Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विगुणं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बीअणि
प्रज्ञा० ४५ ।
कूपाः । राज. ७८ । बिलं-विवरम् । भग० २३७ । बिगुणं-द्विगुणं-द्विसंख्यात बिगुणं-प्रधानं गुणरहितम् । कूपः । जं० प्र० ४१ । रन्ध्रः । ज्ञाता० १९६ । जं० प्र० ९१ ।
बिलकोलीकारग-बिलकोलीकारकः परव्यामोहनाय विस्वन बिचवखु-देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम् । ठाणा० रवचनवादी विस्वरवचनकारी वा । प्रश्न० ४७ ।
बिलधम्भ-गृहस्थैः संवत्यैकत्र स्थानम् । ६० द्वि०१३६ आ। बिजडो-द्विजटी । जं० प्र० ५३५ ।
बिलपंतिआ-बिलपङ्क्तिः । अनु० १५९ । विडाल-मार्जारः । जं० प्र० १२४ । उत्त० ६२६ । बिलपंतिया-बिलानीव बिलानि-स्वभावनिष्पन्ना जगत्याजीवा० २८२ ।
दिषु कूपिकास्तेषां पङ्क्तयो बिलपङ्क्तयः । प्रज्ञा० बिष्णि -द्वौ । भग. १७९ ।
७२ । बिलपङ्क्तिका-धातुखनिपद्धतिः । प्रश्नः १६० । बितिउग्गह-द्वितीयप्रतिग्रहक: । ओघ० २१५ । बिलपंती-बिलपङ्क्तिः -विवरणिः । भग० २३८ । बितिज्ज-साहाय्यक: । आव० ७१८ ।
बिलवासिण-बिल नासिनः । निरय. २५ । बितिज्जिया-द्वितीयिका । दश० ९७ ।
बिल्ल-बिल्वं-फलविशेषः । प्रज्ञा० ३२८, ३६५ ।भग० बितिसत्त-द्वितीया सप्तरात्रिकी। आव० ६४७ । ८०३ । बिल्वं-फलविशेषः । अनु० १९२ । बिदलकटमओ-द्विदलकाष्ठमयः । आव० ७१७ ।। बिल्लगिर-बीजपूरगर्भम् । आव० ६९८ । बिदलियचटुलय छिन्न-द्विदलवत्तिर्यक् छिन्नः । आव०६५१॥ | बिल्ली-हरितविशेषः । प्रज्ञा० ३३ । गुच्छाविशेषः । बिन्दुः-पुलकः । सूर्य० ४ । बिन्दवः- छटाः । जं० प्र० प्रज्ञा० ३२ । २३६ ।
बिल्व-वेणुकं फल विशेषः । आचा० ३४६ । बिस्वीफलम्बिन्दुसार-चतुर्दशं पूर्वनाम । ठाणा० १९६ । आव० श्रीफलम् । दश० १०० ।
६६ । बिन्दुसार:-राजविशेषः । दश० ६१ । श्रुतज्ञानम् । विश-मृणालिका । जीवा० २७२ । विशे० ५०१ ।
विशकणिका
। प्रज्ञा० ४७३ । बिन्दसारपव-चतुर्दशं पूर्वम । सम० २६ । बिस-कन्दः । जीवा० १२३, १९८ । मृणालम् । भग० बिन्नागयड-बेन्नाकतटं-नगरविशेषः । उत्त० २१८। । ६२८ । पद्मिनीकन्दः । जीवा० १९१ । नालं मृणाल बिब्बोअ-उच्छीर्षकं । ग० ।
च । प्रशा. ३७ । पद्मिनीकन्दः । राज०३३ । बिब्बोयण-उपधानकम् । सूर्य० २९३ । जीवा० २३१ । । कन्दाः । राज० ७८ ।
उपधानम् । ज्ञाता० १५ । उपधानकम् । राज. ६३ ।। बिसकंद-बिसकन्दः । जीवा० २७८ । बिभीतक-नोकर्मद्रव्यकषायास्तु बिभीतकादयः । आचा० बिहप्पई-बृहस्पति:-अष्टाशीतौ महाग्रहे त्रिचत्वारिंशत्तमः। ९१ । वनस्पतिविशेषः, नोकर्मद्रव्यकषाये दृष्टान्तः । जं० प्र० ५३५ । विशे० ११६९ ।
बिहेलए-बिभीतक:-अक्षः वृक्षविशेषः । प्रज्ञा० ३१ । बिभेल-सनिवेषवेषशः । भग० ५.।।
बिहेलग-बिभीतक बिभीतकफलम् । दश० १८६ । बिब्बोट्ठी-बिम्बोष्ठी-पक्वगोल्हाभिधानफलविशेषाकारोष्ठी। बीअ-बीजं-हरितफलरूपम् ब्रोह्यादि । दश० २६५ । बिरालिय-कन्द एव स्थलजः । आचा० ३४८ । बोजं-पृथग्भूतम् । दश० २०० । बिल-विवरम् । भग० २३७ । नंदी० १५२ । कूपः । बोअग-बीको-वृक्षविशेषः । जं० प्र० ३४ । जं० प्र० ४१ । जीवा० १९७ । खनिविशेषोत्पन्नं | बीअगुम्मा-बीअकगुम्मा: गुल्मविशेष। । जं० प्र०६८। लवणम् । आचा० ३४३ । बिलानीव बिलानि स्वभाव- बोअणि-व्यजन-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं निष्पन्ना जगस्यादिषु कूपिका । प्रज्ञा० ७२ । बिलानि चामरं आषत्वात स्त्रीत्वं तेन व्यजनीति निर्देशः । जं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 286