Page #1
--------------------------------------------------------------------------
________________
ConnovatimeTOMATION
समानमरहस्यपारिश्रीमदिनक्रमपरिपुरमगुपया गया।
श्रीपदर्शनसमुच्चयः
सिटीका
योमुक्ताबाई ज्ञानमंदिर संगद
उभोट
Page #2
--------------------------------------------------------------------------
________________
नों ही थी अर्हते नमः। [श्री आत्म-कमल-दान-प्रेम-जम्बुमरीश्वरजी-ग्रन्थमाला० १४]
पूज्याचार्यभगवच्छ्रीहरिभद्रमरिविनिर्मितः
श्रीषड्दर्शनसमुच्चयः प्रदीकर
वृत्तिकृत् परमपूज्याचार्यश्रीविद्यातिलकापरनामश्रीसोमतिलकरिता
संपादकः परमपूज्याचार्यभट्टारकश्रीविजयप्रेममूरिपट्टप्रभावकाचार्य
श्रीविजयजम्बूसूरि.
प्रकाशक: श्रीमुक्ताबाईज्ञानमन्दिराध्यक्षश्रेष्टिमगनलालारमजवापुलाला
पुण्यस्थलं-दर्भावती (उभोई) भीनवप्रभातमुद्रणालय(प्रेसस्याधिपतिश्रीछगनलालात्मजमणिलालः ।
अमदावाद-(राजनगरम् )
वि.सं. २००६ ]
आवृत्तिः प्रथमा प्रतयः ६०
वीर सं. २४७६]
-
-
-
-
मि.सा.-:.
Page #3
--------------------------------------------------------------------------
________________
अस्य प्रकाशने सुकृतिनो द्रव्यसहायकाः।
सं. २००० वर्षे राधनपुरनगरे श्रीप'पणापर्वणि संपादकपूज्यवाणां शिप्यरत्न मुनिश्रोरैवविजयेन कृतचतुस्त्रिंशदुपवासरूपतपसः पुण्यस्मरणार्थ पुण्यवद्भिः भाद्रपदीयकृष्णनवमीतियो वितरिता रूप्यकाः१०१) श्रेष्ठि नरोतमदास मनमुख मोरखीया
राधनपुर १०१) , घरघीलाल कचरालाल दोसी ५०) , जमनादाल जादवजी वोरा २५), मणिलाल गणपत मोरस्त्रीया २५) ,, हीरालाल नरपतलाल जोटा
। , नाथालाल ग्वजीमाह वखारीया २५) , मणिलाल मनसुखलाल शाह
सं. २००५ वर्षे श्रीतारगतीर्थे संपादकपूज्यगुरुवर्यनिश्रा वैशाखशुक्लषष्ठोतिथौ पूनासोटीवास्तव्यसुश्राद्धिका श्रीमतो धनाबाई कारितलमहोत्सवश्रीजिनबिम्बस्थापनविधेः शुभस्मरणार्यमेतयाऽन्यश्च वितरिताः सप्यकाः१०१) स्व. शेठ बाबुलाल चंद्रमाण मुनोत,
हा मातुश्री धनाबाई. १०१) शेठ होरालाल पृथ्वीराज चोपडा
केलगाम ५१) स्व. श्रीमती जडावबाई पृथ्वीराज, हा. हीरालाल , ५१) शेठ पन्नालाल रघुनाथ गुंदवा हा. अ. सौ. धर्मपत्नी नारंगीन्हेन
पूनासीटी २१) ॥ पन्नालाल चुनीलाल कटारीया
मीरज
पूनासीटी
Page #4
--------------------------------------------------------------------------
________________
નિવેદન
શીષદનસમુચ્ચય લઘુટીકાની એક હસ્તપ્રતિ સં. ૧૯૯૯ના અમારા વિહારમાં શ્રી રાધનપુરમાં મહારા અવલોકવામાં આવતાં અને લાગ્યું કે તુલનાત્મક દૃષ્ટિએ દાર્શનિક સાહિત્યને અભ્યાસ કરવા માગતા આ જમાનામાં આ ગ્રંથરત્નનું સંપાદન થયું હોય તે તે અતીવ ઉપયોગી નિવડે.
આ ગ્રંથના ભૂલકાર યાકિની મહત્તરાસનું સુપ્રસિહ ૧૪૪ ગ્રંથના કર્તા આચાર્ય પ્રવર શ્રી હરિભકરિ મહારાજા છે. તેઓશ્રીએ ૮૭ માં બળ વદર્શનની રચના કરી છે. તેમાં બોદ્ધ, નિયાયિક, સાંખ્ય, જેન, વૈશેષિક, જેમનિ અને લોકાયત–ભોતિક, એ મતનું નિરૂપણ કરેલું છે. સુગૃહીત નામધેય આચાર્યશ્રી હરિભસૂરિ મહારાજે આસ્તિક અનાસ્તિક દર્શનેની આ રીતે સંકલના કરવાની પ્રેરણું પોતાના પુરગામી સમર્થ જૈનાચાર્ય શ્રી સિદ્ધસેન દિવાકરજીની ચમત્કારિ બગસીઓમાંથી મેળવી હેય એમ કેટલાકનું માનવું છે. આને મળતો પ્રયાસ જેનેરેમાં માધવાચા “ સર્વદર્શનસંગ્રહ’ રચીને કરેલ છે. તે આનું એક અનુકરણ માત્ર છે. જૈન સાહિત્યના સંક્ષિપ્ત ઈતિહાસમાં શ્રી મેહનલાલ દલીચંદ આ વિષે પૃ. ૧૧૪ પેરા ૧૬૧માં લખે છે કે
આ બત્રીશીએ જ શ્રી હરિભદ્રસૂરિના દર્શન સમુચ્ચય અને માધવાચાર્યના સર્વદર્શન સંગ્રહની પ્રાથમિક ભૂમિકા છે.”
તેઓશ્રીના રચેલા ચારે અનુયોગ ઉપર મૂલ તથા ટીકાપે સંસ્કૃત તથા પ્રાપ્ત ભાષામાં ગલા તથા પા પહતિથી આગરિક તથા તાકિ એમ
Page #5
--------------------------------------------------------------------------
________________
અનેક ગ્રન્થ વર્તમાન સમયે જે વિદ્યમાન છે તેમાંથી એટલું તે નિશ્ચિત થાય છે કે શ્રીમાન હરિભસૂરિજી પિતે શ્વેતામ્બરાચાર્ય હતા, ગચ્છનું નામ વિદ્યાધર હતું, ગચ્છપતિ આચાર્યનું નામ જિનભટ હતું, દક્ષાગુરુનું નામ જિનાલત હતું, ધમજનેતા સાધ્વીનું નામ યાકિની મહત્તા હતું. (જુઓ આવશ્યકટીકાના અંતે તેમના સમયને ઉદેશી કતપરંપરાથી વિ. સં. ૫૮૫માં તેમને સ્વર્ગવાસ થયાનું મનાય છે, જ્યારે કેટલાક આધુનિક પંડિત તેમને સ્વર્ગવાસ ૭૫૭ થી ૨૭ સુધીમાં માને છે. - શ્રી હરિભસૂરિજીને આ મૂળ ગ્રંથ યદ્યપિ સરલ સંસ્કૃત શ્લેકબદ્ધ સ્વતઃ આર પારદર્શક છે. તથાપિ તેની અભ્યાસોપયોગિ પ્રથમ ટીકા કરવાનું માન આચાર્ય શ્રી વિદ્યાતિલફ્યુરિજીના ફાળે જાય છે. તેઓશ્રીએ આ ટીકા સં. ૧૩૯૪માં આદિત્યવર્ધન નગરમાં રસ્યાનું પિતાની પ્રશસ્તિના પાંચમા પદ્યમાં સ્પષ્ટ લખ્યું છે–
સત્યાગપુર, શાસ્ત્રવિરામચિત પ . "
આ ટીકાકાર મહારાજાની પિતાની આ જ ગ્રંથની ટીકાના અંતમાં આપેલી પ્રશસ્તિ ઉપરથી પિતે રૂદ્રપલ્લીય ગચ્છના મુકુટમણિ આચાર્ય. પ્રવર શ્રી સંઘતિલકસૂરીશ્વરના પટ્ટપ્રભાવક શિષ્યરત્ન લેવાનું આપણને વિદિત થાય છે. આ રહ્યાં તે પો–
" श्रीरुद्रपलीयाणे गणेशः, श्रीचन्द्रसूरिर्गुणगशिगसीत् तद्वन्धुरिन्द्रप्रमकीर्तिभूरि-जर्जीयाञ्चिरं श्रीविमलेन्द्रसूरिः॥१॥ नन्दन्तु श्रीगुरवः, श्रीगुणशेखरमुनीश्वरास्तदनु । श्रीसंघतिलकसूरि-स्तत्पट्टे जयतु विरमधुना ॥२॥
Page #6
--------------------------------------------------------------------------
________________
तत्पट्टपयोजभृङ्गो, विद्यातिलको मुनिनिजस्मृतये। પનીરૂ, છે વિત્ત સમાન છે રૂ . ”
આ ટીકાનું ગ્રંથ પ્રમાણ ૧રપર ગ્લૅક પ્રમાણ છે, તે દર્શાવતાં પણ તેઓશ્રી ફરમાવે છે–
" सप्ताशीतिश्लोकसूत्र-टीकामानं विनिश्चितम् ।
સહુ દિશી, દ્વાપાશgષ્ટ્રમામ્ | ૭ | ”
આ આચાર્યનું બીજું નામ શ્રી મતિરિ પણ હતું. તેમણે આ પર્શનની ટીકા ઉપરાંત શ્રી વીરક૯પ, શીલતરંગિણી લઘુસ્તવટી આદિ ઘણ. ગ્રન્થરત્નની રચના કરેલી છે. (જુઓ જેન સાહિત્યને સંક્ષિપ્ત ઇતિહાસ પૃ. ૪૩૨ } જન ગ્રંથાવલીના પૃ. ૫૬ માં (કેન્ફરન્સ) તેઓ સં. ૧૩૭૩ માં સૂરિપદે આવ્યા અને સં. ૧૪૨૪ માં વર્ગવાસી થયાને ઉલ્લેખ કર્યો છે.
જૈન ગ્રંથાવલીના આ ઉલેખકારે પણ પૃ. ૭માં નેધ્યું છે કે “વિદ્યાતિલક એ સંમતિલરિનું બીજું નામ છે. તેઓએ સં. ૧૭૮૯માં તીર્થકલ્પના અંતે રહેલું વીરકલ્પ રચ્યું છે. જિનકેવસૂરિ એમના શિષ્ય હતા. ” .
શ્રી વિદ્યાતિલકસૂરિજીની આ ટીકામાં શ્રી પ્રમાણમીમાંસા તથા શ્રી મણિચાર્ય શ્રી સ્યાદવાદમંજરને પ્રભાવ ઘણે પડેલ જોઈ શકાય છે. અમારા ટિપ્પનમાં અમે ઘણે સ્થલે તેના સંબધે ટાંકેલા છે. સં. ૧૩૪૯ માં સ્વાદવાદમંજરી રચાયાનું માલુમ પડે છે. તે પછી ૪૩ વર્ષ આ ટીકા રચાય છે. આ ટીકાના ઘણા પાઠે ઉપલી ટીકાને મલતા જુલતા આવે છે. અમારે કહેવું જોઈએ કે સંશોધનમાં અમેએ તેનાથી પણ રાહત અનુભવી છે.
Page #7
--------------------------------------------------------------------------
________________
૬
.
અને આ પછીની આ મૂળ ગ્રંથ ઉપર બીજી ટીકા આ. શ્રી ગુણરત્નસૂરિજીની ખનેલી જણાય છે. પ્રસ્તુત આ. શ્રી વિદ્યાતિલકસૂરિજીની આ ટીકાની અસર આ, શ્રી ગુણરત્નસૂરિજીની ટીકા ઉપર થયેલી જરૂર દેખાઇ આવે છે. સંશાધન તથા 'પાદનમાં તેના ઉપયાગ પણ અમે છુટથી કરેલા છે. વાંચીને તે, તેને મળતાં અમેએ કરેલાં ટિપ્પના ઉપરથી સમજી શકાશે. ગુણુરત્નસૂરિજીની આ ટીકા · તરહસ્યદીપિકા ' નામની છે. તેનું ગ્રંથ પ્રમાણુ ૪૨૫૨ શ્લોકનું હાઇ બૃહદ્દવ્રુત્તિના નામે પણ તે જૈન સાહિત્યમાં આળખાય છે. તેની અપેક્ષાએ પ્રસ્તુત ટીકા લઘુત્તિના નામે ઓળખાય છે. ગુણરત્નસૂરિજી તપાગચ્છના આ. શ્રીદેવસુંદરસૂરિજીના શિષ્ય હતા. તેમણે પણ કલ્પાન્તર્વોચ્ચ, ક્રિયારત્નસમુચ્ચય તથા અવસૂરિઓ વિગેરે ક્ષણા ગ્રન્થા રચી જૈનવા ગમયની અપૂર્વ સેવા કરી છે. ષન ઉપરની ટીકા તેઓશ્રીએ સ. ૧૪૬૬ ના અરસામાં રચેલી છે. આ ટીકામાં તેઓશ્રીએ દરેક દર્શનાની ચર્ચાને અંતે તે તે મતવાલાના બાલ વૈષ, વિચાર, આચાર, પ્રક્રિયા, માન્ય ગ્રન્થ, ઇષ્ટ ઉપાસના આદિની નોંધ પણ ઠીક ઠીક આપેલ હાઈ અભ્યાસીઓને સાપયાગી જાણી તેના સબંધ અમે ટિપ્પનામાં લીધેલ છે. મજકુર બૃહદ્કૃત્તિનું સૌંપાદન કાર્ય સ્વસ્થ પરમગુરૂદેવ સકલાગમરહસ્યવેદિ આ. વિજયદાનસૂરીશ્વરજીના શુભ હસ્તે થયેલુ છે.
આ સિવાય ષડ્દર્શન ઉપર ખીજી ક્રાઇ ટીકા થઇ હાવાનું દૃષ્ટિગોચર થતું નથી, આ ગ્રંથના સંપાદનમાં શ્રી હારિભદ્રીય ષડ્દર્શન સંપૂર્ણ થયા પછી એક અજ્ઞાતક કે લઘુ ષટ્ટાન સમુચ્ચય આપવામાં આવેલ છે. જો કે ચ્યા ષડૂદર્શને આ પુસ્તકનાં માત્ર ત્રણ પૃષ્ઠ જ રાયાં છે, તાપણુ લેખકના શ્રમ આવકારવા લાયક છે. પૃ. ૧૫૭માં તેમણે કયા દર્શન કયા નયમતને અનુસરે છે તે તારવવા સાથે નય, દુય, તથા પ્રમાણુ વચ્ચે રહેલ વિશેષતાને પણ સ્પષ્ટ કરી છે, તેની થાડીક પ`ક્તિ નીચે મુજબ છે-
Page #8
--------------------------------------------------------------------------
________________
" नैगमनयानुसारिणी नैयायिकवैशेषिको, संग्रहनयानुसारिणः सर्वेऽपि मीमांसकधिशेषा अद्वैतवादाः सांख्यदर्शनं च, व्यवहारमयानुसारिणः प्रायश्चार्वाका नास्तिकाः, ऋजुसूत्रनयानुसारिणो बौद्धाः, शब्दादिनयावलम्बिनो वैयाकरणादयः... परस्परसापेक्षं સર્વનયમથું તુ વિનામતમ...કમાપના”
આથી સર્વ ધર્મોના તુલનાત્મકદષ્ટિએ અભ્યાસમાં માનનારાઓને તે સર્વમાંથી જેમાં વિશેષ રહેલ છે તે તારવવાની દૃષ્ટિનું ઉદબોધન સારૂં મળી રહે છે. તુલનાત્મક અભ્યાસને અર્થ જે મારી મચડીને પણ બધા હમેને સરખા મનાવવાને હેય કે જે પ્રમાણે વર્તમાનમાં મનાઈ રહ્યું છે, તો તે મજકુરદષ્ટિને ઘેર અન્યાય છે, મહા અનર્થ છે. એમ અમારૂં સ્પષ્ટ મન્તવ્ય છે.
આ મૂલ ડ્રદર્શનની કૃતિ સિવાય એતષિયક બીજી કૃતિ જે કોઇની જેવામાં આવતી હોય તે તે આ. શ્રી રાજશેખરસૂરિ મહારાજની છે. આ આચાર્ય શ્રી માલધારી ગચ્છના સં. ૧૪૦૫માં હતા. તેમણે ચોવીસ પ્રબંધ તથા કથાના ચેરાશી ગ્રંથે, ન્યાય કંદલી ઉપર પંજિકા વિગેરે હદયંગમ ગ્રંથ રચ્યા છે. તેમને પદ્દન સમુચ્ચય ૧૮૦ થકમાં ૨૪૦ ગ્રંથ પ્રમાણ પદ્યમાં રચેલે નાને છતાં મનહર છે. (જૂઓ જૈન સા. સં. ઇતિહાસ પૃ. ૪૭૭ તથા જેન ગ્રંથાવળી પૃ. ૭૮૭૮)ટિપ્પનેમાં અમે તેને પણ ઉપયોગ કરે છે.
વિશાળ ગૂજરાત પ્રદેશમાં દાર્શનિક અને તાર્કિક તેમજ વ્યાકરણ આદિ વિષયોમાં જે ખેડાણ જૈન શ્રમણમહાત્માઓએ કર્યું છે તે કરનારા બિૌહ કે બ્રાહ્મણ પંડિતેમાંથી કઈ નીકળ્યા નથી એ નિર્વિવાદ હકીક્ત છે. આધુનિક સમયમાં જેન શ્રમણ સંસ્થા આવા મૌલિક પ્રયાસે પાછળ ધ્યાન આપે તે વિશેષ ઈચ્છવા યોગ્ય છે.
Page #9
--------------------------------------------------------------------------
________________
.
