________________
३९४ .
प्रमापनास्त्र लोकाकाशप्रदेशप्रमाणा बोध्याः सर्वस्यैवाकाशप्रदेशस्य एकप्रदेशावगाहनपरिणामपरिणतानां परमाण्यादीनामवकाशदानपरिणामेन परिणतत्वात्, तेभ्योऽपि 'संखेज्जपएसोगाढा पोग्गला दबट्टयाए संखेज्जगुणा' संख्येयप्रदेशावगाढाः पुद्गलाः द्रव्यार्थतया संख्येयगुणा भवन्ति, क्षेत्रस्य प्राधान्येन द्वन्यणुकाधनन्ताणुकस्कन्धानां द्विप्रदेशावगाढानामेकद्रव्यत्वेन विवक्षणात् तेपाञ्च तथाभूतानां पुद्गलद्रव्याणां प्रागुक्तेभ्यः संख्येयगुणत्वात् वस्तुतोऽसंख्येयानामपि सर्वलोकप्रदेशानाम् असत्कल्पनया दशसंख्यकपरिकल्पनेन तेषां च प्रत्येकप्ररूपणे दशैव भवन्तीति एकप्रदेशावगाढानां दशानां पुद्गलद्रव्याणां लाभेनं तेषामेव दशप्रदेशानाम् अन्यग्रहणान्यत्यागट्टारा बहनामेव द्विकसंयोगानाम् उपलम्भेन एकप्रदेशावगाढापेक्षया द्विप्रदेशावगाहानां पुद्गलद्रव्याणां संस्थेयगुणत्वात् तेभ्योऽपि त्रिप्रदेशावगाढानां पुद्गलद्रव्याणाम् एवमेव चतुष्प्रदेशावगाढानां पञ्चप्रदेशायगाढानां यावत् उत्कृप्टसंख्यातप्रदेशावगाढानाम् संख्येयगुणत्वलाभेन, एकप्रदेशावगाढापेक्षया संख्येयप्रदेशावगाढानि पुद्गलद्रव्याणि द्रव्यार्थतया संख्येयगुणानि भवन्ति अवगाढ हैं, उन सब को एक ही राशि में परिगणित करके 'एकप्रदेशावगाढ़' कहा गया है। उनकी अपेक्षा संख्यात प्रदेशों में अवगाढ पुद्गल द्रव्य की विवक्षा से संख्यातगुणा हैं। यहां भी यह बात ध्यान में रखना चाहिए कि आकाश के दो प्रदेशों में दयणुक भी रहता है, घणुक भी रहता है, असंख्यातप्रदेशी या अनन्तप्रदेशी स्कंध भी है, अतः उन सब की क्षेत्र की अपेक्षा एक ही राशि है । इसी प्रकार तीन प्रदेशों में त्र्यणुक से लेकर अनन्ताणुक स्कंध तक रहते हैं, उनकी भी एक राशि समझ लेनी चाहिए । इस प्रकार एक प्रदेशावगाढ पुद्गलों की अपेक्षा संख्यातप्रदेशों में अवगाढ पुद्गल द्रव्य संख्यातगुणा अधिक कहें गए हैं । लोक के समस्त प्रदेश वास्तव રાશીમાં પરિગતિ કરીને એક પ્રદેશાવગાઢ કહેવામા આવ્યા છે. તેના કરતા સંખ્યાત પ્રદેશમાં અવગાઢ પુદ્ગલ દ્રવ્યની વિવક્ષાએ સ ખ્યાલગણા છે. અહીં પણ આ વાત ધ્યાનમાં રાખવી જોઈએ કે–આકાશના બે પ્રદેશમાં કયણુક પણ રહે છે. વ્યાક પણ રહે છે. અસ ખ્યાત અથવા અન ત પ્રદેશી ઔધ પણ રહે છે. તેથી એ બધાની ક્ષેત્રની અપેક્ષાથી એક જ રાશી છે. એ જ પ્રમાણે ત્રણ ત્રણ પ્રદેશોમાં વ્યણુકથી લઈને અનંતાણુક સ્ક સુધી રહે છે. તેની પણ એક રાશી સમજી લેવી જોઈએ. આ રીતે એક પ્રદેશાવગાઢ પુદુગલેની અપેક્ષાથી સંખ્યાત પ્રદેશોમાં અવગાઢ પુદ્ગલ દ્રવ્ય સંખ્યાત ગણું વધારે કહેલ છે. લેકના સઘળા પ્રદેશો વાસ્તવિક રીતે અસંખ્યાત છે. તે પણ