________________
प्रमैयबोधिनी टोका पद३ सू.३९ परमाणुपुद्गलानामपटुत्वम् ३२७ स्थितिकास्तेषामित्यर्थः, 'संखेजसमयठिइयाणं' संख्येयसमयस्थितिकानाम्संख्यातसमयवर्तिनामित्यर्थः, 'असंखेजसमयठिइयाणं' असंख्यातसमयस्थितिकानाम्-असंख्ये यसमयस्थायिनाम्, 'पोग्गलाणं' पुद्गलानाम् मध्ये 'दबहयाए, पएसट्टयाए, घट्टपएसट्टयाए' द्रव्यार्यतया, प्रदेशार्थतया, द्रव्यार्थप्रदेशार्थतया च 'कयरे कयरेहितो' कतरे कनरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, वहुका वा, तुल्या बा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति-'गोयमा ! हे गौतम ! 'सव्वत्थोवा एगसमयठिइया पोग्गला दव्ययाए' सर्वस्तोकाः सर्वेभ्योऽल्याः, एकसमयस्थितिकाः, पुद्गलाः द्रव्यार्थतया-त्र्यायिकनयेन भवन्ति, 'संखेज्जसमयठिझ्या पोग्गला दबट्टयाए संखेज्जगुणा' संख्येयसमयस्थितिकाः पुद्गलाः द्रव्यार्थतया संख्येयगुणा भवन्ति 'असंखेज्जसमयटिडया पोग्गला दबट्टयाए असंखेज्जगुणा' असंख्येयसमयस्थितिका पुद्गलाः द्रव्यार्यतया असंख्येयाणा भवन्ति, 'सबथोवा-एगसमयठिइया पोग्गला पएसट्टयाए' सर्वस्तोकाः-संवेभ्योऽल्पाः, एकसमयस्थितिकाः पुद्गलाः प्रदेशार्थतया भवन्ति, 'संखेजसमयठिइया पोरगला पएसट्टयाए संखेजगुणा' संख्येयसमयस्थितिकाः पुद्गलाः प्रदेशार्थतया संख्येयगुणा भवन्ति, 'असंखेज्जस्थिति वाले और अनन्त समयों की स्थिति वाले पुद्गलों में से कौन किस से द्रव्य, प्रदेश एवं द्रव्य प्रदेश उभय की विवक्षा से अल्प, बहुत, तुल्य अथवा विशेपाधिक हैं ?
श्री भगवान उत्तर देते हैं-हे गौतम ! द्रव्य की विवक्षा से सब से कम पुद्गल एक समय की स्थिति वाले हैं। द्रव्य की विवक्षा से संख्यात समय की स्थिति वाले पुद्गल संख्यात गुणा अधिक हैं । द्रव्य की विवक्षा से असंख्यात समय की स्थिति वाले पुगल असंख्यातगुणा हैं। प्रदेशों की विवक्षा से सब से कम पुद्गल एक समय की स्थिति वाले हैं। प्रदेशों की विवक्षा से संख्यात समय की स्थिति वाले पुद्गल संख्यातशुणा हैं। प्रदेशों की विवक्षा से असंख्यात समय की સમયની સ્થિતિવાળા પુદ્ગલોમાથી કેણ કેનાથી દ્રવ્ય પ્રદેશ અને દ્રવ્ય અને પ્રદેશ બન્નેની વિવક્ષાથી અ૫, વધારે, તુલ્ય, અગર વિશેષાધિક છે?
શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! દ્રવ્યની વિવેક્ષાથી સૌથી ઓછા પુદ્ગલ એક સમયની સ્થિતિવાળા છે. દ્રવ્યની વિવક્ષાથી સ ખ્યાત સમયની સ્થિતિ વાળા પુદ્ગલ સંખ્યાતગણી વધારે છે. દિવ્યની વિવક્ષાથી અસંખ્યાતગણા સમયની સ્થિતિવાળા પુદગલ અસંખ્યાતગણ છે. પ્રદેશની વિવક્ષાથી સૌથી ઓછા એક સમયની સ્થિતિવાળા છે. પ્રદેશોની વિવેક્ષાથી સંખ્યાત સમયની