:
આ ટીપ્ત, અગાઉ ચાખખા સિરિઝ-બનારસ તરફથી ઇ. સ. ૧૯૦૫ માં-વિ. સં. ૧૯૬૨માં પ્રસિદ્ધ થયેલી જોવામાં આવે છે. આશ્ચયની હકી ક્ત છે કે તે ટીકા આ, શ્રી વિદ્યાતિલકસૂરિની જ હેાવા છતાં મણિભદસુરિના નામે ચઢી ગઇ છે. જૈન સાહિત્યના ઇતિહાસમાં આ નામના આચાય જ થયેલા કાઈ જોવામાં આવતા નથી. ૫. શ્રી કલ્યાણવિજયજી ગણિવરે શ્રી ધ સંગ્રહણીના ભાગ બીજામાં જે વિદ્વત્તાપૂર્ણ “પ્રહાર પરિચય ” લખ્યો છે. તેના પૃ. ૧૮માં નીચે પ્રમાણે નોંધ કરી છેઃ
-----
" (७६) अयं (षड्दर्शनसमुच्चय :) गुणरत्नसूरिणा मणिभद्रेण विदुषा क्रमतो बृहत्या लव्या च टीकया समलङ्कृतः, मुद्रितश्च ।
"
તે કેવળ આ ચાપડી જોઈ ને જ થયેલી જણાય છે. આપણે ઉપર જોઈ ગયા છીએ કે આ ચેપડી ઇ. સ. ૧૯૦૫-વિ.સ. ૧૯૬૨માં પ્રસિદ્ધ થઇ છે અને શ્રી ધર્મ સંગ્રહણી ખીજો ભાગ ઇ. સ. ૧૯૧૮–વિ. સ. ૧૯૭૪માં બહાર પડેલ છે. “શિ” તેમણે સ. ૧૯૭૪ની શ્રાવણુ સુદ્ધિ પૂર્ણિમાએ લખેલા છે. એટલે અમેને લાગે છે કે આ જૂથ ઉપર્યુક્ત મુદ્રિત ચાપડી ઉપરથી થયેલી છે, સિવાય કે એમાં વિશેષ તપાસ કરાઇ નથી. એ જ “ગ્રન્થકાર-પરિચય ”ના પૃ. ૧૧માં તેમણે લખ્યું છે કે—
66
ફોન પુટીજાયામ્
“ (૧૨) શ્રીમણિમદઃ इह हि श्री जिनशासनप्रभावनाविर्भावकप्रभोदय भूरियशश्चतुर्दशशतप्रकरणकरणोपराजिनघर्मो भगवान् हरिभद्रसूरिः ।
.
આની ઉપર નંબર ૧ની ટિપ્પનીમાં તેમણે નોંધ કરી છે કે—૧अस्या निर्माणसमयोऽद्यावधि न निर्णीतः । " આ બાબતમાં પણ કહેવું જોઇએ કે જો ગ્રંથકર્તાની પ્રશસ્તિવાળી હસ્તપ્રતિ તેમના હાથમાં
Page #10
--------------------------------------------------------------------------
________________
આવી હતી તે આ ટીકા “મણિભદ્ર”ના નામે ઉલ્લેખવાનું અને તેનો ચના સમય અલ્લાવધિ અનિણત જણાવવાનું તેમના હાથે હરગીજ લખાયું ન હોત.
ત્યારે સાવંત ગ્રન્થ વિદ્યાતિલકસૂરિજીનો જ હોવા છતાં તેના પ્રથમ પ્રકાશકે અંબા સિરિઝ વિગેરેના હાથે તેને શ્રી “મણિભદ્ર”ના નામે ચઢાવી દેવાને ગોટાળો કેમ થઈ ગયું હશે? આ શંકાનું સમાધાન એમ થાગે છે કે-પ્રશસ્તિ ચેરાઈ ગયેલી કઈ પ્રતિ તેમના હાથમાં આવી હશે, તેના ઉપર પ્રતિલેખક તરીકે “મણિભદનું નામ તેમણે વાંચ્યું હશે, પ્રતિના લેખક અને કર્તા વચ્ચેનો ભેદ તેમની સ્મૃતિ બહાર ગયેલ હશે અને તેથી આ ગોટાળે થયો હશે. દાખલા તરીકે અમારી સામે રહેલી “સ” અને “ઘ” પ્રતિઓ પણ ચોખંબા સિરિઝની પુસ્તિકા માફક પ્રશસ્તિનાં આદ્ય પાંચ છ પ વિનાની છે. હવે લ પ્રતિના અંતે “સંવત ૨૦૭૨ वर्षे ज्येष्ठसुदि ६ दिने सोमवारे लिलिखे मु. पनवर्द्धनेन રીએ રાજીયા ” આવી પુપિકા લખેલી છે. તે જે કદાચ એ સંપાદક (ચોખંબા સિરિઝોના હાથમાં આવી હતી તે સંભવ છે કે તેમણે આ ટીકા “પુષ્યવધનસરિ” ના નામે ચઢાવી દીધી હેત અને પ્રતિના અંતે જે “ચતુર્વિચારતવાર્જિલિसूत्रनिर्माणादिब्रह्मणो याकिनीसूनुविरुधारिणः प्रभावकचक्रचक्रवर्तिनः परमप्रतिभावैभवाभिभूतसूरगुरोः धीश्रीश्रीहरिभद्रसूरिજુવો તિથિં રમતા” આવી પુપિકા લખેલી છે. તે જે તેમની પાસે આવી હેત તે આ ટીકાને તેઓ પણ પણ જણાવી દેત! પણ આ કોઈપણ પ્રકાર જણાવો તે એટલે સત્યથી વેગળે છે તેટલો જ આ ટીકાને શ્રી મણિભદ્ર કે મણિભદ્રસૂરિના નામે જણાવવાનો પ્રકાર સત્યથી બરખિલાફ છે તે શંકા વિનાની વાત છે. ચાહે તેમ
Page #11
--------------------------------------------------------------------------
________________
હોય, તત્વ એ છે કે મણિભદ્ર નામની કઈ સાહિત્યક વ્યક્તિ થયેલ નથી. એટલે ષદર્શનની આ લઘુ ટીકે તેમની બનાવેલી નથી જ, કિન્તુ આ શ્રી વિદ્યાતિલકસૂરિજીની જ બનાવેલી છે, તે તેમની પ્રતિથી તથા બૃહત ટીપ્પનિકા તથા જૈન ગ્રંથાવલી (પૃ. ૭૯) અને જૈન સાહિત્યને સંક્ષિપ્ત ઇતિહાસ ૫. (૪૩૨) વિગેરેના ઉલ્લેખોથી પણ પૂરવાર છે. વળી તેમની ને ઉપરથી એ પણ સાફ દીવા જેવું માલુસ પડે છે કે ષદર્શન ઉપર એક આઅને બીજી આ. શ્રી ગુણરત્નસૂરિજીની બુટીકા, એમ બે જ ટીકાઓ છે, ત્રીજી કેઇપણ જોવામાં આવેલ નથી.
વળી આ ગ્રન્થના સંપાદન તથા સંશોધનમાં જે હસ્તપ્રતિઓને ઉપયોગ થયેલ છે, તથા જેના ઉપરથી પાઠાંતરે વિગેરે લેવામાં આવેલા છે તેની હકીકત પ્રતિપરિચયમાં પ્રકાશક તરફથી નિવેદિત થનાર હોઈ
હુ પિષ્ટપેષણ અમે કરતા નથી. જ્યાં અશુદ્ધ પાઠ હોય અને પ્રતિઓમાંથી શુદ્ધ પાઠ મળેલ ન હોય ત્યાં અમને લાગેલ શુદ્ધ પાઠ () કોસ કરીને દેખાડેલ છે, તથા વધારાને અશુદ્ધ પાઠ લાગેલ હેય તે [] કાટખૂણમાં દેખાડેલ છે. પાઠાંતરમાં મૂકેલ પાઠ કેટલેક સ્થલે મૂળ વિગે. રમાં રાખવા જેવા અમને લાગવા છતાં પ્રતિક વિગેરેમાં સામેની બધી પ્રતિ એક સરખો પાઠ આપતી હોય તેવા સ્થલે તેમને પાઠાંતરમાં રાખવા અમે ઉચિત સમજ્યા છીએ.
આ ગ્રંથમાં ઘણું ઉપયોગી વિષયોને સમાવેશ થયેલ છે. મૂળમાં તથા ટીકામાં સંક્ષેપમાં કહેવાયેલ કેટલીક હકીકતેને જે તે વિસ્તાર ટિપ્પણોથી બતાવવામાં આવેલ છે. આથી અભ્યાસીઓને આ ગ્રંથ જાણે મદદગાર નીવડશે, એમાં અમને શંકા નથી. છયે દર્શનના માલિક - પ્રમેય, પ્રમાણુદિ પદાર્થ સ્વરૂપ સાથે ત્રણ ત્રેસઠ પાખડીઓનું, નેગ
Page #12
--------------------------------------------------------------------------
________________
૧૧
સાદિક નયાનું, સાત એકાન્તવાદાનુ, તથા તે સમગ્રતા જેમાં સમાવેશ થયે છે તે અનેકાન્તવાદ અથવા સ્યાદ્વાદ-સસલગી આદિનું સ્વરૂપ પણ તલપશી આલેખાયેલ વાંચકા આ ગ્રંથના મૂળ, ટીકા, તથા ટિપ્પન વિભાગેામાં રીતસર જોઈ શકશે. સાથે સાથે આ ગ્રંથમાંથી તેઓને એ પ્રકાશ પશુ પ્રાપ્ત થશે કે— પરંપરાને આજ્ઞાવત્ માન્ય રાખવાના શાસ્ત્રાજ્ઞામા આદેશ અધપર પરા માટે નથી પરંતુ આગમાત યુક્તિયુક્ત હાય તેને જ માટે છે, ' તેમજ હાલમાં પાશ્ચિમાત્ય વિદ્યાના પ્રવેશથી પૃથ્વી ચર અને સૂર્યાદિ સ્થિર હાવાનું જે બતાવાય છે તે તેમ નથી કિન્તુ પૃથ્વી સ્થિર અને સૂદ્ધિ ચર છે એમ અનુમાનાદિ પ્રમાણેાના વિષયમાં પ્રત્યક્ષ સિદ્ધ બતાવાયું છે.
આ ગ્રન્થના સ્વાધ્યાયથી દરેક તટસ્થ પરીક્ષકને પ્રત્યેક દર્શનને મુકાબલા કરતાં સુગત તથા વાન્તાદિ અન્ય તમામ દર્શના કરતાં જૈનદર્શનની શુદ્ધ સન પ્રરૂપિત શુદ્ધ તાત્ત્વિક તથા વૈજ્ઞાનિક બધી દૃષ્ટિથી સર્વાંગ સૌંપૂર્ણ સ†દયના સાધક તરીકેની વિશિષ્ટતા તરી આવ્યા વિના રહેશે નહિ. અન્ય સવ દર્શીતા જૈનદર્શનમાંથી ભિન્ન ભિન્ન એકાન્ત નયનાદા લઈને નીકળેલાં છે, તે એક નક્કર હકીકત છે તે ભૂલાવું ન જોઇએ.
વમાનમાં જે અનેક પ્રકારના વાદે આ દેશમાં અને અન્યદેશામાં પણ ચાલી રહ્યા છે તે શ્વિર, અહિંસા તથા સત્યને ઢાલરૂપે ચાહે તેટલા આગળ ધરે તેથી તેનું ભોતિકવાદિપણું પરીક્ષક આગળ ખીન્નુલ ગુપ્ત રહી શકે તેવું નથો. નામ આકારથી ભિન્ન કલેવરને ધરાવી પેાતાને ' ય ' કહેવડાવતા આ વાદેને ઝુકાવ ઇસ્લામ, ઇસાઈ આફ્રિ અનાય વાદો તરફ જ વળેલા જોવાશે, એટલું જ નહિ, વિશેષતઃ અનુકરણ પણુ તેવુ જ થયેલું અને થતું માલુમ પડશે. આ જડવાદાની અસર નીચે
.
Page #13
--------------------------------------------------------------------------
________________
૧૨
આવીને આજના યુવાન તથા વિદ્યાથીવર્ગ જે આ ધર્માંને જુનવાણી કહી તિરસ્કારવા લાગ્યા છે તેમને આ ગ્રંથના સત્બુદ્ધિથી સ્વાધ્યાય કરવા અને તેમાંથી સત્ય ગ્રહણુ કરી શ્રદ્ધારુચિ તથા ક્રિયારુચિ થવા અમારા
ખાસ આગ્રહ છે.
આ સુંદર ગ્રંથરત્નના સશોધન-સંપાદનમાં અમારી જે કાંઇ ખામી રહેલી હાય તેને સુધારી લેવા તજજ્ઞોને નમ્ર વિનંતિ છે. પ્રાન્ત ભૂતમાત્રનું કલ્યાણુ કરનાર પરમ સત્યાવિર્ભાવક શ્રી જિન પરમાત્માના અનેકાન્તવાદ, કે જે સ્વકમાઁબદ્ધ સારાયે જીવલેાકને મેક્ષ પાર્થી મૃત્યુ તરી જવા માટેની તે તારક જિનરાજની અણુમાસ કરુણુાભરી બક્ષિસ છે તેની શ્રી સમ્મતિસૂત્રમાં પૂજ્ય શ્રી સિદ્ધસેન દિવાકરજીએ કરેલી સ્તુતિ અહીં રજુ કરી વિરમીશ—
66
जेण विणा लोगस्स वि, ववहारो सव्वहा न निव्वहर । तस्स भुवणेक्कगुरुणो, नमो अणेगंतवाइस्स ॥ ६९ ॥ भदं मिच्छादंसण-समूहमइअस्स अमयसायस्स । जिणवयणस्स भगवओ, संविग्ग सुहाहि गम्मस्त ॥ ७२॥” (સમ્મતિક ૨)
જેના વિના લોકોના વ્યવહાર પણ સર્વથા ચાલી શકતા નથી તે ત્રિલેાકના એક ગુરુ સમાન અનેકાન્તવાદને અમાશ નમસ્કાર છે. જે અન્ય દુનાના સમૂહરૂપ છે, જે અમૃતતુલ્ય સ્વાદિષ્ટ છે, જેનું તત્ત્વ નિઃસાર સ`સારના વૈરાગ્ય ગુણે કરીને જ સુખે કરી સમજી શકાય તેવુ છે, તે શ્રી જિન વચનરૂપ ભગવાનનુ કલ્યાણ થાઓ, તે સદા જયવંત વાં.’ ઋતિશમ.
મ્હેસાણા, જૈન ઉપાશ્રય પરમગુરુ આચાય શેખર વિજ્યપ્રેમસરિ ચરણચ'ચરિક વિજ્યજબૂરિ
૨૦૦૫ : શ્રાવણુ વ૪ ૧૦ શુક્રવાર
Page #14
--------------------------------------------------------------------------
________________
ee
૦
,
૭
પ્રાશકીય નિવેદન
'
પરમપૂજ્ય ગુરૂવર્ય આચાર્યદેવ શ્રી ૧૦૦૮ વિજયજબૂસુરીશ્વરજી મહારાજ સાહેબ સપરિવાર સં. ૧૯૯૯માં મણુઆર શેઠ હરગોવન છવરાજની સાગ્રહ વિનંતિથી તેમની બહેન શ્રીમતી જાસુદની દીક્ષા આપવા મટે વૈશાખ માસમાં શ્રી રાધનપુરનંબલી શેરીના ઉપાશ્રયે પધાર્યા હતા. ત્યાં કેટલાક રદ્દી પુસ્તક પાનાના કોથળા ભરેલા હતા. શ્રી જમનાદાસ જાદવજી વોરા તથા શ્રી હીરાલાલ નરપતલાલ જેટાના સૌજન્યથી પૂજ્ય આચાર્યદેવના વિનય રત્ન મુનિરાજ શ્રી રેવતવિજ્યજીએ તે તપાસી જોયા તો તેમાંથી શ્રી ષદશન સમુચ્ચય ટીકાની પ્રત આખી મળી. આવી. આ પ્રતિને “લ” સંજ્ઞાથી અહીં ઓળખાવવામાં આવી છે. પૂ. ગુરૂદેવે તેનું અવલોકન કર્યું તો તેમાં પ્રસ્તુત ટીકા જઈ તેઓ સાહેબે તેના સંપાદનથી સમાજને ઉપકાર થવો જાણી તે સંબંધી અમારે બજાવવા યોગ્ય કર્તવ્ય તરફ ધ્યાન ખેચ્યું. તેઓ સાહેબના . ઉપદેશને મસ્તક ઉપર ચઢાવી અમેએ આ સંસ્કરણનું કાર્ય ઉપાડી લીધું.
શ્રી મુક્તાભાઈ જ્ઞાનમંદિરના શરૂથી જ ઉત્સાહી કાર્યકર પાટણના ભોજકત્તાતીય પંડિત અમૃતલાલ મેહનલાલ કે જેઓ પ્રાચીન હસ્ત
Page #15
--------------------------------------------------------------------------
________________
- ૧૪ ગતિઓની લીપીપારખ આદિ કળામાં સિદ્ધહસ્ત છે, તેઓ પાસે આ ગ્રંથની પ્રેસ કોપી કરાવવામાં આવી. તેમણે “ક” “g” તથા “પ” પ્રતિઓ સામે રાખીને પ્રેસ કાપી કરી છે, તેમાં પાઠભેદ સ્થલે જે પ્રતિને પાઠ વધારે સંગત પ્રમાણિક લાગે છે તે પ્રતિને પાઠ તેમણે મૂલમાં લીધું છે અને પાઠભેદવાળી પ્રતિને પાઠ પાઠાંતરમાં લીધેલ છે. પૂજય શ્રી સંપાદક મહાત્માએ આપેલ ટિપ્પણે આ ગ્રંથમાં ચાલુ ક્રમાંકથી અલગ બતાવવામાં આવેલ છે, જ્યારે પાઠાંતરના સ્થલે પ્રેસની સગવડ સાચવવા માટે કયાંક ચિહ્નોથી, કયાંક અંગ્રેજી મૂલાક્ષરથી કયાંક કયાંકાથી એમ અનિયમીત દેખાડેલ છે, છતાં તે ટિપ્પનાકથી જુદા પડતાં વાચકને જરૂર દેખાઈજ આવશે. આ ઉપરાંત અમુક સ્થલે પાઠાંતર તથા ટિપ્પણમાં પ્રત્યંતર તરીકે એક “ઘ” પ્રતિને સકેત પણ લેવામાં આવેલ દેખાશે, તે પૂજ્યશ્રીએ કેપી મેળવતાં અચાન્ય પ્રતિમથી ખાસ જે પાઠ વિગેરેને સંબંધ દેખાડવો ઉપયોગી લાગે છે તેમાંથી ઘટતી રીતિએ દેખાડેલ છે.
