________________
प्रशापनासो असंखेजगुणा' सूक्ष्मते नाकायिकाः अराख्येयगुणा गवन्ति, नेभ्योऽपि 'सहमपुढवीकाइया विसेसाहिया' सूक्ष्मपृथिवीकायिकाः विशेषाधिका:-किञ्चिदधिकाभवन्ति, तेभ्योऽपि 'मुहुमआउझाइया विसेसाहिया' सूक्ष्माकायिकाः विदोषाधिका भवन्ति, तेभ्योऽपि 'सुहुम बाउकाइया विसे साहिया' सूक्ष्मवायुकायिकाः विशेषाधिका भवन्ति, तेभ्योऽपि 'मुहुम निगोया असंवेजगुणा' सूक्ष्म निगोदाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'यायरवणस्सइकाइया अणंतगुणा' वादर वनस्पतिकायिका अनन्तगुणा भवन्ति, प्रतिवादरनिगोदमनन्तानां जीवानां सद्भावात्, तेभ्योऽपि 'यायरा विसेमाहिया' वादाः स्शुला जीयाः विशेषाधिका:-किश्चिदधिकाः भवन्ति वादर तेजःकारिकादीनामपि तेषु तमापातात्, तेभ्योऽपि 'सुहुम वणस्सइकाइया अणतगुणा' मूक्ष्म वनस्पतिकायिका अनन्तगुणाः (असंख्येयगुणाः) भवन्ति, वादरनिगोदापेक्षया सूक्ष्मनिगोदानमसंख्येयगुणत्वात्, तेभ्योऽपि 'सुहुमा विसेसाहिया' सूक्ष्मा जीवाः, विशेषाधिका:-किञ्चिदधिका भवन्ति, सूक्ष्म तेजःकायिकादीनामपि तत्र समापातात्, अर्थतेषामेव
अव सूक्ष्म जीवों के अल्प-बहुल की प्ररूपणा करते हैं-उन से अर्थात् बादर वायुकायिकों से सूक्ष्म तेजस्काय के जीव असंख्यातगुणा हैं, उनसे सूक्ष्म पृथिवीकायिक विशेषाधिक हैं, उनसे सूक्ष्म अप्कायिक विशेषाधिक हैं, उनसे सूक्ष्म वायुकायिक विशेषाधिक हैं, उन से सूक्ष्म निगोद असंख्यातगुणा हैं, उनकी अपेक्षा बादर वनस्पतिकायिक अनन्तगुणा हैं, क्योंकि प्रत्येक वादर निगोद में अनन्त जीवों का सदभाव होता है बाबर वनरपतिकालिकों की अपेक्षा वादर जीव विशेषाधिक हैं, क्योंकि इन में बादर तेजस्कायिक आदि का भी समावेश हो जाता है । चादर जीवों की अपेक्षा सूक्ष्म वनस्पतिकायिक असंख्यातगुणा हैं क्योंकि चादर निगोद के जीवों की अपेक्षा सूक्ष्म निगोद के जीव असंख्यातगुणा हैं। सक्ष्म वनस्पतिकायिकों की अपेक्षा
હવે સૂક્રમ જેના અલ્પ બહુત્વની પ્રરૂપણ કરે છે–તેમનાથી અર્થાત બદર વાયુકાયિકેથી સૂક્ષ્મ તેજસ્કાયના જીવ અસંખ્યાતગણું છે, તેમનાથી સૂમ પૃથ્વીકાચિક વિશેષાધિક છે, તેમનાથી સૂક્ષ્મ અપ્લાયિક વિશેષાધિક છે, તેમનાથી સૂટમવાયુકાયિક વિશેષાધિક છે તેમનાથી સૂક્ષ્મ નિગદ અસંખ્યાતગણા છે, તેમની અપેક્ષાએ બાદર વનસ્પતિકાયિક અનન્તગણુ છે, કેમકે પ્રત્યેક બાદર નિગોદમાં અનન્ત જીવન સદ્ભાવ હોય છે. બાદર વનસ્પતિકાચિકેની અપેક્ષાએ બાદર જીવ વિશેષાધિક છે, કેમકે તેમનામાં બાદર તેજસ્કાયિક આદિને પણ સમાવેશ થઈ જાય છે. બાદર ની અપેક્ષાએ સૂમ વનસ્પતિકાયિક અસંખ્યાતગણુ છે, કેમકે બાદર નિગેદના જીની અપેક્ષાએ સૂમ