Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ video chudaisehievasaeKBASTIBase(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् )wibes videsosiationsansoorage देव्यूचे पादचारण, खिन्ना वक्तुं न हि क्षमा॥ ततस्तमव्यतिक्रम्य, भद्रोचे देवि दृश्यताम् // 65 // अन्या:- देवी ऊचे पादचारेण खिन्ना वक्तुं न क्षमा। ततः तं अपि अतिक्रम्य भद्रा ऊचे देवि ! दृश्यताम् // 65 // विवरणम् :- देवी दमयन्ती ऊचे अववत् पादाभ्यां चारः चालनं पादचार: तेन पादचारेण खिन्ना आहे वक्तुं कययितुं नक्षमा समर्या, इति। ततः तदनन्तरं तमपि अतिक्रम्य उल्लङ्घ्य भद्रा ऊचे अकथयत् हे देवि / दृश्यतां // 6 // सरलार्य :- देवी दमयन्ती अवदत्-अहं पादचारेण विनास्मि। अत: वक्तुं न समास्मि / ततः तं अपि अतिक्रम्द भद्रा अकयवत् हे देवि। एश्यतां // 15 // જરાતી:-તારે દમયંતી બોલી કે, હું તો પગે ચાલીને થાકી ગઈ છે, માટે ખરેખર મારામાં બોલવાની શક્તિ નથી. પછીતે રાજને પણ છોડીને આગળ ચાલી) ભદ્રાએ કહ્યું કે, હે દેવી! જુઓ!દપા हिन्दी :- तबदमयंती बोली कि, मैं तो पैदलचलते चलते थक गई है, इसलिए वास्तव में मुझ में बोलने की शक्ति नहीं रही, फिर उस राजा को भी छोडकर (आगे चलकर) भद्राने कहा कि, हे देवि / देखो॥६५॥ मराठी:- तेव्हां दमयंती म्हणाली की, मी तर पायी चालत दमून गेली आहे, खरोखर माझ्यात बोलण्याची शक्ति नाही, मग त्या राजाला पण सोहन (पुढे जाऊन) भद्रा म्हणाली-हे देवि / पाहा // 65|| English :- Then Damyanti said that she was tired of walking, so she had no strength to talk. Then they left that king and went ahead. 听听听听听听听听听听听听听听听听微