હવે પ્રસકેપીમાં ઉપયુકત થયેલી પ્રતિઓના પરિચય ઉપર આપણે આવીએ
“ ' -આ પ્રતિ આચાર્ય વિજ્યજંન્નસૂરીશ્વરજી સંગ્રહિત દેશની છે અને તે શ્રી મુકતાબાઈ જ્ઞાનમંદિર ડાઇમાં સુરક્ષિત છે. આ પ્રતિ સરખા પ્રમાણના કાગલના બે ટૂકડા સાંધી લાંબા કરેલ દરેક કાગલ ઉપર લખેલી છે. દરેક પત્રમાં બારીકાઈથી જોનારને જ સાંધે દષ્ટિગોચર થાય તેમ છે. નકલ કરવા માટે જે સ્થલે લેખકને પુસ્તક મલ્યું હશે તે સ્થળે કાગલને અભાવ હવે જોઈએ, જેથી પિતાને જરૂરી વસ્તુ આવી રીતે લખી લેવાની પણ તેમણે ફરજ બજાવી છે. પ્રતિની હાલત
Page #16
--------------------------------------------------------------------------
________________
છણે છે. બન્ને બાજુના હાંસીયાને વિભાગ લખતી વખતે વધારે રાખવામાં આવે. પરંતુ આ પહેલાંના અન્યોન્ય સંગ્રાહકના દુર્લક્ષ્યથી તે ઘણે. તુટી ગયેલ છે અને તેથી કેટલેક સ્થલે ટિપણુ હતાં તેની નોંધ લઈ શકાઈ નથી. પ્રતિનાં પાનાં ૧૫ છે. પ્રતિ પત્રમાં પંક્તિ તથા અક્ષરનું પ્રમાણે એક સરખું નથી. પંક્તિ કેઈકમાં ૧૬-૧૮-૧૯-૧૨ તેમજ ૨૩ પણ છે અને પ્રત્યેક પંક્તિમાં અક્ષરે ૪૮ થી ૭૧ સુધી પણ લખાયેલા જેવા માં આવે છે. આ કારણથી પ્રતિલેખકના હાથે લીપીસીપ્ટવ જળવાયું નથી, તદુપરાંત વર્ણ વિભ્રમ પણ કેટલેક સ્થળે ઉમે કરાયેલ દેખવામાં આવે છે. તે નિઃશંક બને છે. આ પ્રતિમા પાનાની લંબાઈ પહેબળાઈ ૧૧૮૪ ઇંચની એક સરખી છે. આ પ્રતિને અંતે
"संवत् १५७१ वर्षे ज्येष्ठसुदि ६दिने सोमवारे लिलिखे मुर पनवद्धनेन टीकेयं षड्दर्शनसमुच्चयस्य।"
આ પ્રમાણે પુપિકા છે. એને અર્થ “મુનિ પદ્વવધને આ ટીઝ રચી’ એમ નથી, પરંતુ અગાઉ રચાયેલી આ ટીકાની કેપી-નકલ સં. ૧૫૭૧ના જેઠ સુદ ૬ સેમવારે લખી છે. પ્રતિલેખકે આ રીતે પિતાને લખવાને સંવત્ તે જણાવ્યો છે, કિન્તુ ટીકાકારની પ્રશસ્તિના સાત પ્લેકમાંથી ગમે તે કારણે પહેલા પાંચ કે લખ્યા નથી. “ઘ' પ્રતિના લેખકે પણ પ્રશસ્તિનાં આવ પલ્લો લખ્યાં નથી અને પ્રતિના અંતે એવું લખ્યું છે જેથી આ ટીકા આ. હરિભકમરિની પા હોય તેવો ભ્રમ વાંચનારને થાય. આ હકીક્ત “ઘ' પ્રતિના પરિચયમાં બતાવવામાં આવશે. આથી આવા લેખકે જાયે અજાયે ખરા ટીકાકાર અને ટીકાના રચના કાળ માટે ભ્રમ પેદા કરવાના જોખમદાર બને છે. ઈ. સન ૧૯૦૫ (વિ. સં. ૧૯૬૨)
Page #17
--------------------------------------------------------------------------
________________
*
..
માં ચાખ ખા સિરિઝે (કાશી) ટીકાની ચેપડી છપાવી પ્રકટ કરી છે. જો કે હાલ આ ચાપડી મલતી નથી. તેમાં આ ટીકા આ. વિદ્યાતિલકસૂરિજીની ઢાવા છતાં ‘ મણિભદ્રજી’ ના નામે પ્રસિદ્ધ કરી દેવામાં આવી છે, તે બેશક ઉપર જણાવ્યા જેવા ભ્રમને જ આભારી છે. અત્રે જાવું જોઇએ કે મૂલ ટીકાકારની પોતાની પ્રસ્તિનાં સાત પદ્યો છુ” પ્રતિમાં મૌજુદ છે. જેમાં તેઓશ્રીએ પોતાના અભિધાન સાથે પોતાના ગચ્છ, ગુરુપરંપરા, ટોકાના રચનાકાળ, તેનું સ્થલ, પ્રમાદાદિ કારણે ટીકામાં અદ્ધિ રહી હોય તેા તે સુધારવાની સજ્જનાને વિન ંતિ, મૂલ તથા ટીકાનું ફ્લેક પ્રમાણુ અને ગ્ર ંથ યાવચન્દ્રવાકરૌ રહે તેવુ આશીવચન, વિગેરે અતિથ સ્પષ્ટ જણાવેલું છે.
.
અત્રે શંકા થશે કે આ પ્રતિના લેખકે જે પાંચ પો આપેથા ની તે पु પ્રતિના લેખકે પ્રક્ષિપ્ત કર્યાં કેમ ન હોય ? પણ આ શંકા કરવી નિર્મૂળ છે. શ્રી બૃહદૃણિકા આદિમાં આ ટીકા શ્રી વિદ્યાતિલકીય હાવાના જેવા ઉલ્લેખ સત્તાવાર પ્રાપ્ત થાય છે તેવા ‘ માણિભદ્રીય ’ કે · પદ્મનધનીય ′ કે ‘ સ્વાપન્નીય ' હાવાના કા ઉલ્લેખા પ્રાપ્ત થતા નથી. ‘ત્યારે વણી પ્રતિ પ્રશસ્તિના શ્લોકેા વિના લખાયેલી પણ કેમ જોવામાં આવતી હશે ?? આ સવાલને ઉત્તર ઉ. શ્રી સમયસુ ંદરજીએ વૃત્તરત્નાકરની ટીકાની પ્રશસ્તિમાં જોઽપિ મી મૂઢ પ્રાપ્તિ સ્રોચિતિ” ઇત્યાદિ કાઢેલા ઉદ્ગારા ઉપરથી જણાય છે કે તે કાળમાં ગચ્છાદિકના યુક્ત મમત્વ, વિચારભેદ, મતાગ્રહ અને તેજોદ્રેષ આદિ કાળુ કારણે પ્રશ્નસ્તિ ઉડાવી મારવાની પ્રથા ઓછાવત્તા અંશે પ્રચલિત ખની હશે; જેનું તે પછીના કાળમાં તિથ્યાદિમતભેદના થલામાં તપાખરતરસ વાદ આદિ કેટલીક પ્રતિમાં વધારે વિકૃત સ્વરૂપ થયેલું અત્યારે પણ આપણને સાક્ષાત્ દૃષ્ટિગોચર થાય છે.
Page #18
--------------------------------------------------------------------------
________________
s' stત આ પ્રતિ વર્ગસ્થ પંન્યાસજી શ્રી ધર્મવિજયજી અણવરના પુસ્તક સંગ્રહની છે. આ સંગ્રહ પાટણમાં ખેતરવસીના ઉપાશ્રયમાં સુરક્ષિત છે. આ પ્રતિ અને તેઓશ્રીના પટ્ટધર શિષ્યરત્ન આ. વિજયસુરેન્દ્રસૂરિજીના સોહાઈથી મળી છે. પ્રતિની લીપી અને શુદ્ધિ અત્યુ ત્તમ છે. જે અને પ્રતિથી આ પ્રતિ જુદી જ પરિપાટીવાળી છે. આ પ્રતિના પાઠમાં મૂલશ્લેકના પાઠાંતરે કેટલાક તે અહેતુક જ લેખકે લખ્યા છે. પ્રતિનાં પત્ર ૧૮ છે. દરેક પાત્રની પૃષ્ટિ ઉપર ૧૭-૧૭ પંક્તિઓ છે. પ્રત્યેક પંક્તિમાં લગભગ ૬૬ ૬૭ અક્ષરે છે. પ્રતિના અંતમાં લેખકની પુષ્પિકા આદિ જેવું કશું નથી. છતાં અનુમાને વિક્રમની સેલમી શતાબ્દિમાં તે લખાયેલી લાગે છે. આમાં પણ ટીકાકારની પ્રશસ્તિનાં આદ્ય પદ્ય લખવામાં આવ્યાં નથી. પ્રતિના લેખકે મૂલ ગ્રંથના અંતમાં લખવા લાયક ઉલ્લેખ ટીકાના અંતમાં કેવલ આ પ્રમાણે લખે છે –
"चतुर्दशशतचत्वारिंशत्प्रकरणसूत्र निर्माणादिब्रह्मणो याकिनी सनबिरुदधारिणः प्रभावकचकचक्रवर्तिनः परमप्रतिभावैभवाभिभूतसुरगुरोः श्रीश्रीश्रीहरिभद्रसूरिगुरोः कृतिरियं समाप्ता ।"
= પ્રતિની માફક આ પ્રતિને આ ઉલેખ પણ ભ્રમોત્પાદક છે. તેનાથી આ ટીકા પજ્ઞ હેય તે ભાસ થાય છે. જ્યારે વસ્તુતઃ તેમ નથી. પ્રતિમાં અનેક સ્થલે ટિપ્પણે પણ કરેલાં છે. જેને યથાયોગ્ય ઉપપગ થયેલે વાંચકોને આ ગ્રંથમાં માલુમ પડશે.
“r” mતિ-આ પ્રતિ મુનિવર્ય શ્રી પુણ્યવિજયજી શાસ્ત્ર સંગ્રહની છે. તેઓશ્રી ખુદના સૌજન્યથી અમોને પાટણુ સાગરના ઉપાશ્રયેથી આ પ્રતિ પ્રાપ્ત થઈ છે. પ્રતિનાં પાનાં ૩૦ છે. તેમાં પત્ર ૧થી ૨૭ સુધીમાં પ્રસ્તુત ટીકા લખાઈ છે ર૭ થી ૨૮ માં શ્રી હારિભદ્રીય ષદર્શન સમુચ્ચય મૂલ લખેલા છે. અને પત્ર ૨૯-૩૦ માં અજ્ઞાતકકે લઘુષદ્દન સમુચ્ચય ગદ્યમાં લખાયેલ છે. ત્યારબાદ ૩૦ મા પત્રમાંથી જ લઘુષ.સ) પલ શરૂ થાય છે, તેના ૨૫ શ્લોક લખ્યા છે, તે પછીના શ્લોક પત્ર૩૧માં
Page #19
--------------------------------------------------------------------------
________________
હોવા જોઈએ પરંતુ તે પત્ર અથવા પત્રે પ્રતિમાંથી જાય છે. દરેક પત્રની દરેક પૃષ્ટિમાં પંક્તિઓ ૧૪-૧૪ છે. તે દરેકમાં અક્ષરે ૫૩ થી ૬૦ છે. આ પ્રતિ લીપી સૌષ્ઠવ તથા હાલત સારી છે. પ્રતિ અપૂર્ણ હેવાથી લખનાર લખાવનારની પ્રશસ્તિ કે પુષ્પકા જેવું કાંઈ નથી. છતાં જે જોઈએ તે આ પ્રતિમાં જરૂર છે, અને તે ટીકાકાર મહારાજની પ્રસ્તિનાં સાતે પદ્યો. શ્રી બહુત ટીપ્પણિકા તથા જૈન ગ્રંથાવલી (કોન્ફરન્સ) તથા જૈન સાહિત્યને સંક્ષિપ્ત ઇતિહાસ (શ્રી મોહનલાલ દલીચંદ ) આ સર્વેમાં આ. શ્રી વિદ્યાતિલકસૂરિજીની ૧૨ પર બ્લેક પ્રમાણ ૧૦ સની ટીકા હેવાને જે ઉલ્લેખ મળે છે તેને પ્રમાણિત કરવાને સુયશ મોટે ભાગે આ અને જેન ભંડારમાં આવી બીજી જે પ્રતિ હોય તેના ફાળે જાય છે. આથી જ અમારા પ્રસ્તુત સંસ્કરણમાં આ પ્રતિનું મૂલ્ય અમે ખૂબ જ મહત્વનું લેખીએ છીએ. આ પ્રતિ સતરમાં સૈકાને અતિ ભાગમાં લખાએલી જણાય છે.
દાર્શનિક અભ્યાસીઓ માટે અત્યંત જરૂરનું આવું ઉત્તમ સરલ માર્ગદર્શક ન્યાય તર્કની સીધી કેડીએ પ્રવેશ કરાવનાર સાહિત્ય તેના આજુબાજુનાં ઉપયોગી અંગે સાથે લગભગ સંપૂર્ણ ગણાય તેવા સંપાદન સાથે અદ્યતન ઢબે પ્રકાશિત કરવાનું જે સદ્ભાગ્ય આ સંસ્થાને પ્રાપ્ત થાય છે તે બદલ ખાસ તે સંપાદક મહાત્મા “આગમપ્રજ્ઞ શ્રી જૈન સંઘના પરમ ઉપકારક ગુરૂદેવ પૂજ્યપાદ સુવિહિતાગ્રણિ આચાર્ય મહારાજ શ્રી ૧૦૦૮ વિજયપ્રેમસૂરીશ્વરજી મહારાજા સાહેબના પટ્ટપ્રભાવક આચાર્યદેવ વિજય. જંબુસૂરીશ્વરજી મહારાજ સાહેબના અમો ઘણું જ રૂણી છીએ. તેઓશ્રોના પુણ્યસ્મરણ સાથે આ ગ્રંથ પ્રકાશનમાં જે પૂજ્ય આદિ તરફથી અમને ઉપર્યુક્ત પ્રતા વિગેરે સાહિત્ય મળ્યું છે તે સર્વને આ તકે અમે આભાર માનીએ છીએ. આ ગ્રંથમાં કોકાકાર મહર્ષિએ ટીકાન્તર્ગત સાક્ષી ગાથાઓ ૭૧ આપી છે તથા સંપાદક મહાત્માએ ટિપ્પણો ૧૪૬ કરેલાં છે, જે ઉપરથી તેઓશ્રીએ સેવેલ અતિ શ્રમને વાંચકને સુંદર ખ્યાલ આવી શકશે.
ઉપરાંત પૂજય શ્રી ગુરૂદેવનું સં. ૨૦૦૦ની સાલનું શુભ ચાતુમાંસ
Page #20
--------------------------------------------------------------------------
________________
રાધનપુરમાં થયું. ત્યારે તેઓશ્રીના વિનીત અને વાસી શિષ્યરત્ન પૂજ્ય મુનિરાજશ્રી રૈવતવિજયજી મહારાજે પર્વાધિરાજ શ્રી પર્યુષણ પર્વ ઉપર ચેત્રીસ ઉપવાસની મહાન તપશ્ચર્યા કરેલી. શ્રી રાધનપુર સંધે પૂજ્ય શ્રી આચાર્યદેવની પુણ્ય નિશ્રા પામી અભૂતપૂર્વ અક્ષયનિધિ, ચિત્યપરિપાટી ઉપધાન તપ, આદિ ઘણાં શાસન પ્રભાવનાનાં સત્કાર્યો બજાવ્યાં હતાં. તેની શુભ થાદગિરિમાં સુકતાભિલાષા જે સજજનોએ આ ગ્રંથ પ્રકાશનમાં દ્રવ્ય સહાય કરી છે, તેમજ સં. ૨૦૦૫ના વૈશાખ માસમાં પુનાના મુત ચંદ્રભાણસ્નાં વિધવા ધર્મપત્ની ધના ભાઈએ પૂજ્યશ્રી પરમગુરૂદેવના વરદ હસ્તે શ્રી તારંગા તીર્થ ઉપર ભગવાન બેસાડ્યા તેની પુણ્ય યાદગિરિમાં તેમણે અને તેમનાં સ્વજનોએ પણ આ ગ્રંથ પ્રકાશમાં જે દ્રવ્ય સહાય સમપેલ છે, તેઓ સર્વને પણ અમે સાભાર યાદ કરીએ છીએ.
આ ગ્રંથ પ્રકાશિત કરવા પાછળ અમારી મહેનત સં. ૨૦૦૦થી ચાલુ છે. તે પાંચ વર્ષે સફલ થતી જોઈ અને હર્ષ થાય છે. મુદ્રણ અને મુદ્રણાલયોના સંબંધમાં વર્તમાનમાં કેટલી મુશ્કેલીઓ વેઠવી પડે છે. તેને જેમને નિત્ય અનભવ છે તેઓ આવા વિલંબથી કે પ્રસ્તુત મુદ્રણમાં ખૂબ ધ્યાન આપવા છતાં અશુદ્ધિ વિગેરે જે કાંઈ જુજ ત્રુટીઓ રહી જવા પામી હોય તેનાથી આશ્ચર્ય નહિ અનુભવે, એવી અમને ખાત્રી છે. મુદ્દાની અશુદ્ધિઓ વિગેરેનું શુદ્ધિપત્રક આપવામાં આવ્યું છે, તે જોતાં પ્રમાણમાં ઘણી ઓછી થયેલી છે એમ જરૂર દેખાઈ આવશે. વળી અભ્યાસપૂર્ણ વિસ્તૃત વિષયસૂચિ તેમજ વિશેષનામાનુક્રમાદિ પણ મહોપકારી પૂજ્યશ્રી સંપાદક મહાત્માએ પોતે મહેનત લઈને તૈયાર કરી આપેલ છે, તે આ ગ્રંથમાં આપવામાં આવેલ છે, તે તરફ પણ વાંચનું અમે ધ્યાન ખેંચીશું.
આ ટૂંક નિવેદન અમે પૂરું કરીએ તે પૂર્વે એ ધ્યાનમાં રહે કે આ પ્રકાશન, પૂજ્ય ગુરૂદેવના પ્રથમ શિષ્યરત્ન મુનિરાજ શ્રી રક્ષિતવિજયજી, જેઓ સં. ૧૯૯૦માં કાલધર્મ પામી ગયેલ છે, તેમના પુણ્ય સંસ્મરણાર્થે અર્પણ કરેલ છે. તેમનો ટ્રેક પરિચય અને આપ સ્થાને સમજી અમે તે લખવાની રજા લઈએ છીએ–
Page #21
--------------------------------------------------------------------------
________________
નિ જ વા * પાં
જ કલિ
e peo
મુનિરાજ શ્રી રક્ષિતવિજયજી
પૂજ્ય મુનિરાજ શ્રી રક્ષિતવિજ્યજી જૈનમુનિગણમાં સવપરકલ્યાણકારિણી શાસન સેવાની ઉજ્જવલ આશા આપતા એક ઉગતા આરાધનાશીલ યુવાન મુનિવર હતા. તેઓને જન્મ અમદાવાદ પાડાપાળમાં સં. ૧૯૬૦ના કારતક સુદ ૪ ને રોજ થયો હતે. તેમૃના પિતાશ્રીનું નામ શા. ડાહ્યાભાઈ સકરચંદ હતું. તેમની માતુશ્રીનું નામ સમરથ પ્લેન છે તેમનું પિતાનું સંસારી નામ ત્રીકમલાલ હતું. તેમના પિતાશ્રી તે તેઓ દીક્ષા લેતા પૂર્વે કાળ કરી ગયા હતા. તેમના માતુશ્રી જીવે છે. તેમને સંસારી બે બહેને છે. મરમપૂજ્ય સિદ્ધાંત મહાદધિ આચાર્યદેવવિજયપ્રેમસૂરી. શ્વરજી મહારાજના સિંચનથી વૈરાગ્ય પામી તેમણે સં. ૧૯૮૩ના શિક વદ ૬ ના રોજ ખંભાત જૈનશાળામાં દીક્ષા લઈ પૂજ્ય પરમગીતાર્થ આચાર્યદેવ વિજયજંબુસરીશ્વરજી મહારાજને પિતાના તારક ગુરૂ કર્યા હતા.
