________________
५७२
प्रजापनासूत्रे भवतीति द्रव्यतस्तुल्यत्वं, तथा न कृष्णादिपर्यायैरेव पर्यायवान् जीवो भवति अपि तु तत्तत्क्षेत्र संकोचविकोचधर्मतयापि, तथा तत्तदध्यवसायस्थानयुक्ततयाऽपि इति सूचनार्थम् क्षेत्रकालाभ्यां चतुः, स्थानपतितत्वमुक्तमित्यावेदितम् ।।सू० २॥
असुरकुमार पर्यायवक्तव्यतामूलम्-असुरकुमाराणं भंते ! केवइया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता, से केणटेणं भंते! एवं वुच्चइ असुरकुमाराणं अणंता पज्जवा पण्णत्ता ? गोषमा! असुरकुमारे असुरकुमारस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणटयाए चउटाणवडिए ठिईए चउटाणवडिए कालवण्णपजवेहिं छटा णवडिए एवं नीलवण्णपज्जवेहिं लोहियवएणपज्जवेहिं हालिवपणपज्जवेहि सुकिल्लवण्णपज्जवेहि सुभिगंधपज्जवहिं दुन्भिगंध पज्जवेहिं तित्तरसपज्जवेहि कडुयरसपजवेहिं कसायरसपनवेहि महुररसपज्जवेहिं कक्कडफासपज्जवेहिं मउयफासपजवेहि गरुयफासपनवेहि लहुयफासपज्जवेहिं सीयफासपज्जवेहि, उसिणफासपज्जवेहिं निद्धफासपज्जवेहिं लुक्खफासज्जवेहिं आभिणियोहियाणाणपज्जवेहि सुयणाणपज्जवेहिं ओहिनाणपज्जवेहिं सइ अण्णाणपजवेहि सुयअण्णाणपज्जवेहिं विभंगनाणपज्जवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपज्जवेहिं ओहिंदसणपजवेहि छटाणवडिए से एएणटेणं गोयमा ! एवं वुच्चइ असुरकुमाराणं अनता पन्जवा पण्णत्ता एवं जहा नेरइया जहा असुरकुमारा तहा नागकुमारा वि जाव थणियकुमारा ॥ सू०३॥ भी सूचित किया गया है कि जीव स्वनिमितक एवं परनिमित्तक विविध परिमाणों से युक्त होता है। कर्मोदय से प्राप्त शरीर के अनुसार उसके प्रदेशों में संकोच-विस्तार तो होता है मगर न्यूनाधिकता नहीं होती है ॥२॥
સ્વનિમિત્તક તેમજ પર નિમિત્તક વિવિધ પરિણામોથી યુક્ત થાય છે. કર્મોદયથી પ્રાપ્ત શરીરના અનુસાર તેના પ્રદેશમાં સંકોચ-વિસ્તાર તે થાય છે પરંતુ જૂનાધિકતા નથી થતી ૨