________________
३४३
हुए और मत्त पुरुष इच्छा के बिना भी बोलते हैं । इसलिये विवक्षा सदा वचन का अपरिहार्यरूप से कारण नहीं होती । श्रीवादीदेवमूरिजी कहते हैं-"सर्वज्ञ अमनस्क है । उसमें सामान्य रूप से कोई भी इच्छा नहीं है।" इस दशा में वचन से इच्छा का अनुमान और उसके साथ सर्वज्ञ भाव का विरोध किसी प्रकार भी नहीं हो सकता।
[xxx अथ सर्वज्ञत्वेन सह वचनस्य विरुद्धत्वात्ततो व्यावृत्तिस्तस्य निश्चीयत एवेति चेत् ?, तदप्यपेशलम् । तेन सह तस्य विरोधः सिध्यतीति तु बुद्धिः कस्यचित् [न] साधीयसी सुप्तमत्तप्रभृतिषु विवक्षामन्तरेणापि वक्तृत्वस्योपलम्भात्तस्यास्तत्कारणत्वस्यैवासिद्धेः। xxx अस्तु वा विप्रतिपत्तिमात्रे पुसि शुद्धेच्छा तथापि न रागस्वभावत्वमस्य लोकशुभेच्छाया रागत्वेन प्रतीतेरभावात् । अतः कथमपि वक्तृत्वस्य सर्वज्ञत्वेन समं न विरोधः सिध्यतीति सर्वज्ञभावे साध्ये सन्दिग्धविपक्षवृत्तिकाख्यानैकान्तिकत्वमस्य सुव्यवस्थितम् ।
स्या० २० परि० ६, सू० ५७] मूलम:-एवं स श्यामो मित्रापुत्रत्वादित्या. द्यप्युदाहायम् ।
अर्थ:-इसी प्रकार से 'वह श्याम है, मित्रा का पुत्र होनेसे' इत्यादि को भी उदाहरण रूप में समझलेना चाहिये।