તેમણે દીક્ષા લીધી ત્યારથી આશાતવેદનીના ઉદયથી તેમની તબીયત આજાર રહેતી હતી. છતાં પિતાના ગુરૂ અને દાદાગુરૂદેવની પુણ્ય નિશ્રામાં જીવનભર રહીને તેમણે જેનપ્રકરણ, આગમ, ન્યાય, દર્શન, કાવ્ય, કેષ, છંદ, સાહિત્ય આદિ વિષયેનું થડા સમયમાં પણ જ્ઞાન અછું સંપાદન કર્યું હતું. સંસારીપણે તેમણે મેટ્રીક સુધી અભ્યાસ કર્યો હતે. બાલબ્રહ્મચારીપણે ત્રેવીસ વર્ષની વયે
Page #22
--------------------------------------------------------------------------
________________
તેમણે દીક્ષા લીધી હતી. દીક્ષા જીવનમાં સાત વર્ષ તેઓ જગ્યા હતા. આ સાત વર્ષ માટે ભાગે તેમણે ટી. બી. ની બીમારીમાં કાઢવાં પડયાં હતાં. ત્રણ ત્રણ ચાર ચાર વખત તેમના શરીર ઉપર મુંબઈ–અમદાવાદના સર્જનના હાથે ઓપરેશન કરાવવા પડયાં હતાં. તથાપિ મુનિપણાની ગ્રહણ આસેવન શિક્ષાઓમાં તેઓ એક્કા બન્યા હતા, એ એક નેંધનીય હકીક્ત છે. - તેમની વ્યાખ્યાન તથા લેખનશક્તિ પણ રેચક હતી. તેમની તબીયતની નાદુરસ્તીના કારણે સમાજને તેને વિશેષ લાભ નથી મલી શકે. તેમણે દીક્ષાની જવન્ય વય ઉપર એક સુંદર નિબંધ લખેલે અપ્રકટ છે. તેમાં તેમણે “દીક્ષાની જઘન્ય વય ગર્ભથી અને જન્મથી આઠ સંપૂર્ણની જ છે પરંતુ ગર્ભથી આઠમું એટલે જન્મથી ૬ વર્ષની નથી,” એ વિગેરે શાસ્ત્રનાં અકાટય પ્રમાણેથી સિદ્ધ કરેલું છે. સં. ૧૯૮૬ માં બાલ વયરક પૂજ્ય મુનિરાજશ્રી વર્ધમાનવિજયજીને તેમના શિષ્ય કરવામાં આવ્યા હતા. તેમને દેહોત્સર્ગ સં. ૧૯૯૦ના ફાગણ સુદ ૨ ના રેજ અમદાવાદ જૈન વિદ્યાશાળામાં થયે હતે. જીવનના છેલા શ્વાસ સુધી તેમની સમાધિ વખાણવા યેાગ્ય હતી. તેમની સેવા શુશ્રુષા કરાવવામાં તેમના પૂજ્ય ગુરૂ અને દાદાગુરૂ મહારાજે તલમાત્ર કમીને રાખી ન હતી. અનેક મુનિઓએ પ્રસંગે પાત તેમની સેવાને લાભ ઉઠાવે, તેમાં તેઓશ્રીના કાલધર્મ પામતા સુધી પૂજ્ય મુનિરાજશ્રી રૈવતવિજયજીએ (દીક્ષા સં. ૧૯૮૮) જે ખડે પગે સેવા બજાવી હતી તે અજોડ હતી. - આ પૂજ્ય મુનિરાજને ન્યાય અને દાર્શનિક શાસ્ત્રોના અભ્યાસને સારો પ્રેમ હતું. તેમના પુણ્ય સ્મરણાર્થે ભાવાવરહાંકિત
Page #23
--------------------------------------------------------------------------
________________
E
સુપ્રસિદ્ધ યાકિની મહારાસ્તુ પૂજય આચાર્યદેવ શ્રી હરિદ્રસૂરિ મહારાજાને આ શ્રી ષદર્શન સમુચ્ચય ગ્રંથ, તેની ખાસ અભ્યાસપોગો પુજ્ય આશ્રી વિદ્યાતિલક. સરિ મહારાજની ટીકા સાથે સમર્પણ કરાય તે ઘણું જ યોગ્ય છે. અમો એ સ્વર્ગસ્થ આત્માને શાંતિ ઈચ્છી આ સુંદર ગ્રંથનું તાવિક પઠન-પાઠન જૈન-જૈનેતર સમાજમાં ચિરકાળ સુધી થાઓ અને તે દ્વારા સૌ નિ:શ્રેયસને પામે એમ ઈચ્છી અમારું આ નિવેદન હું પૂર્ણ કરીશ. ડભોઈ સં ૨૦૦૫ ના છે લી સંઘ સેવક, શ્રી મુ જ્ઞા. ના આશ સુદ ૫, સેમવાર
માનદ મંત્રી.
શ્રી જેન અનેકાન્તવાદની સર્વતમુખી પ્રભાવિક અસર
તમે, વેદ, શ્વેતાશ્વતરાદિ ઉપનિષદ, ગીતા, તેમજ બૌદ્ધ, સાંખ્ય અને નિયાયિકાદિ કઈ પણ દાર્શનિક મતે જુઓ, તેમાં તત્ત્વોને જૈન અનેકાન્તવાદની અપ્રતિકાર્ય અસર તરવરતી માલુમ પડયા વિના કહી રહેશે જ નહિ. “જે એક છે તેજ અનેક છે, જે સર્જક છે તે ગ્રુજ્ય પણ છે, જે અજ છે તે જ જન્મ લેનાર પણ છે, જે ભાવસ્વરૂપ છે તે અભાવ સ્વરૂપ પણ છે, જે દૂર છે તે નજીક પણ છે, અણુ પણ તે છે અને મહત પણ તે જ છે, શૂન્ય પણ તે છે અને સર્વમય પણ તે જ છે, આવા અગણિત વિરૂદ્ધ ઇન્દ્ર ભાવોને ધારણ કરનાર ઉપનિષદ્ આદિને પુરૂષોત્તમ થાવાદ અથવા અનેકાંતવાદ વિના કદી સમાધેય થઈ શકતું નથી.” (આ માટે જુઓ આચાર્ય શ્રી સિદ્ધસેન દિવાકર કૃત ‘વદવાદ હાનિંશિકા,” અને તેના ઉપરનું પ્રજ્ઞાચક્ષુ સુખલાલજીનું વિવેચન.” પ્રકાશક ભારતીય વિદાભુવન. ઈ. સ. ૧૯૪૫)
આ અનેકાન્તવાદની વ્યાપક અસર નહિ તે બીજું શું છે?
Page #24
--------------------------------------------------------------------------
________________
२८
अथ विषयानुक्रमणिका
....000... विषयानुक्रमः
पृष्ठांकः विषयानुक्रमः पृष्ठांक: टीकाकृतमंगलाचरणम् । १ तत्कतववादः ।
२५ मूलकत्मंगलाचरणम् ।
षोडश तत्त्वानि। जिनेन्द्रातिशयचतुष्कम्। ३ चतुष्प्रमाणे प्रत्यक्षस्वरूपम्। ३० दर्शनसंख्या।
त्रिविधानुमानस्वरुपम् ।। त्रिषष्ठयधिकत्रिशत
सूर्यस्य गत्यात्मकत्वम् । पाखण्डिनः।
उपमानस्वरुपम् । लोकस्वरुपे विप्रतिप्रत्तयः। ७
शाब्दप्रमाणम्। दर्शननामानि ।
प्रमेयतत्त्वस्वरुपम् । बौद्धमतनिरुपणम् १०-२० संशयादितत्त्वस्वरूपम् । तत्र दुःखतत्त्वे विज्ञानस्वरुपम् । ११
वादतत्त्वम् । वेदनासंशयोः स्वरुपम् । १२
हेस्वाभासापच्छलभेदाश्च। ४३ संस्कारस्वरुपम् ।
चतुर्विशतिजातयः। ४४-५२ समुदयतत्त्वम् ।
द्वाविंशतिनिग्रहस्थानानि। ५३.५८ मार्गतत्त्वम्।
अनुक्तनैयायिकाभिक्षणिकत्वसाधनम् ।
मतविशेषः। ५९-६२ मोक्षतत्त्वम् ।
सांख्य मतनिरुपणम् ६२-७६ द्वादशायतनानि ।
तत्र सत्त्वादिगुणत्रयम् ।। प्रत्यक्षप्रमाणस्वरुपम्।।
प्रकृत्यादितत्त्वानि । अनुमानस्वरुपम् ।
पुरुषस्वरूपम् । अनुक्तबौद्धाभिमतविशेषः।२०-२४ मोक्षस्वरूपम् । वैभाषिकबौद्धमतम्।
प्रत्यक्षादित्रिप्रमाणम् । सौत्रान्तिकबौद्धमतम्। २२ अनुक्ताख्याभिमतयोगाचारबौद्धमतम २२ विशेषः।
७४-७६ माध्यमिकबौद्धमतम्
जैनमतनिरुपणम् ७६-१२१ नैयायिकमतनिरुपणम् २४-६२ तत्र "सुविचारवानि" तत्रोक्तेश्वरस्वरुपम् । २५ त्यस्य सार्थक्यम् ।
Page #25
--------------------------------------------------------------------------
________________
रिषयोग्यतामोशन
१०२
विषयानुक्रमः पृष्ठांकः विषयानुक्रमः
पृष्ठांक युक्तिविरुद्धपरम्पराऽ
सम्यक्रवज्ञानशालिनश्चाक्षमत्वम् जिनेन्द्रदेवस्वरूपम्। ७८-९४ भब्यस्य रम्नत्रितयेन मोक्षः। १०१ पकान्तनित्यानित्यपक्ष.'
प्रमाणचर्चा निर्णयश्च । १०४ योर्विघटनम् ।
सांव्यवहारिकपारमार्थिकस्याद्वादमण्डनम् ।
मेइभिन्नं प्रत्यक्षम्। सामान्यविशेषैकान्तवाद
अवग्रहादोनां विवेचनम्। , खण्डनम् ।
मतिश्रुतयोविवेकः। अनेकान्तेऽर्थक्रियाकारित्वोप
परमार्थतोऽवधिमनःपर्यवपादनम् ।
केवलानां प्रत्यक्षत्वम् । अन्धगजन्यायापादनेनो
परमार्थतः मतिश्रुतयोः । पदेशः।
परोक्षत्वम्। कश्चिद्विरुद्धधर्माध्यासन स्मरणादिपञ्चमेवभिन्न व्यवस्था।
परोक्षप्रमाणम्। पदार्थानां सदसदनेकान्ता- ज्ञेयवस्तुनोऽनन्तधर्मात्मा त्मकत्वम् ।
कत्वसाधनम् । १०८-११० मुक्तस्यापुनरागमनम् । जीवाजीवादिनवतत्वानि ।
प्रत्यक्षारोक्षयोर्लक्षणजीवस्वरुपं चतुर्दशमेदाश्च ।
विमर्शः। अजोवतत्त्वे धर्मादिद्रव्य
उत्पादव्ययध्रौव्ययुक्तं सत्। ११२ स्वरुपम्
बौद्धाद्यपरदर्शनिनामप्यने. द्विचत्वारिंशरपुण्यप्रकृतयः। ,
कान्तदर्शित्वम्। १५ द्वयशीतिपापप्रकृतयः।।
जैनदर्शने पूर्वा रविरोध मिथ्यात्वादिबन्धहेतवः ।
राहित्यम् ।
११६ द्विचत्वारिंशदाश्रवाः।
अनुक्तजनाभिमतसप्तपञ्चाशत्संवराः।
विशेषः। ११७-१२१ चतुर्विधवन्धस्वरूपम् । १०० इन्द्रियाणां प्राप्याप्राप्य. . निर्जरामोक्षयोःप्रतिपादनम् । १०१ कारित्वविमागः ।
१०८
९४
१२०
Page #26
--------------------------------------------------------------------------
________________
विषयानुक्रमः पृष्ठांकः विषयानुक्रमः
पृष्ठांक जैनव्यतिरिकाः सन्तविधा तत्र नास्तिकस्वरुपम् । १४४ एकान्तवादिनः।
१२० अदृश्यपुण्यापरलोकादि: तत्र सप्तभङ्गजैनाः
नास्तित्वसाधनम्। १४५ स्थाद्वादिनः
१२१ नास्तिकोपदेशः। १४२ वैशेषिकमतनिरुपणम् । १२१ १२८ चैतन्यादिविषये तेषां तत्र द्रव्यादिपदार्थषट्कम् । १२२
जडवादः।
१५-१५२ प्रमाणब्यक्तिः।
१२७
प्रत्यक्षमेव प्रमाणम् अनुक्तवैशेषिकाभिमत
निर्हेतुके सुखदुःखे। विशेषः।
१५२ १२८
ग्रन्थकदन्तिमोपदेशः। १५३ जैमनीयमतनिरुपणम् । १२-१४३
टीकाकृत्प्रशस्तिग्रन्थ तत्रोत्तरमीमांसावादिनः। १२९ समाप्तिश्च ।। जैमनीयास्तु पूर्वमीमांसा सम्पादकीया पुष्पिका। वादिनः।
लघुषड्दर्शनसमुच्चयोऽपरः। सर्वेक्षाभावलाधनम् ।
१५५-१५७ अपौरुषेया वेदाः प्रमाणम् । १३२ नैयायिकादिप्रवानानां प्रत्यक्षादिप्रमाणषट्कम् ।१३४-१४. दुर्नेयोद्भवत्वन्। प्रमाणलक्षणविचारः।- १३४ दर्शनेषु नयावतारः। अर्थापत्तेः प्रामाण्यं
दुर्नय-नय-प्रमाणानां षट्प्रकाराश्च ।
१३७ विवेचनम् । अर्थापत्त्याऽऽदित्यस्य
सर्वनयमयं जिनमतं प्रमाणम्। , गतिसाधनम्।
समाप्तिः सम्पादकीया नैयायिकवैशेषिकयो
पुष्पिका च। रैक्यम्।
शुद्धिपत्रकम् । अनुक्तजैमनीयमतविशेषः। १४१ संक्षिप्ताक्षरपरिभाषा। लोकाययमतनिरुपणम् १४४-१५२ संपादक साहित्यसेवा।
१३०
Page #27
--------------------------------------------------------------------------
________________
विशेषनामानुक्रमणिका
पृष्ठांकः
विशेषनामानुक्रमः हरिभद्रसूरिः । १-२-८ ( वृत्तौ ) । १५४ ( पुष्पिकायाम् ) २ (वृत्तौ । मूले । (वृत्ती) ।
अनेकार्थः ।
वीरः । बर्द्धमानस्वामी । भगवतीसुत्रवृत्तिः । ३ ( टिप्पण्याम्)
99
।
४ 3.
सुत्रकृताङ्गम् । तर्क रहस्यदीपिकाभिधाना बृहदवृत्तिः । १२-१३-१६-२०-२७३३-३५-३८४१
माठरः ।
क्रोकुलः ।
४२-४४-४८-५०-५२-५६-५८५९-६३-६४-६५-६८- ६९-७२७३-७४-७७-७८-०९-९४-९७९८-९९-१०२-१०३-१०४-१०५ - १०९-११०-११२-११५-११६११७-११८-११९-१२२-१२३१२४-१२६-१२७-१२८-१३११३२-१३५-१३९-१४०-१४१
१४३-१४४-१४५-१४८-१५२.
मरीचिकुमारः । कपिलः । ऊलूकः ।
६१-७५
४
७५
22
,
3.
""
"
""
19
विशेषनामानुक्रमः काण्ठेविद्धिः । रोमकः 1
सुगतः ।
साकल्यः ।
सात्यमुत्रिः । मौदः ।
पिप्पलादः ।
बादरायणः । जैमिनिः ।
वसुः । वसिष्ठः ।
पराशरः ।
वाल्मीकिः
5:1
व्यासः ।
ईलापुत्रः ।
।
सत्यदत्तः । नारीश्वरः ।
कश्यपः ।
१०-२१
आश्रमी ।
पूरणः ।
पृष्ठांकः ६ टिप्पण्याम्
""
19
"
"1
"
""
""
39
19
७
""
""
""
91
,,
२१
""
दक्षप्रजापतिः । विष्णुः | १३१ ( वृ०) ८
बह्मा ।
99
टि. बृ.
मू. च । टि. |
८
:::
:9
در
..
19
"
>"
3+
23
99
"
"
97
"
"
७४- १३१ वृ० )
"
Page #28
--------------------------------------------------------------------------
________________
विशेषनामानुक्रमः - पृष्ठांकः विशेषनामानुक्रमः पृष्ठांका गोस्वामी।
८ टि० १३-१९-२६:२७-२९.३७४२-१४उत्पलः।
,, वृ०
४८-५३-६५-६६-६९-१०-११लोकतत्त्वनिर्णयः। , टि० ७ ३-८०-८१-८२-८३-८४-८५आत्मानन्दसभा। ८-१२-१३ ८६-८८-८९-९०-९१-९२-९३१६-३३-१०० , ,
११३-११४-१२५-१२६ भावनगरम् । ८ , ,, कर्मग्रन्थः। १२ टि०
९७-१०० विकः। प्रभाकरः। , वृ० टि।
गुणरत्नसूरिः।
१६३०-३१-६५-११८ वामनः।
जिनवाणी। रेवणः।
१७ ।
धर्मकीर्तिः। बुद्धः।
__ १०-२०-२१ । जिनः।
वृ.।
प्रमाणविनिश्चयः। मध्वाचार्यः। ।
विपश्यी। २३
शिखी। १९-२३-६२-६६-७६-१२०
विश्वभूः। शानश्रीः।
क्रकुच्छन्दः। वेंकटेश्वरप्रेसः। , ,
काञ्चनः। मुंबई।
शाक्यसिंहः। स्याद्वादरत्नाकरः। ,, ,, तारादेवी ।
१२-१९-२७-३४-११९-१३२ धर्मधातुः। पुना।
१२- १२-१९ भीक्षः। २६-२७-३३-३४-३९-४२-४३-६५ सौगतः। ६६-७६-८०-९०-१२०-१२१ टि. शाक्यः । स्याद्वादमारो। । १२- ,
शौद्धोदनिः।
npne
२०- ,"
सर्वदर्शनसंग्रहः।...
