघन्य दस हजार वर्ष की (उक्कोसेणं पपापन्नं, पलिओवमाई) उत्कृष्ट पचपन पल्यापम की (अपज्जत य देवीणं, भंते ! केवइयं. कालं टिई. पण्णत्ता ?) अपर्याप्तक देवियों की हे भगवत् ! कितने काल तक स्थिति कही है ? (गोयमा) हे गौतम ! (जहणेण वि अंतोमुहुतं, 'उक्कोसेण वि अंतोमुहुत्त) जघन्य भी अन्तमुह, उत्कृष्ट भी. अन्तमुहर्त की । (पज्जत्तय देवीण मते ! केवइयं काल ठिई पण्णत्ता.) पर्याप्तक देवियों की भगवन् ! कितने काल तक स्थिति कही है ? (गोयमा) हे. गौतम ! (जहण्णेणं दसवांसंशहरलाई अंतोमुहुत्तूणाई) जघन्य अन्तर्मुहर्त कम दस हजार वर्ष की (उक्कोसणं पणपन्नं पलिओवमाइं अंतोमुहुत्तूणाई) अन्तर्मुहूर्त कम उत्कृष्ट पचपने पल्यापम की। ..
(भवणवासीणं देवाण भंते ! केवइयं कालं ठिई पिण्णता?) है सा समय सुथी सी छ ? (गोयमा ! ) गौतम (जहण्णेणं इसवाससहस्सइिं) धन्य' स . १२ वर्षनी छे. (उक्कोंसेणं पणपन्नपलिओमाई) Grve ५-यापन पक्ष्यापमानी (अपज्जत्तय, देवीणं भंते । केवइयं कालं दिई पण्णत्ता) मर्यात वियानी डे भगवन् ।
सुधी स्थिति ४ही छ ? (गोयमा ) गौतम । (जहण्गेण वि अतोमुहुत्तं, उक्कोसेण यि अंतोमुहृत्त) 'धन्य • ] : मन्तभुत भने उत्कृष्ट ५ मन्तभुतती (पज्जत्तग देवीण भते । केवइयं कालं ठिई. पण्णत्तो ?) पर्यात हेवीयानी भगवन् ! सा समय सुधी स्थिति ४ी छ ? (गोयमा-) गौतम - (जपणेणं दसवाससहम्साई अंतोमुहुतूणाई) धन्य मन्तभुत सोछ। ६स १२ पनी (क्कोसेणं पुणपन्नपलिओवमाइं अंतोमुहुत्तणाई) मतभुत सौछ। अष्ट पायावन योभनी
। (भवणवासीणं देवाणं भते । केवइयं कालं , ठिई पण्णत्ता ? भगवन् । भवन पासी हेवोनी सा समय सुधी स्थिति ४डी छ ? (गोयमा जपणेणं, दस