'
Page #29
--------------------------------------------------------------------------
________________
-
-
विशेषनामानुक्रमः पृष्ठांकः विशेषनामानुक्रमः पृष्ठांकः ताथागतः।
२१ टि० ५६-६१-(न्यायसूत्रम् १११). शून्यवादी।
प्रमाणमीमांसा। ३३- टि. धर्मोत्तरः।
३४-३९-४२-५३-१४-४८-५२प्रज्ञाकरः।
५५-५६-५७-७४-९०-९१-१०८ दिग्नागः।
-११-१९२-११९-२३१-१३२शानपारमिता। २३ ॥
१३५-२३९ हेतुबिन्दुः।
न्यायमञ्जरी। .. ३४अर्चटतर्कः। प्रमाणवार्तिकम्।
नकुलीशः। (जैनं प्र० वा० ११९) ., कौशिकः। तत्त्वसंग्रहः।
गाग्यः। न्याबिन्दुः। १३१ , ,
मैत्र्यः । कमलशीलः।
कौरुषः। न्यायप्रवेशकः।
ईशानः। राजशेखरः।
पारगायः। ५९-६१-७५-१२०
कपिलाण्डः। १५१-१४॥
मनुष्यकः । षड्दर्शनसमुच्चयः। ,,-२४-, अपरकुशिकः। ३३-५९-६१-७५-१२०
अत्रिः ।
पिङ्गलाक्षः। शिवः।
पुष्पकः। २८-५९
बृहदाचार्यः। शाक्यपुत्रः।
अगस्तिः । मल्लिषेणत्रिः । २६- ,
शशीकर;। गौतमसूत्रम्। २९- , विद्यागुरुः। ३१-३६-३७-३९-४३-४८-५३- न्यायसारः।
१४१-२४३
५
,
२७
संतानः ।
Page #30
--------------------------------------------------------------------------
________________
पृष्ठांकः ७१ वृ० ७३ टि०
विशेषनामानुक्रमः पृष्ठांकः विशेषनामानुक्रमः भासर्वशः।
विन्ध्यवासी। न्यायवार्तिकम्।
" " मुण्डकोपनिषत् । न्यायतात्पर्यटीका। " "
'संखः' वा 'शंख। न्यायपरिशुद्धिः।
ईश्वरकृष्णः। न्यायालंकारः।
सनत्कुमारः। न्यायकलिका।
महाभारतम्। जयन्तः।
कपिलः। न्यायकुसुमाञ्जलिः। " " पश्चशिखः। कन्दली।
भार्गवः। १२८
षष्ठीतन्त्रम्। श्रीधरः।
दि० माठरभाष्यम्। १२७-१२८
सांख्यसप्ततिः। प्रशस्तकरभाष्यम् । - टि० तत्त्वकौमुदी। (न्यायभाष्यम्) ६१ टि०
गौडपादम्। (प्रशस्तपादभाष्यम् ) १२६ , आत्रेयतन्त्रम् ।
-वृ०
सांख्यकारिका। . . ६३- ,
६४-६५-६६-६९-७४-७६ भाण्डारकर ईन्स्टीट्युट।
पतञ्जलिः ।
७० वादमहार्णवः। " " सम्मतितर्कटीका। भासुरिः। ७१- वृ० टि०
(सायं वैशेषिकंच) जिनेन्द्रः। ७८ मू० वृ० तत्त्वार्थाधिगमसूत्रम् ८०-हिo.
९३-९७-११२-११९ हेमहसंगणी। हेमचन्द्रव्याकरणन्यायः।।
(न्यायमञ्जूषा) , अशोकः। सामान्यदूषणादिक- , प्रसारिताग्रन्थः ।
Page #31
--------------------------------------------------------------------------
________________
30
विशेषनामानुक्रमः पृष्ठांक: विशेषनामानुक्रमः पृष्ठांकः सम्मतितर्कः। ८८- टि० रत्नाकरावतारिका। ११९ टि० (महातकः) ९०-११०
प्रमाणवात्तिकम्। " " मीमांसा-श्लोकवार्तिकम् ।९१- .. न्यायावतारः।
भनेकान्तजयपताका। , आचाराङ्गसूत्रम्। ९२ टि०
अनेकान्तप्रवेशः। सिद्धसेनदिवाकरः। ९३-१० टि० धर्मसंग्रहणी। (गन्धहस्तिः ) ११७ प्रमेयरत्नकोशः। सिद्धसेनसूरिः। , टि० प्रमेयकमलमार्तण्डः। ,, (तत्त्वार्थटीकाकृत्)
न्यायकुमुदवन्द्रः। देवचन्द्र लालभाई।
आप्तपरीक्षा। अर्हन् ।
अष्टलहस्रो। -१३ नन्दिसूत्रम्। ९५ टि०
सिद्धान्तसारः। नवतत्त्वम् ।
९९ वृ०
न्यायविनिश्चयः।
वृषभादयः। गन्धहस्तिः ।
व्योमशिवाचार्यः। १२७ वृ० महातर्कः।
-१२८ भद्रबाहुस्वामो।
प्रशस्तकरः। १२८ टि.
किरणावली। वाचकमुख्यः।
, " (उमास्वातिः)
उदयनः। मीमांलादर्शनम् । १११- टि.
व्योममतिः। १३०
लीलावती नर्कः। समन्तभद्रः। ११४ , श्रीवत्साचार्यः। आप्तमीमांसा। -१३०
खण्डनमहातर्कः। . १२९- वृ०
, लुम्पकः। ११८ ,
१४२ भीखमः।
११९
महेश्वरः। १३१ , नयचक्रवालः।
कुमारिलः।
१०२
,,
Page #32
--------------------------------------------------------------------------
________________
विशेषनामानुक्रमः पृष्ठांकः विशेग्नामानुक्रपः। पृष्ठांक: गायकवाडसीरीझ। १३१ टिo विमलेन्द्रसूरिः। १५४ प्र बरोडा।
गुणशेखरसूरिः। . " श्वेताश्वतरोपनिषद् ।१३२ , सङ्कतिलकसूरिः। " " जैमनीयसूत्रम्। १३५ , विद्यातिलकपूरिः। देवदत्तः। १३७ - वृ. षड्दर्शनसूत्रम् ।
१३८-(टि) सिद्धहैमशब्दानुशासनम्।
आदित्यवर्द्धनपुरम् ।
१४४ टि० सोमतिलकसूरिः। बृहस्पतिः।
" षड्दर्शनम् . १५७ , षड्दर्शनसमुच्चयटोका। १५४ वृ० विजयप्रेमसूरिः। रुद्रपल्लीगणः। , प्र. विजयजम्बूसूरिः। चन्द्रसूरिः। , . म्हेताना।
संक्षिप्ताक्षरपरिभाषायामिदं ज्ञेयम् । मू० इति मूलम्।
प्र. ,, प्रशस्तिः । वृ० , वृत्तिः ।
पु० , पुष्पिका। टि० , टिप्पानम् । गालि इतिगायकवाड सीरीझ ।
शुद्धिपत्रकेऽवधार्यम् । पृ. पं. अशुद्धम् ।
शुद्धम्। १३९ १९ एतदन्तरं च वृत्तं न एतदनन्तरं च वृत्तं १४० १२ एव
पव+ १५६ ६ नित्याद्य (द्वै) नेकान्तवादः, नित्याच (द्वैतकान्तः , १५८ १३ बृहदा (चा) 2. बृहदा (चा ) यः १४. , २५ ‘लिनां मुक्किं १२९ ४' इत्यधिक मुद्रितम् ।।
Page #33
--------------------------------------------------------------------------
________________
સંરથાના જ્ઞાનયજ્ઞમાં સહાય કરનાર વધુ પુણ્યશાલીઓ.
મહેસાણા
૧૫૦) સા. માધવલાલ નથુભાઈ ૧૦૦)., ભોગીલાલ બબલદાસ ૧૦૦) ,, કેશવલાલ માણેકચંદ
, બાબુલાલ જેસીંગભાઈ , હઠીભાઈ રતનચંદ , પુનમચંદ રણુંદવાલા , નાથાલાલ છગનલાલ
- વીસનગર , ભોગીલાલ મનસુખલાલ
૧૦૦) , વાડીલાલ છોટાલાલ ૧૦૦) , ગોકલદાસ કમાણવાલાના
સુપુત્રો અંબાલાલ તથા નટવરલાલ
ધોરાજી ૧૦૦) ,, મણીલાલ ઝીણાભાઈ
રાધનપુર ૧૦૦) પારેખ નરપતલાલ ઉત્તમચંદની
ધર્મપત્ની મેતીબહેન ૧૦૦) વાયા જીવતલાલ દેવસીભાઇની
' ધર્મપત્ની મણીબેન(માનતા)
पूज्य मुनिवरश्रीरक्षितविजयानां पुण्यस्मृत्य समी (यायदं प्रकाशनं श्री मुक्ताबाई ज्ञानमंदिर कोशा)
दर्भावती, सं. २००५ आश्विन शुक्ला पूर्णिमा,
મૃાવાણા
કુવાલા
લીંબોદરા ૧૦૦) ફેકાણું નરપતલાલ મનસુખલાલ ૧૦૦) શા. રવચંદ કેવલદસના સુપુત્રે ૭૫) શા. છવાશેઠ સવજીભાઈ
તલકચંદ, પિટલાલ તથા હરિ૬૦) , કાન્તિલાલ વનભાઈ લાલ આદિ.
સિદ્ધપુર ૫૦) , બાબુશેઠ રૂપસીભાઈ
૫૦) , ગગલદાસ ઈશ્વરલાલ જોટાણું
કરજીસણ ૧૦) શા. આત્મારામ અંબાલાલ
- નાથાલાલ ન્યાલચંદ
Page #34
--------------------------------------------------------------------------
________________
ॐ अहम् । नमः प्रकट-प्रभावि-श्री-दर्भावती-पार्श्वनाथाय ।
तपोगच्छ-गगन-दिनमणि-परमगुरु-पू०-आचार्यश्री १००८ विजयकमल-दान-प्रेम-सरिपुरन्दरेभ्यो नमः । भीरुद्रपल्लीयगणमौक्तिक-श्रीविद्यातिलकमुनीन्द्र-विरचित
संक्षिप्तवत्यलकृतः पूज्यपादाचार्य-याकिनीमहत्तरा . सुनु-श्री-हरिभद्रसूरिशेखरसंहब्धोऽयं
श्री षड्दर्शनसमुच्चयः।
सज्ज्ञानदर्पणतले विमलेन यस्य,
ये केचिदर्थनिवहाः प्रकटीवभूवुः । तेऽद्यापि भान्ति कलिकालजदोषभस्म
प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥१॥ जैनं यदेकमपि बोधविधायिवाक्य
मेवं श्रुतिः फलवती भुवि येन चक्रे । चारित्रमाप्य वचनेन महत्तरायाः,
श्रीमान्स नन्दतु चिरं हरिमद्रसरिः ॥२॥ संनिधेहि तथा वाणि!, षड्दर्शनाङ्कषभुजे । यथा षड्दर्शनव्यक्ति, स्पष्टने प्रभवाम्यहम् ॥३॥
Page #35
--------------------------------------------------------------------------
________________
[षड्दर्शनस० व्यासं विहाय संक्षेप,-रुचिसत्त्वानुकम्पया।
टीका विधीयते स्पष्टा, षड्दर्शनसमुच्चये ॥४॥ इह हि श्रीजिनशासनप्रभावनाविर्भावकप्रभोदयभूरियशाचतुदेशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रसरि षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो 5 निर्विघ्नशास्त्रपरिसमाप्त्यर्थ स्वपरश्रेयोऽर्थं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह, तथाहि
सदर्शनं जिनं नत्वा, वीरं स्यांद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः, संक्षेपेण निगद्यते ॥१॥
व्याख्या–अर्थों 'निगद्यतेऽभिधीयत इति सम्बन्धः। 10 अर्थशब्दोत्राभिधेयवाचको ग्राह्यः, "अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि"-त्यनेकार्थवचनाद्, 'मयेत्यनुक्तस्यापि गतार्थत्वाद, किंविशिष्टोऽर्थः १ 'सर्वदर्शनवाच्य' इति, सर्वाणि च तानि दर्शनानि बौद्ध-नैयायिक-सांख्य-जैन-वैशेषिक जैमनीयादीनि समस्तमतानि वक्ष्यमाणानि तेषु 'वाच्या'-कथनीयः। किं कृत्वा ? 'जिनं 1b नत्वा' । सामान्यमुकत्वा विशेषमाह-कं जिनं ? 'वीरें' वर्द्धमानस्वामिनम् , वीरमिति साभिप्रायम् , प्रमाणवक्तव्यस्य परपक्षोच्छे
+ विभवक जं.। विभावक पु. ध. । १अन्यत्र 'जैमिनी'ति श्रतेरप्यस्मिन्मन्थे सर्वत्र 'जैमनीति पाठः सुष्ट्वालोक्यते ।
Page #36
--------------------------------------------------------------------------
________________
विद्या०टीकालो० १]
दादिसुभटवृत्तित्वात् भगवतश्च दुःखसंपादिविषयोपसर्गसंहिष्णुत्वेन सुभर्टरूपत्वात् तथा चोक्तम् -
5
1
विदारणात्कर्मततेर्विराजना - तपः श्रिया विक्रमतस्तथाऽद्भुतात् । भवत्प्रभोदः किल नाकिनायक - श्चकार ते वीर इति स्फुटाधिभाम् ॥” (१)
66
इति युक्तियुक्तं ग्रन्थप्रारम्भे वीरजिननमस्करणं प्रकरण कृतः । यद्वा आसन्नोपकारित्वेन युक्ततरमेव श्रीवर्द्ध मानतीर्थकृतो नमस्करणम्। तमेव विशिनष्टि - किम्भूतं ' सद्दर्शनं' सतु - शोभनं दर्शनं - शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शन - चारित्रयोरुभयोरपि मुक्त्यङ्गत्वात् किमर्थ ' सद्दर्शन' मित्येकमेव 10 विशेषणमाविष्कृतम् ? ननु दर्शनस्यैव प्राधान्यात्, यत् सूत्रम् - " भेट्टेण चरित्ताओ, दंसणमिह दढयरं गहेयवं । सिज्यंति चरणरहिया, दंसणरहिया न सिज्यंति ॥ (२) इति तद्विशेषणमेकमेव युक्तम् । पुनः कथम्भूतं ? ' स्याद्वाददेशकं', स्याद् - विकल्पितो वादः स्याद्वादः - सदसनित्याऽनित्या15 ऽभिलाप्याऽनभिलाप्यसामान्यविशेषाद्यात्मकस्तं दिशति-भविकेम्य उपदिशति यस्तम् । अत्रादिमार्धे भगवतोऽतिशयचतुष्टयमाक्षिप्तंसद्दर्शनमिति ज्ञानदर्शनयोः सहचारित्वाद् ज्ञानातिशयः १, जिनं वीरमिति रागादिजेतृत्वाद् अष्टकर्माद्यपायनिराकर्तृत्वाच्चापायापगमा
20
* वृत्तित्वात्, जं. । A 'ग्रन्थारम्मे' घ. | B "कमेव ' जं. । २ विलोक्यत एतत्पद्यं श्री भगवतीसूत्रवृत्तौ, मु. पृ. ३४ / १ | C शेषणमेव पु. जं. । D ' किम्भूतं' ध. ।
Page #37
--------------------------------------------------------------------------
________________
[षड्दर्शनस० तिशयः २, स्याद्वाददेशकमिति वचनातिशयः ३, ईदृग्विधस्य निरन्तरभक्तिमरनिर्भरसुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजातिशयः ४ । इति प्रथमश्लोकार्थः॥१॥
कानि तानि दर्शनानि ? इति व्यक्तितस्तत्सङ्ख्यामाहदर्शनानि षडेवात्र, मूलभेदव्यपेक्षया । 5 देवतातत्त्वभेदेन, ज्ञातव्यानि मनीषिभिः ॥२॥
व्याख्या-'अत्र' जगति प्रसिद्धानि षडेव दर्शनानि, एव शन्दोऽवधारणे, यद्यपि भेद-प्रमेदतया बहूनि दर्शनानि प्रसिद्धानि, यदुक्तं सूत्रे
* असियसयं किरियाणं, अकिरियवाईणमाह चुलसीई। ___10 अनाणि य सत्तट्ठी, वेणइयाणं च बत्तीसं ॥" (३)
इति त्रिषष्ट्यधिका त्रिशती पाखण्डिनाम् । बौद्धानां चाष्टादशनिकायमेदाा, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयश्चान्तमैदा बौद्धानाम् , जैमनेश्च शिष्यकृता मेदा बहवः
३ सूत्रकताङ्गम् । + सूत्रान्ति' ध.। ४ अत्रास्यैव मूलप्रन्थस्य तर्करहस्यदीपिकाभिधाना बृहद्वृत्तिः
"अस्या व्याख्या-अशील्यधिकं शतम् । 'किरियाणंति' क्रियावावादिनाम् । तत्र क्रियां जिवाधस्तित्वं वदन्तीत्येवं शीला क्रियावादिनः,
Page #38
--------------------------------------------------------------------------
________________
विद्याण्टीकाश्लो०२] मरीचिकुमारकपिलोलूकमाठरप्रभृतयः। ते पुनरमुनोपायेनाशीत्यधिकशतसंख्याविज्ञेयाः। जीवाजीवास्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपानव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ। तयोरधो
नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरामनियतिस्वभावभेदाः पञ्च न्यसनीयाः, 5 ततश्चैवं विकल्पाः कर्तव्याः, तद्यथा-'अस्ति जीवः स्वतो नित्यः कालत'
इत्येको विकल्पः । अस्य च विकल्पस्यायमर्थः-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते। कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव जगत्सर्वं मन्यन्ते । उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो
वक्तव्यो नवरं कालवादिन इति वक्तव्य ईश्वरवादिन इति वक्तव्यम् , तद्यथा10 'अस्ति जीवः स्वतो नित्य ईश्वरतः'। ईश्वरवादिनश्च सर्व जगदीश्वरकृतं
मन्यन्ते । ...तृतीयो विकल्प आत्मवादिनाम् । आत्मवादिनो नाम पुरुष एवेदं सर्वमित्यादि प्रतिपन्नाः। चतुर्थो विकल्पो नियतिवादिनाम् , ते ह्येवमाहुः'नियति'र्नाम तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैव रूपेण
प्रादुर्भावमश्नुवते, नान्यथा । तदेवं स्वत इति पदेन लब्धाः पश्च विकल्पाः, 15 एवं च परत इत्यनेनापि पञ्च लभ्यन्ते । परत इति परेभ्यो व्यावृत्तेन रूपे
णात्मा विद्यते, यतः प्रसिद्धमेतत्सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया इस्वत्वादिपरिच्छेदः, एवमात्मनि स्तम्भादीन्समीक्ष्य तद्व्यतिरिक्तबुद्धिः प्रवर्तते, अतो यदात्मनः स्वरूपं तत्परत
एवावधार्यते न स्वत इति। एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, 20 एवमनित्यत्वपदेनापि, सर्वेऽपि मिलिता विंशतिः । एते च जीवपदार्थेन लब्धाः,
Page #39
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० एवमजीवादिष्वष्टषु पदार्थेषु प्रत्येक विंशतिर्विंशतिविकल्पा लभ्यन्ते, ततो विशतिर्नवगुणिता शतमशीत्युत्तरं क्रियावादिनां भवति । *. तथा न कस्यचिप्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया संभवति, उत्पत्त्यनन्तरमेव विनाशात् इत्येवं ये वदन्ति ते अक्रियावादिन आत्मादिनास्तित्ववादिन इत्यर्थः । ते च कोलकाण्ठेविद्विरोमकसुगतप्रमुखाः । एतेषां 5 चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या-पुण्यापुण्यवर्जितशेषजीवाजीवादिपदार्थसप्तकन्यासः, तस्य चाधः प्रत्येकं स्वपरविकल्पोपादानम् , असत्वादात्मनो नित्यानित्यविकल्पो न स्तः, कागदीनां पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनस्ततः प्राग्यदृच्छा नोपन्यस्ता। तत एवं विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः,... 10 तथा च स्वतः पडिकल्पा लब्धाः । तथा नास्ति परतः कालत इत्येवमपि "षड्रिकल्पा लभ्यन्ते, सर्वेऽपि मिलिता द्वादश विकल्पा जीवपदेन लब्धाः,
एवमजीवादिष्वपि षट्सु पदार्थेषु प्रत्येकं द्वादश द्वादश विकल्पा लभ्यन्ते, 'ततो द्वादशभिः सप्तगुणिताश्चतुरशीतिर्भवन्त्यक्रियावादिनां विकल्पाः । " तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, ततोऽनेकस्वरादिति 15 मत्वर्थीय 'इक' प्रत्ययः । अथवाऽज्ञानेन चरन्तीत्यज्ञानिकाः, असश्चिन्त्यकृतकर्मबन्धवैफल्यादिप्रतिपत्तिलक्षणाः साकल्यसात्यमुग्रिमौदपिप्पलादबादरायण'जैमिनिवसुप्रभृतयः ।...ते चाज्ञानिकाः सप्तषष्टिसंख्या अमुनोपायेन प्रति"पत्तव्याः-इह जीवाजीवादीपदार्थान्क्वचित् पट्टकादौ व्यवस्थाप्य पर्यन्त उत्पत्तिः स्थाप्यते, तेषां च जीवादीनां नवानां प्रत्येकमधः सप्त सत्वादयो न्यस्यन्ते, श
Page #40
--------------------------------------------------------------------------
________________
विचाटीकालो० २] तद्यथा-सत्वम् १, असत्वं २, सदसत्वम् ३, अवाच्यत्वं ४, सदवाच्यत्वम् ५, असदवाच्यत्वं ६, सदसदवाच्यत्वं ७ चेति । सप्त च विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः, उत्पत्तेश्चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, शेषं विकल्पत्रयं तूत्पत्युत्तरकालं पदार्थावयवापेक्षमतोऽत्रासंभवीति नोक्तम् , एते चत्वारो विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवन्ति । ततः को जानाति जीवः सन्नित्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहकप्रमाणाभावादिति भावः, ज्ञातेन वा किं तेन प्रयोजनम् ? ज्ञानस्याभिनिवेशहेतुतया परलोकप्रतिपन्थित्वात् । एवमसदादयोऽपि विकल्पा
भावनीयाः । उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ? 10 ज्ञातेन वा न किश्चिदपि प्रयोजनमिति ।
तथा विनयेन चरन्तीति वैनयिकाः, वसिष्ठपराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, ते च द्वात्रिंशत्संख्या अमुनोपायेन द्रष्टव्याः-सुरनृपतियतिज्ञातिस्थ
विराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन मनसा वाचा दानेन च देश15 कालोपपन्नेन विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते, चत्वारश्चाष्ट
भिर्गुणिता जाता द्वात्रिंशत् । एवमेतानि त्रीणि शतानि त्रिषष्टयधिकानि परदर्शनानां भवन्ति ।
अथवा लोकस्वरुपेऽप्यनेके वादिनोऽनेकधा विप्रवदन्ते, तद्यथा-केचि-- नारीश्वरजं जगन्निगदन्ति, परे सोमाग्निसम्भवम्, वैशेषिका द्रव्यगुणादिषड़20 विकल्पम् , केचित्काश्यपकृतम् , परे दक्षप्रजापतीयम्, केचिद्ब्रह्मादित्रयैक
Page #41
--------------------------------------------------------------------------
________________
[षड्दर्शनस० ""उत्पलः कारिकां वेत्ति, तन्त्रं वेत्ति प्रभाकरः।
वामनस्तूभयं वेत्ति, न किश्चिदपि रेवणः ॥" (४) अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्रभाकरादयो बहवोऽन्तर्भेदाः । अपरेषामपि दर्शनानां तत्त्वदेवताप्रमाणादिभिन्नतया बहुमेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात् षडेवेति 5 सावधारणं पदम्। ननु सङ्घटमानानियतो भेदानुपेक्ष्य किमर्थ षडेव? मूर्तिसृष्टम् , वैष्णवा विष्णुमयम् , पौराणिका विष्णुनाभिपद्मजब्रह्मजनितम् , ते एव केचिदवर्ण ब्रह्मणा वर्णादिभिः सृष्टम् , केचित्कालकृतम् , परे क्षिल्याघष्टमूर्तीश्वरकृतम् , अन्ये ब्रह्मणो मुखादिभ्यो बाह्मणादिजन्मकम्, सांख्याः प्रकृतिप्रभवम् , शाक्या विज्ञप्तिमात्रकम् , अन्य एकजीवात्मकम्, केचिदनेक- 10 जीवात्मकम् , परे पुरातनकर्मकृतम् , अन्ये स्वभावजम् , केचिदक्षरजातभूतोद्भूतम् , केचिदण्डप्रभवम् , आश्रमी त्वहेतुकम् , पूरणो नियतिजनितम् , पराशरः परिणामप्रभवम्, केचिद्यादृच्छिकम् , नैकवादिनोऽनेकस्वरूपं, तुरुष्का गोस्वामिनामैकदिव्यपुरुषप्रभवम्, इत्यादयोऽनेके वादिनो विद्यन्ते । एषां स्वरूपं लोकतत्त्वनिर्णयाद्धारिभद्रादवसातव्यम् । एवं सर्वगतादिजीवस्वरूपे ज्योति- 15 श्वक्रादिचरस्वरूपे च नैके विप्रतिपद्यन्ते"। (पृ. ४-८ आ. स. भावनगर)
- ५ तुवि-तुम्बीति (श. र. शब्दकोषे) 'तुवैकः' जं.। श्री बृहवृत्तौ त्वेतत्पद्यमेवं विलोक्यते' “ओंबेकः कारिकां वेत्ति, तन्त्रं वेत्ति प्रभाकरः ।
बामनस्तूभयं वेत्ति, न किंचिदपि रेवणः ॥१॥" (मु. पृ. ८)
Page #42
--------------------------------------------------------------------------
________________
विद्याथ्टीका श्लो० ३] इत्याह-'मूलभेदव्यपेक्षया', मूलभेदास्तावत् षडेव-पट्सङ्ख्याः, तेषां व्यपेक्षया-तानाश्रित्येत्यर्थः। तानि दर्शनानि 'मनीषिभिःपंडितः, 'ज्ञातव्यानि'-बोद्धव्यानि। केन प्रकारेणेति-'देवता
तत्त्वभेदेन',देवताः-दर्शनाधिष्ठायिकाः तत्त्वानि च-मोक्षसाधकानि 5 रहस्यानि, तेषां भेदः, तेन पृथक् पृथग् दर्शनदेवता दर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥
तेषामेव दर्शनानां नामान्याहबौद्धं नैयायिक साङ्ख्यं, जैन वैशेषिकं तथा । जैमनीयं च नामानि, दर्शनानाममून्यहो ॥३॥ व्याख्या-'अहो' इति इष्टामत्रणे। 'दर्शनानां मतानाममूनि नामानीति सङ्ग्रहः । ज्ञेयानीति क्रियाऽस्ति-भवतीत्यादिवदनुक्ताप्यवगन्तव्या। तत्र 'बौद्धम्' इति बुद्धो देवताऽस्येति बौद्धंसौगतदर्शनं १ । 'नैयायिक'-पाशुपतदर्शनम् , तत्र न्यायः-प्रमाण
मार्गः, तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः २। 'सांख्यमिति 15 कापिलदर्शनम् , आदिपुरुषनिमित्तेयं संज्ञा ३। 'जैनम्' इति जिनो
देवताऽस्येति जैनम् आर्हतं दर्शनम् ४। 'वैशेषिकम्' इति काणाददर्शनं,दर्शनदेवतासाम्येऽपि नैयायिकेभ्योद्रव्यगुणादिसामग्र्या विशिष्टमिति वैशेषिकम् ५। 'जैमनीयं जैमनि-ऋषिमतं भाट्ट
+ 'तातत्त्वानि च ध. । * वत्यादि ध.। A 'यिकदर्शनं पाशुध.।
Page #43
--------------------------------------------------------------------------
________________
१०
[ षड्दर्शनस
दर्शनम् ६ । चः समुच्चयस्पर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ||३||
अर्थं द्वारश्लोके प्रथममुपन्यस्तत्वाद् बौद्धदर्शन मे वदावाचष्टेतत्र बौद्धमते तावद्, देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ||४||
व्याख्या—'तत्र' तस्मिन् 'बौद्धमते' सौगर्तशासने 'तावद्' इति प्रक्रमे 'सुगतो देवता' बुद्धो देवता - बुद्धभट्टारको दर्शनादिकरः । 'किल' इत्याप्तप्रवादे । तमेव विशिनष्टि तत्त्वनिरूपकत्वेनकथम्भूतो देवता ? ' प्ररूपकः' दर्शकः कथयितेति यावत् । केषाम् ! इत्याह- 'आर्य सत्यानाम्' आर्यसत्यनामधेयानां तत्त्वानाम् । कति- 10 संख्यानाम् ? इति - 'चतुर्णां ' चतूरूपाणाम् । किंरूपाणाम् ? इत्याह'दुःखादीनां दुःख समुदय-मार्ग (र्ग) निरोधलक्षणानां, आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम्
'सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।
चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षयेत् ॥” (५) इति । एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ॥ ४ ॥
८८
* 'थ यथा द्वार पु. । + वाचष्टे ध. । A तदर्शने ध. । B बौद्धो जं. पु. । C प्येऽपि व्य .
15
Page #44
--------------------------------------------------------------------------
________________
विद्याष्टीकाश्लो० ५] ___ आदिममेव तत्त्वं विवृण्वन्नाहदुक्खं संसारिणः स्कंधा-स्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा, संस्कारो रूपमेव च ॥५॥
व्याख्या-दुक्खं किमुच्यते ? इत्याशंकायां 'संसारिणः 5 स्कंधा-संसरन्तीति संसारिणः, विस्तरणशीलाः, स्कंधाः प्रचय. विशेषाः, संसारेऽमी चयापचयरूपा भवन्तीत्यर्थः। ते च' स्कंधाः 'पश्च प्रकीर्तिताः' पञ्चसङ्ख्याः कथिताः। के ते ? इत्याह
'विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च' इति, तत्र 'विज्ञानम्' ' इति विशिष्टं ज्ञानं विज्ञानं-सर्वक्षणिकत्वज्ञानम् , यदुक्तम्10 यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे,
सत्ता शक्तिरिहार्थकर्मणि मिते सिद्धेषु सिद्धा च (न) सा।
* रूपं च' इति पु. जं.। । एतत्पद्यं मध्वाचार्यविरचिते सर्व___ दर्शनसंग्रहे एवं पठ्यते तदुक्तं झानश्रिया
“यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी, 15 सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा न सा।
नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेत् , द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ इति २४॥"
(मुद्रित पृ. २४ वेंकटेश्वर प्रेस, मुम्बई.) . स्याद्वदरत्नाकर-चतुर्थ-विभागे पृ. ७४७ तमे (पुना) चैतवृत्तं यथा20 श्रुतमेव विलोक्यते । • “यदेवार्य क्रियाकारि तदेव परमार्थ सत्" 'घ'टिप्पणी ।
Page #45
--------------------------------------------------------------------------
________________
१२
[ षड्दर्शनस० नाप्येकैव विधाऽन्यदापि परकृन्नैव क्रिया वा भवेद्,
द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥” (६) इति विज्ञानम् । 'वेदना' इति, वेद्यत इति वेदना-पूर्वभवपुण्यपापपरिणामबद्धा सुखदुःखानुभवरूपा, तथा च भिक्षुर्भिक्षामटेश्वरणे कंटके लग्ने प्राह
“ईत एकनवतेः कल्पे, शक्त्या मे पुरुषो हतः ।
तत्कर्मणो विपाकेन, पादे विद्धोऽस्मि भिक्षवः॥” (७) इत्यादि 'संज्ञा' इति, संज्ञा नाम कोऽर्थः १ सर्वमिदं सांसारिक सचेतना. चेतनखरूपं व्यवहरणं संज्ञामानं-नाममात्रम् , नात्र कलत्रपुत्रमित्र भ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः। तथा च 10 तत्सूत्रम्
___ “तानीमानि भिक्षवः ? संज्ञामात्रं व्यवहारमात्रं संवृत्तिमात्रम्'अतीतोऽद्धा, अनागतोऽद्धा,सहेतुको विनाशः, आकाशं, पुद्गला' इति।"
८ ध्यैव वि इति स्याहादरत्नाकर पृ. ७४७ तमे पठितम् । ८ एतत्पद्यं स्याद्वादमञ्जर्यामेवं दृश्यते
15 "इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः।
तेन कर्मविपाकेन पादे, विद्धोऽस्मि भिक्षवः ॥१॥" (मु. पृ. १५. पुना.) कर्मग्रन्थे तु-"इत पकनवतो कल्पे-" इति पाठः । (पृ. ३, आत्मानन्दसभा, नव्यावृत्तिः)
१० एतत्सौत्रान्तिकमतम्, तथा चास्य बृहद्वृत्तावाचार्या 20 सूगुणरत्नरयः-"सौत्रान्तिकमतं पुनरिदम्
Page #46
--------------------------------------------------------------------------
________________
5
विद्याथ्टीकारलो०६]
'संस्कार' इति, इहभवपरभवविषयः सन्तानः पदार्थनिरीक्षणप्रबुद्धपूर्वभवानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः' 'सैवेयं दीपकलिका' इत्या-द्याकारेण ज्ञानोत्पत्तिः संस्कारः। यदाह
यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना।
फलं तत्रैव सन्धत्ते, कर्पासे रक्तता यथा ॥” (८) इति । 'रूपमि'ति, रगरगायमाणपरमाणुप्रचयः। बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजालस्य तत्तद्दर्शनोपपत्तिमिनिराक्रियमाणत्वात् परमाणव एव तात्त्विकाः। 'च' पुनरर्थे 'एवं' इति पूरणार्थे ॥५॥
दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्याथ समुदयतत्त्वखरूपमाहसमुदेति यतो लोके, रागादीनां गणोऽखिलः। आत्मात्मीयस्वभावाख्यः, समुदयः स संमतः॥६॥
रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्चस्कन्धा विद्यन्ते, न पुनरात्मा, 15 त एव हि परलोकगामिनः, तथा च तत्सिद्धान्तः-'पञ्चेमानि भिक्षवः संज्ञामात्रं
प्रतिज्ञामात्रं संवृत्तिमात्रं व्यवहारमात्रम् , कतमानि पञ्च ? अतीतोऽद्धा, अनागतोऽद्धा, सहेतुको विनाशः, आकाशं, पुद्गल' इति ।" (मु. पृ. १९/१)
+ इति आका ध.। " स्याद्वादमञ्जर्यामपि, पृ. १५६.
* °य भावाख्यः समुदयः स उदाहृतः ॥ ध.। एवमेव मुद्रिते 20 वृहदवृतावपि मूलस्य पाठः (पृ. ११/२ आ. स.)
Page #47
--------------------------------------------------------------------------
________________
[षड्दर्शनसः व्याख्या-'यतः यस्माल्लोके 'रागादीनां रागद्वेषमोहानाम् 'अखिल समस्तो गणः 'समुदेति'उद्भवति । कीदृक्षः? इत्याह'आत्मात्मीयस्वभावाख्यः', अयमात्मा अयं चात्मीयः, पदे. पदसमुदायोपचाराद् 'अयं पर', 'अयं च परकीय' इत्यादिभावो रागद्वेषनिबन्धनं तदाख्यः-तन्मूलो रागादीनां गण आत्मात्मीय- 5 रूपेण रागरूपः परकीयपरिणामेन च द्वेषरूपो यतः समुदेति समुदयः-समुदयो नाम तत्त्वम् , 'सम्मतः'बौद्धदर्शनेभिमत इति॥६॥
अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाहक्षणिकाः सर्वसंस्कारा, इत्येवं वासना तु या। स मार्ग इति विज्ञेयो, निरोधो मोक्ष उच्यते॥७॥ 10
व्याख्या-सर्वसंस्काराः क्षणिकाः, सर्वेषां विश्वत्रयविवेरवर्तमानानां घटपटस्तम्भकुम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु 'स एवायं स एवायमित्याद्युल्लेखेन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगता क्षणिकाः, यत् प्रमाणयन्ति
'सर्व सत् क्षणिकम् , अक्षणिके क्रमयो(यौ)गपद्याभ्यामर्थक्रियाविरो- 15 धादिति वादस्थलमम्भूह्यम् ।
क्षणिकत्वावशेषिकं विशेषोपपत्तिश्च समग्रं तावद- . + अयमात्मीयः ध. । * विवर्व . जं. । A त्व' ध. | B विशेष जं. ।
Page #48
--------------------------------------------------------------------------
________________
विद्याष्टीकाश्लो०७]
औत्पत्तिकं पदार्थकदम्बकं घटादिकं मुद्रादिसामग्रीसाकल्ये विनश्वरमाकलय्यते, तत्र योऽस्य प्रान्त्यावस्थायां विनाशस्वभावः पैदार्थसार्थोत्पत्तिसमये विद्यते स स्वभावो नोऽथवा ? विद्यते चेदापतितं तदुत्पत्तिसमयानन्तरमेव विनश्वरत्वम् । अथेदृश एव भावो यत् कियन्तमपि कालं स्थित्वा विनष्टव्यम् , एवं चेन्मुद्गरादिसन्निधानेप्येष एव तस्य स्वभाव इति भूयोऽपि तावत्कालं स्थेयम् , एवं च मुद्गरादिघातशतपातेऽपि न विनाशः, जातं कल्पान्तस्थायित्वं घटस्य, तथा च जगद्व्यवहारव्यवस्थालोपपातकपङ्किलता, इत्यभ्युपेयमनिच्छु
नापि क्षणक्षयित्वं पदार्थानाम् । प्रयोगस्त्वेवं यद्विनश्वरं तदुत्पत्ति10 समयेऽपि तत्स्वरूपम् , यथान्त्यक्षणवर्तिघटस्य स्वरूपं, विनश्वर
स्वभावं च रूपरसादिकमुदयत आरभ्येति स्वभावहेतुः। ननु यदि क्षणक्षयिणो भावाः कथं तर्हि ‘स एवायमिति वासनाज्ञानम् ? उच्यते, निरन्तरसदृशापरापरक्षणनिरीक्षणचैतन्योदयादविद्यानुबन्धाच पूर्वक्षणप्रलयकाल एव दीपकलिकायामिव सैवेयं दीपकलिकेति संस्कारमुत्पाद्य तत्सदृशमपरं क्षणान्तरमुदयते, तेन समानाकारज्ञानपरम्परापरिचर्यविरचितपरिणामानिरन्तरोदयाच पूर्वक्षणानामत्यन्तोच्छेदेऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति, दृश्यते च लूनपुनरुत्पन्नेषु
___A पदार्थोत्प जं. पु.। B समनन्त पु. जं.। c स्वभावो ध.। D°टस्येति, जं.। E यचिरतरपरि जं.।
Page #49
--------------------------------------------------------------------------
________________
१६
[ षड्दर्शनस० नखकेशकलापादिषु स एवायमिति प्रतीतिः, तथेहापि किं न सम्भाव्यते सुजनेन? तस्मात् सिद्धसाधनमिदं यत् सत् तत् क्षणिकमिति युक्तियुक्तं च 'क्षणिकाः सर्वसंस्कारा इत्येवं वासनेति । प्रस्तुतार्थमाह-एवं या वासना स मार्गों नामार्यसत्यम् 'इह' बौद्धमते 'विज्ञेयः' अवगन्तव्यः। तुशब्दः पाश्चात्यार्थसङ्ग्रहपूर्व समुच्चयार्थे। 5 चतुर्थमार्यसत्यमाह-'निरोधः', किमित्याशंकायां मोक्ष उच्यते, 'मोक्ष' अपवर्गः, सर्वक्षणिकत्व-सर्वनैरात्म्यवासनारूपो निरोधो नामार्यसत्यमभिधीयत इत्यर्थः ॥७॥
अथ तत्त्वानि व्याख्याय तत्संलमान्येवायतनान्याहपञ्चेन्द्रियाणि शब्दाद्या, विषयाः पञ्च मानसम् । 10 धर्मायतनमेतानि, द्वादशायतनानि च ॥८॥
व्याख्या-पञ्चसङ्ख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःप्रोत्ररूपाणि, शब्दाद्या विषयाः पञ्च-शब्दरूपरसस्पर्शगन्धरूपाः पञ्चविषया इन्द्रियव्यापारा इत्यर्थः, 'मानसं' चित्तं, 'धर्मायतनम्' इति-धर्मप्रधानमायतनं चैत्यस्थानमिति धर्मायतनम् , एतानि 15 द्वादशसङ्ख्यानि ज्ञाता(तव्या)नि । न केवलमेतानि द्वादशायतनानि, (अपि) च-जाति१-जरा२ मरण३-भव४-उपादान५-तृष्णाद-वेदना
१२ “धर्माः सुखदुःखादयस्तेषामायतनं गृहं शरीरमित्यर्थः।" इति श्रीबृहत्तौ गुणरलसूरयः । (पृ. १३/१ आ.स.मु.)
Page #50
--------------------------------------------------------------------------
________________
विद्या०टीका लो० ९]
१७
स्पर्श८ - षडायतन नामरूप९- विज्ञान १०-संस्कार ११ - अविद्या - १२ पाणि * " द्वादशायतानानि, चः समुच्चये । अमी सर्वेऽपि संस्काराः क्षणिकाः, शेषं तदेवेति ॥८॥
तत्त्वानि व्याख्यायाधुना प्रमाणमाहप्रमाणे द्वे च विज्ञेये, तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥ ९ ॥
व्याख्या - ' तथा ' इति 'प्रस्तुतानुसन्धाने, 'सौगनदर्शने ' बौद्धमते द्वे प्रमाणे विज्ञेये, 'चः पुनरर्थे तदेवाह - प्रत्यक्षमनुमानं च, अक्षमक्षं प्र त गतं प्रत्यक्षमैन्द्रियकमित्यर्थः, अनुमीयत
* णि च द्वाद ध ।
१३ बौद्धमत प्रमाणे ससार एटले एक अनादि अनन्त निःस्वभाव धाराप्रवाह. बुद्धदेव एक स्थळे कहे छे -" अज्ञानमांथा संस्कार जन्मे, संस्कारमाथी विज्ञान, विज्ञानमांथी नाम अथवा भौतिक देह, नाम अथवा भौतिक देहमांथो षट्क्षेत्र, पटक्षेत्रमाथी इन्द्रियो अथवा विषयां, अने विषयो अथवा इन्द्रियस्पर्शमांथी वेदना सपने. वेदनामांथी तृष्णा, तृष्णामांथी उपादान उपादानमांथी भव भवमांथी जन्म, - जन्ममांथी वार्धक्य मरण, दुःख अनुशोचना, यातना, उद्वेग भने नैराश्य विगेरे ...जन्मे, दुःख तथा यंत्रणानी घटमाल एज रीते फरती रहे" (जुओ जिनवाणी, ६४) आ उपर सूचित द्वादश आयतनोनो ख्याल वांचकोने सहेलाइथी गावी जशे.
१ "त्यक्ष्यम' ध । २ ंस्तुताभिसन्धा' जं । ३ यशब्दः पुनः ध । ४ प्रति प्रत्य जं. पु ।
Page #51
--------------------------------------------------------------------------
________________
[षड्दर्शनइत्यनुमान लैषिकमित्यवः । यतः सम्यग्ज्ञान' निश्चिताक्वोप: 'द्विधा' द्वित्रकारः प्रत्यक्षानुमानाभ्यामेवेत्यर्थः ॥९॥
पृथक् पृथग् दर्शनापेक्षलक्षणसार्यभीरुः कीदृक् प्रत्यक्षमत्र ग्राहमित्याशंकायामाह
प्रत्यक्ष कल्पनाऽपोढम-भ्रान्तं तत्र बुध्यताम् । त्रिरूपाल्लिङ्गतो लिङ्गि-ज्ञानं त्वनुमानसंज्ञितम्॥१०॥
व्याख्या-तत्र' प्रमाणोभय्यां, प्रत्यक्षं 'बुध्यता' ज्ञायवां शिष्येणेति, किम्भूतं ? 'कल्पनापोडं,' शब्दसंसर्गक्ती प्रतीतिः कल्पना, तया 'अपोलं' रहितं निर्विकल्पकमित्ययः, अन्यश्च-' अभ्रान्तं ' भ्रान्तिरहितं, रगरगायमाणपरमाणुलक्षणस्वलक्षणं हि प्रत्यक्षं निर्विकल्पकमभ्रान्तं च तत् । घटपटादिवाबस्त लपदार्थप्रतिबद्धं च ज्ञानं सविकल्पकं, तच्च बाबस्थूलार्थानां तत्तन्यवानुमानसोपपत्तिमिानराकरिष्यमाणत्वात् नीलाकारपरमाणुस्वरूपस्से(स्यै )व तात्त्विकत्वात् । ननु यदि वाह्यार्थी न सन्ति किंविषयस्तह्वयं घटकटशकटादिस्थूलपातमास इति चेनिरालम्बन एवायमनादिवितथवासनामवर्तितो व्यवहारामासो निर्विषयत्वादाकार केशवत् स्वतहानवद्वेति । यदुक्तम्
१"ल्पि' जं २ घटशकटकटादि ध ।
Page #52
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० ११]
१४नान्योऽ'नुभाव्यो बुद्धयास्ति, तस्या नानुभवोऽपरः। प्रााग्राहकवैधुर्योत्, स्वयं सैव प्रकाशते । (९) बाह्यो न विद्यते हों, यथा बालैर्विकल्प्यते । वासनालुठितं चित्त-मर्थाभासे प्रवर्तते । (१०) इति युक्तं निर्विकल्पकमभ्रान्तं च प्रत्यक्षमिति ।
अनुमानलक्षणमाह-'तु' पुनः, 'त्रिरूपात्' पक्षधर्मत्व-सपअसत्त्व-विपक्षव्यावृत्तिरूपात् 'लिङ्गतो' धूमादेरुपलक्षणाधल्लिनिनो वैश्वानरादेज्ञानं तदनुमानसंज्ञितम'नुमान प्रमाणमित्यर्थः । 'सूत्रे लक्षणं नान्वेषणीयमिति चरमपदस्य नवाक्षरत्वेऽपि न दोष इति ॥१०॥
रूपत्रयमेवाहरूपाणि पक्षधर्मित्वं, सपक्षे विद्यमानता । विपक्षे नास्तिताहेतो-रेवं त्रीणि विभाव्यताम् ॥११॥
व्याख्या-'हेतोः ' अनुमानस्य त्रीणि रूपाणि विभाव्यवामिति सम्बन्धः। तत्र 'पक्षमित्वमिति साध्यधर्मविशिष्टो
नुभयो बुबु । २ 'काश्यते ॥ जं. पु। १४ स्याद्वादमञ्जरी, पृ. १३९ । एतत्पद्यं सर्वदर्शनसमेहेऽपि विलीत एवमेव (पृ. ६३२)। एतत्पद्यं धर्मकीर्तिकृत-प्रमाणविनिश्चय-प्रथमविमागे बरीबर्वत इति स्याद्वादरत्नाकरप्रथमभागे (पृ. १५० पुना )।
Page #53
--------------------------------------------------------------------------
________________
(षड्दर्शकस. धर्मा पक्षः, यथा पर्वतोऽयं वहिमान् धूमवस्यात् , अत्र पर्वतः पक्षः, तत्र धर्मत्वं वहिमत्त्वं धूमवत्वेन व्याप्तम् , धूमोऽनि न व्यमिचरतीत्ययः । सपक्षे सत्त्वमिति यो यो धूमवान् स स वहिमान् यथा महानसप्रदेशः, अत्र धूमवत्वेन हेतुना सपक्षे महानसे सत्त्वं वहिमत्त्वमस्तीत्यर्थः । विपक्षे नास्तितेति यत्र वहिर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये, जलाशये हि वहिमत्त्वं व्यावर्त्तमानं व्याप्यं धूमवत्त्वमादाय व्यावतते इति । एवं प्रकारेण हेतोस्त्रीणि रूपाणि मायवामित्यर्थः ॥११॥
उपसंहरबाहबौद्धराद्धान्तवाच्यस्य, संक्षेपोऽयं निवेदितः।
व्याख्या-अयं संक्षेपो 'निवेदितः' कथितो निष्ठां नीत" इत्ययः, कस्य ? 'बौद्धराद्धान्तवाच्यस्य,' बौद्धानां राद्धान्तःसिद्धान्तस्तत्र वाच्योऽभिधातव्योऽर्थस्तस्य । . नैयायिकमतस्येतः, कथ्यमानो निशम्यताम् ॥१२॥
'इत:' अनन्तरं नैयायिकमतस्य-भैवशासनस्य 'कथ्यमानो निशम्यतां' संक्षेपः कथ्यमानः श्रूयतामित्यर्थः ॥१२॥ * : १५ अत्र विशेषोऽभिधीयते कश्चित्तर्करहस्यदीपिकावृत्तितः, तच्चैवं"बुद्धाः सुगतास्ते च सप्त भवन्ति-१ विपश्यो, २ शिखी, ३ विश्वभूः,
Page #54
--------------------------------------------------------------------------
________________
बिद्या टीका श्लो० १२ ]
२१
० क्रकुच्छन्दः, ५ काञ्चनः ६ काश्यपः, ७ शाक्यसिंह श्चेति तेषामिदं दर्शनं बौद्धम् । (पृ. ९ )
" बौद्धानां लिङ्गवेषाचारादिस्वरूपं प्रदर्श्यते चमरो मौण्डयं कृत्तिः कमण्डलुश्च लिङ्गम्, धातुरक्तमागुल्फं परिवानं वेषः, शौचक्रिया बही।
“भिक्षायां पात्रे पतितं सर्वं शुद्रमिति मन्वाना मांसमपि भुञ्जते, मागें जीवदयार्थ प्रमृजन्तो व्रजन्ति, ब्रह्मचर्यादिस्वकीयक्रियायां च भृशं दृढतमा भवन्तीत्यादिराचारः । धर्मबुद्धसङ्घरूपं रत्नत्रयम्, तारादेवी शासने विघ्ननाशिनी, विपश्यादयः सप्त बुद्धाः कण्ठे रेखात्रयाङ्किताः सर्वज्ञा देवाः, बुद्धस्तु सुगतो धर्मधातुरित्यादीनि तन्नामानि तेषां प्रासादा वर्तुला बुद्धांडकसंज्ञाः, भिक्षुसौगतशाक्यशौद्धोदनिसुगतताथागतशून्यवादिनामानो बौद्धाः, तेषां शौद्धोदनिधर्मोत्तरार्चटधर्मकीर्तिप्रज्ञाकरदिग्नागप्रमुखा ग्रन्थकारा गुरवः । (पृ. १० - १ )
"L
तत्र प्रमाणादभिन्नमर्थाधिगम एव प्रमाणस्य फलम्, तर्कप्रत्यभिज्ञयोरप्रामाण्यं परस्परविनिर्लुठितक्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि, प्रमाणगोचरस्तात्त्विकः, वासनारूपं कर्म, सुखदुःखे धर्माधर्मात्मके पर्याया एव सन्ति, न द्रव्यम्, वस्तुनि केवलं स्वसत्त्वमेव, न पुनः परासत्त्वमिति सामान्येन बौद्धमतम् । अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिक मेदाच्चतुर्धा बौद्धा. भवन्ति । तत्रार्यसमितीया परनामकवैभाषिकमतमदः - चतुः क्षणिकं वस्तु बातिर्जनयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो विनाशयति तथा
Page #55
--------------------------------------------------------------------------
________________
ર
[क्यूदर्शनस०
ऽऽत्मापि तथाचिच एक मुद्गलश्वासावभिधीयते, निराकारो बोधोऽर्थसहभाव्येकसामग्र्यधीनस्तत्रार्थे प्रमाणमिति ।
"सौत्रान्तिकमतं पुनरिदम् - रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, व पुनरात्मा, ते एव हि परलोकगामिनः, तथा च तत्सि - द्धान्तः - पञ्चेमानि भिक्षवः संज्ञामात्रं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम्, कृतमानि पश्च ? अतीतोऽद्धा, अनागतोऽद्धा, सहेतुको विनाशः, आकाश, पुद्गल इति, अत्र पुद्गलशब्देन परपरिकल्पितो नित्यत्वव्यापकत्वादिधर्मक आत्मेति, बाह्योऽर्थो नित्यमप्रत्यक्ष एव, ज्ञानाकारान्यथानुप (प) त्या तु सन्नवगम्यते, साकारो बोधः प्रमाणम्, तथा क्षणिकाः सर्वसंस्काराः स्वलक्षणं परमार्थः, यदाहुस्तद्वादिनः - प्रतिक्षणं विशराखो रूपरसगन्धस्पर्शपरमाणबो ज्ञानं चेत्येव तत्त्वमिति, अन्यापोहः शब्दार्थः, तदुत्पत्तितदाकारताभ्यामर्थपरिच्छेदः, नैरात्म्यभावनातो ज्ञानसंतानच्छेदो मोक्ष इति ।
"
“ योगाचारमतं त्विदम् - विज्ञानमात्रमिदं भुवनम् नास्ति बाह्योऽर्थ, ज्ञानाद्वैतस्यैव ताविकत्वात्, अनेके ज्ञानसंतानाः, साकारो बोधः प्रमाणम्, वासनापरिपाकतो नीलपीतादिप्रतिभासाः, आलय विज्ञानं हि सर्ववासनाधारभूतम्, आलयविज्ञानविशुद्धिरेवापवर्ग इति ।
" माध्यमिकदर्शने तु शून्यमिदं स्वप्नोपमः प्रमाणप्रमेययोः प्रविभागः, मुक्तिस्तु शून्यतादृष्टेः, तदर्थं शेषभावनेति केचित्तु माध्यमिकाः स्व ज्ञानमाहुः । तदुक्तम् -
"अर्थो ं ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते,
Page #56
--------------------------------------------------------------------------
________________
लिया टीका ग्लो० १२]
प्रत्यक्षो न हि बाह्यवस्तुविस्त(स)रः सौत्रान्तिकैराश्रितः। . योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः * स्वस्थां परां संविदम् ॥१॥ इति ।
" ज्ञानपारमिताद्या दश ग्रन्थाः, तर्कभाषा हेतुबिन्दुस्तट्टीकाटतर्कनाम्नी प्रमाणवार्तिकं तत्त्वसंग्रहा न्यायबिन्दुः +कमलशीलो न्यायप्रवेशकश्चेत्यादयस्तमन्था इति । " (पृ. १९)
श्रीमन्मध्वाचार्यविरचिते सर्वदर्शनसंग्रहे चैवं प्रतिपादितम्-" ते च नौदा माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा यथाक्रम सर्पशून्यत्वबाह्यशून्यत्वबाह्यानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते ।(पृ. १६)
तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं नीलाछुल्लेखि च प्रवृत्तिविज्ञानम, यथोकम्-"तत्स्यादालयविज्ञानं, यद्भवेदहमास्पदम् । तत्स्यात्प्रवृत्तिविज्ञानं, यत्नीलादिकमुल्लिखेत्॥” इति । तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव । (पृ. ३८) कादाचित्कप्रत्ययश्चतुरः प्रत्ययान्प्रतीत्योत्पद्यते, "ते चत्वारः प्रत्ययाः प्रसिद्धाः-आलम्बनसमनन्तरसहकार्यधिपतिरूपाः।" (पृ. ३९) .. ___ * 'स्वच्छा 'मितिश्रीमद्राजशेखरीयपइदर्शनसमुच्चये पाठौँ मुद्रितः। (पृ. १४)
+ अयं च प्रन्थकारामिधानः, सच तत्त्वसंग्रहस्य कर्ता, एतत्संग्रहार्य राजमरीयमहदर्शनसमुच्चये “कमलशैल" इति प्रोक्तम् ।
Page #57
--------------------------------------------------------------------------
________________
२४
[ षड्दर्शनस
तदाह
अक्षपादमते देवः, सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो, नित्यबुद्धिसमाश्रितः ॥ १३ ॥
"
तथा चैतेषां मते प्रत्ययोपनिबन्धनहेतू निबन्धनरूपो द्विविषः समुत्पादः' कथ्यते । स च प्रत्येकं बाह्य आध्यात्मिकश्च, बाह्यो यथा - "पृषिवीधातुरङ्कुरस्य काठिन्यं गन्धश्च जनयति, अब्धातुः स्नेहं रसश्च जनयति, तेजोधातू रूपमौष्ण्यञ्च, वायुधातुः स्पर्शनं चचनञ्च, आकाशधातुरवकाशं शब्दञ्च, ऋतुधातुर्यथायोगं पृथिव्यादिकमित्यादिकम् । आध्यात्मिकथ यथा - ' अविद्या जाति जनयति, जातिर्जरामरणादीन् ' इति । न च कुत्राऽपि चेतनाधिष्ठानमस्तीत्यादिकम् । बौद्धनये द्वादशायत नपूजा श्रेयस्करीति प्रसिद्धम् - "अर्थानुपाये बहुशो, द्वादशायतनानि वै । परितः पूजनीयानि, किमन्यैरिह पूजितैः ॥१॥ ज्ञानेन्द्रियाणि पञ्चैव, तथा कर्मेन्द्रियाणि च । मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥२॥” इति । (पृ. ४५ )
तथा च श्रीराजशेखरीयषड्दर्शनसमुच्चये - " मृद्वी शय्या प्रातरुत्थान पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ मणुन्नं भोयणं भुच्चा, मणुन्नं सयणासणं । मणुन्नंमि अगारंमि, मणुन्नं झायए मुणी ||२||" इति बौद्धसिद्वान्तः । .
१ माश्रयः ॥ जं. पु ।
Page #58
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० १३]
व्याख्या- 'अक्षपादाः' नैयायिकास्तेषां मते शासने देवो दर्शनाधिष्ठायकः शिवो महेश्वरः, स कथम्भूतः ? 'मृष्टिसंहारकृ', सृष्टिः-पाणिनामुत्पत्तिः, संहारः-तद्विनाशः, सृष्टि संहारश्चेति द्वन्द्वस्तौ करोतीति 'क्विपि तोन्तः, तथाहि-अस्य प्रत्यसोपलक्ष(क्ष्य)माणचराचरस्वरूपस्य जगतः कश्चिदनिर्वचनीयमाहात्म्यः पुरुषः स्रष्टा ज्ञेयः । केवलसृष्टौ च निरन्तरोत्पद्यमानापारपाणिगणस्य भुवनत्रयेप्यमातत्त्वमिति संहारकर्तापि कश्चिदभ्युपगन्तव्यः। यत्पमाणं' - 'सर्व धरणिधरणीधरतरुपुरमाकारादिकं बुद्धिमत्पूर्वकं, कार्यत्वात् , यद्यत् कार्य तत्तबुद्धिमत्पूर्वकं दृष्ट, यथा घटः, कार्य चेदं तस्माद्बुद्धिमत्पूर्वकमिति प्रयोगः,' स च भगवानीश्वर एवेत्यन्वयः, व्यतिरेके गगनम् । न चायमसिदो हेतुः, भूभूधराणां स्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगत्मसिद्धत्वात् । नापि विरुद्धानकान्तिकदोषौ, विपक्षादत्यन्तं व्यावृत्तत्वात् । नापिकालात्ययापदिष्टः, प्रत्यक्षानुमानोपमानागमावाध्यमानधर्मधर्मित्वात् । नापि प्रकरणसमः, तत्मतिपन्धिपदार्थस्वरूपसमर्थनप्रथितप्रत्यनुमानोदयाभावात् । अथ 'निवृतात्मवदशरीरत्वादेव न सम्भवति सृष्टिसंहारकर्तेश्वर' इति प्रत्यनुमानोदयात् कथं' प्रकरणसमदूषणाभाव इति चेद् ? उच्यते-अत्र सा
१ किए तोन्तः, जं. पु. । २ ‘णं धर ध. । ३ तत्तत् सर्वं बुद्धि' ध.। ४ रादीनां ध. । ५ थं न प्रकरणसमः ? इति चेद्ध । ६ तत्रध. ।
Page #59
--------------------------------------------------------------------------
________________
पियर्शनस० भवमान ईश्वररूपो धर्मी प्रतीतोऽप्रतीतो वानुमन्यते मुहदा? अप्रजीतकेद्रवत्सरिकल्पितहेतोरेवाश्रयासिद्धिदोषप्रसाः, प्रतीतयेत् महि वेनैव प्रमाणेन तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाच पगम्यत इति कथमशरीरत्वम् ? अतो न दुष्टो हेतुरिति साधू 'सृष्टिसंहारकृच्छिवः । तथा विभुः सर्वव्यापकः, एकनियतस्थानवतित्वे नियतप्रदेशप्रतिष्ठितानां पदार्थानां प्रतिनियतयथावनिर्माणानुपपत्तेः । नोकस्थानस्थितः कुम्भकारोऽपि 'दूरदरतरघटघटनाय व्याभियते, तस्माद्विभुभगवान् । तथा 'नित्यकः' नित्यश्वासावेकश्चेति, यतो नित्योऽत एवैकः । अपच्युतानुत्पनस्थिरैकरूपं नित्यम् । भगवतो बनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षया कुतकसमातिः । स्वोत्पत्तावपेक्षितपरव्यापारो हि मावः कृतक इष्यते । अथ चेत् कश्चिजगत्कर्तारमपरममिदधाति स एवानुयुज्यतेसोऽपि नित्योऽनित्यो वा? नित्यश्चेदधिकृतेश्वरेण किमपरादम् ? अनित्यश्चेत् तस्याप्यन्येनोत्पादकान्तरेण भाव्यमनित्यत्वादेव,
"तस्याप्यन्येनेति नित्यानित्यवादविकल्पशिल्पशतस्वीकारे कल्पा. न्तेऽपिन जल्पपरिसमाप्तिः, तस्मानित्य एव भगवान् । अन्यथा
१ दूरतो घटघ ध । २ या छ । ३ यस्मात् भगवान् विभुः । जं। .५४°हि नि-ध।
१६ स्याद्वादमजयों श्रीमन्मल्लीपेणसूरयः-“अनित्यश्चेत्तस्याप्युत्पादकान्तरेण ' भाग्यम्, तस्याऽपि, नित्यानित्यत्वकल्पनायामनवस्थादौस्थ्यमिति ।" (पृ. २६ पुना.)
Page #60
--------------------------------------------------------------------------
________________
विवाठोका श्लोक १३]
२७ एकोऽद्वितीयो, "बहूनां हि जगत्कर्तृवस्वीकारे परस्परं पृथक् हवामान्यान्य(वि)सदृशमतिव्यापारतयैकैकपदार्थस्य विसरानिर्माणे सर्वमसमञ्जसमापयेतेति भगवानेक एवेति युक्तियुक 'नित्यैक' इति विशेषणम् । तथा ' सर्वज्ञ' इति, सर्वपदार्थानां सर्वविशेषज्ञाता । सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोग्यजगत्मसमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सामग्रीमीलनाऽक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा। सर्वज्ञश्च सन् सकलपाणिनां सम्मीलितसमुचितकारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्य वस्तु निर्मिमाणः स्वाजितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः केषां नाभिमतः ? तथा च तयूथ्याः
१८ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वधमेव वा।
अन्यो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ (११) इति ॥
१७ श्री स्याद्वादमञ्जरीकारः- 'बहूनां हि विश्वविधातृत्वस्वीकारे परस्परविमतिसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्व म)समबसमापद्यतेति ।" (पृ २५) तर्करहस्यदीपिकावृत्तावेवं पाठः-'बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक्पृथगन्यान्यविसदृशमतिव्यापृतत्वनैकैकपदार्थस्य पिसदृशनिर्माणे सर्बमसमजसमापद्यतेति ।" (पृ. २१)
१८ दृश्यत इदं पद्यमेवमेव स्याद्वादमाया पृ.२५.स्याद्वादरत्नाकरे त्वेवम"स्मृतिरपि- "अज्ञो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः । ईश्वग्प्रेरितो गच्छेत् स्वर्ग मा श्वभ्रमेव वा ॥” इति ।” (पृ. ४११, पुना) १ अझो पु।
Page #61
--------------------------------------------------------------------------
________________
[षड्दर्शनस० __ भूयोऽपि 'विशेषयन्नाह -- 'नित्यबुद्धिसमाश्रित' इति पाश्चतपुद्धिस्थानं, क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितमा मुख्यकर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति। ईदृग्गुणविशिष्टः शिवो नैयायिकमतेऽभ्युपगन्तव्यः ॥१३॥
अथ तत्त्वानि प्ररूपयन्नाहतत्त्वानि षोडशामुत्र, प्रमाणादीनि तद्यथा। प्रमाणं च प्रमेयं चर, संशयश्च३प्रयोजनम् ४॥१४॥ दृष्टान्तोऽप्यथए सिद्धान्तोऽ-वयवा स्तर्कट निर्णयो। वादो१० जल्पो११ वितण्डा च १२, हेत्वाभासा १३
श्छलानि च १४ ॥ १५ ॥ जातयो१५ निग्रहस्थाना१६-न्येषामेवं प्ररूपणा। अर्थोपलब्धिहेतुः स्यात्, प्रमाणं तच्चतुर्विधम् ॥१६॥
त्रिभिर्विशेषकम् ॥ व्याख्या-'अमुत्र' अस्मिन् प्रस्तुते नैयायिकमते पोटकतत्त्वानि 'प्रमाणादीनि' प्रमाणमभृतीनि 'तद्यथा' इति ... १ विशिष्टयन्नाह जं. । विशिषन्नाह पु. । २ °न्तोऽथ सिद्धान्तोऽवयवतर्कविनिर्णयाः। पु. । ३ °यवस्त जं.।
Page #62
--------------------------------------------------------------------------
________________
विद्याण्टीका प्रलो०१७] बालावबोधाय नामान्यप्याह-"प्रमाण १ प्रमेय २ संशय ३प्रयोजन ४ दृष्टान्त ५ सिद्धान्ताऽ-६ वयव ७ तर्क ८ 'निर्णय ९ वाद १० जल्प ११ वितण्डा १२ हेत्वाभास १३ छल १४ जाति १५ निग्रहस्थानानां १६ तत्त्वानां ज्ञानानिःश्रेयस सिद्धिरिति षोडश । 'एषामेवं प्ररूपणे ति तत्त्वानामेवममुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः । अथैकैकस्य स्वरूपमाह-तत्रादौ प्रमाणस्वरूपं प्रकटयनाइ-' अर्थोपलब्धिहेतुः प्रमाणं स्यात्' अर्थस्य पदार्थस्योपलब्धिः ज्ञानं तस्य हेतुः कारणं प्रमाणं स्यात् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्वात् सन्दिहानस्य संख्यामुपदिशन्नाह-'तचतुर्विधम् ' इति, तत् प्रमागं चतुर्भेदं ज्ञेयमिति ॥१४-१५-१६॥ प्रत्यक्षमनुमानं च, शाब्दमुपमया सह ।
व्याख्या--प्रमाणनामानि निगदसिद्धान्येव केवलनुपमया सहेत्युपमानं प्रमाणम् । अथ प्रत्यक्षानुमानस्वरूपमाहतंत्रेन्द्रियार्थसम्पर्को-त्पन्नमव्यभिचारकम् ॥१७॥
१९ पश्यत स्याद्वादमञ्जरी पृ६९तम इदं गौतमसूत्रम् १-१-१ ।
, 'विनिर्णय पु. । २ नं चोपमानं शाब्दिकं तथा। ध. । मूलस्थपाठस्तु 'ध'प्रती प्रत्यन्तरत्वेनादृतोऽस्ति । ३ तन्द्रियार्थसन्निकर्षोत्पत्र' जं. पु.।
Page #63
--------------------------------------------------------------------------
________________
[षड्दर्शवस. व्यवसायात्मकं ज्ञानं, व्यपदेशविवर्जितम् । प्रत्यक्षमितरन्मानं, तत्पूर्व त्रिविधं भवेत् ॥१८॥
व्याख्या-तत्र' प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृग् ? इति सम्बन्धः। विशेषणान्याह-'इन्द्रियार्थसम्पर्कोत्पन्नम्' इति, इन्द्रियं च अर्थश्चेति द्वन्द्वः, तयोः सन्निकर्षात् संयोगादुत्पन्नं जातम् , इन्द्रियं हि नकट्या पदार्थेन संयुज्यते, इन्द्रियार्थयोः संयोगाच शामभुत्वघले, यहुक्तम्
आत्मा सद्देति मनसा मन इन्द्रियेण,
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति,
यस्मिन्मनो बजति तत्र गतोऽयमात्मा ॥ (१२) तया'ऽव्यभिचारकं' ज्ञानान्तरेण नान्यथाभावि, शुकिशकले कलधौतबोधो हीन्द्रियार्थसनिकर्पोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारकं प्राथम् । तथा व्यवसायात्मक' व्यवहारसाधक,सज(निज)लधरणितले हि बहलशावलक्षावल्यामिन्द्रियार्थसाध्यिोद्वमपि जलज्ञानं तत्सदेशसभेऽपि स्नानपानाषगाहनादिव्यवहारा
1 °क्षमनुमानं तु, तत् थ.। मलस्थपाठः प्रत्यन्तरत्वेन 'घ' प्रत्यादर्श विद्यते । क्षमनुमानं च, तत् जं.। २ °सन्निकर्पोत्प जं. पु.। ३ अयोहि संयोध.। ४ 'चारिक ध.।
२. पथमिदं श्रीतर्करहस्यदीपिकाकृतापि समक्तारितम् । (२६)
Page #64
--------------------------------------------------------------------------
________________
विचाटीका ग्लो०१९] सापकत्वादप्रमाणम्, अतः सफलं व्यवसायात्मकमिति विशेषणम् । तथा 'व्यपदेशविवर्जितम्' इति, व्यपदेशः विपर्ययस्तेन रहितम्, तथा ह्याजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्य घपले भड्खे पीतज्ञानमुदेति, वद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्वसनिकर्पोत्पन्नमस्ति तथाप्यन्यवस्तुनोऽन्यथावबोधान्न तधयोतलक्षणं प्रत्यक्षम् । इति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्त्वा साम्पतमनुमानमाह 'इतरन्मानम्' इति, इतरद् अन्यन्मानम् अनुमानमुपदिशति, 'तद् ' अनुमानं 'पूर्व प्रथमं 'त्रिविधं" त्रिपकारं 'भवेत् 'जायेत । पूर्वमितिपदेनानुमानान्तर्भेदानन्त्यमाह । 'वत्पूर्व ' प्रत्यक्षपूर्व चेति श्लोकद्वयार्थः॥१७-१८ ॥
अनुमाननैविध्यमेवाहपूर्ववच्छेषवच्चैव, दृष्टं सामान्यतस्तथा । तत्राचं कारणात् कार्य-मनुमानमिहोदितम्॥१९॥
२१ तथा च गौतमसूत्रम्-"इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति " (१-१-४) ।
अत्र तर्करहस्यदीपिकाकृच्छ्रीमन्तो गुणरत्नसूरयः-"तत्रेति तेषु प्रमाणेषु प्रथमं प्रत्यक्षमुच्यते । अत्रास्येदमक्षपादप्रणीतं सूत्रम्-"इन्द्रियार्थसनिकत्पिनं सानमः, व्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम" (१-१-४) इति । इन्द्रियं चक्षुरादि मसापर्यन्तं तस्यार्थः परिच्छेच इन्द्रियार्थः, इन्द्रियविषयभूतोऽर्थों रूपादिर"
Page #65
--------------------------------------------------------------------------
________________
-
_ षड्दर्शनस० व्याख्या-पूर्ववत् शेषवत् सामान्यतो दृष्टं चेत्यनुमानत्रयम् । 'चः' समुच्चये, 'एव' इति पूरणार्थे, 'तथा' इति उपमदर्शने। 'तत्र' त्रिषु मध्ये आघमनुमानम् ' इह ' शास्त्रे'कारणात कार्यमुदितं ' कारणाद् मेघात् कार्य दृष्टिलक्षणं यतो ज्ञायते तत् कारजकार्य नामानुमानं कथितमित्यर्थः ॥१९॥
निदर्शनेन तमेवार्थ दृढयन्नाहयथा-रोलम्बगवलव्याल-तमालमलिनत्विषः ।
वृष्टिं व्यभिचरन्तीह, नैवम्प्रायाः पयोमुचः ॥२०॥ - व्याख्या-'यथा' इति दृष्टान्तकथनारम्भे 'रोलम्बाः'भ्रमराः, 'गवलं' माहिषं शृङ्गम्, 'व्यालाः' गजाः सर्पा वा, 'तमाला' वृक्षविशेषाः सर्वेऽप्यमी कृष्णपदार्थाः स्वभावतो ज्ञेयाः, द्वन्द्वः समासो बहुव्रीहिश्च । 'एवम्यायाः' एवंविधाः पयोमुच्च' मेघा वृष्टिं न व्यभिचरन्ति । 'एवम्माया' इत्युपलक्षणेनापरेऽपि दृष्टिहेतवोदयस्तदर्थाः" इति वचनात् , तेन सन्निकषः प्रत्यासत्तिरिन्द्रियस्य प्राप्ति सम्बन्ध इति यावत् । स च षोढाः। x x x | अथ निकर्षग्रहणमेवास्तु 'सग्रहणं व्यर्थ, न, 'संशब्दग्रहणस्य सन्निकर्षषट्कप्रतिपादनार्थत्वात् । xxx । ज्ञानसंग्रह सुखादिनिवृत्यर्थ, सुखादीनामज्ञानरूपत्वात् । x x । अव्यपदेश्यं नामकल्पनारहितं, नामकल्पनायां हि शाब्दं स्यात् । अव्यपदेश्यपदग्रहणाभावे हि, व्यपदेशःशब्दा, तेनेन्द्रियार्थसनिकर्षेण चोभाभ्यां यदुत्पादितं ज्ञानं तदप्यध्य, फलं स्यात्तनि. पृश्यर्थमव्यपदेशपदोपादानम्।xx । इन्द्रियजन्यस्य मरुमरीचिकासदकज्ञानस्य किशकले कलधौतबोधादेश्च निवृत्त्यर्थमव्यभिचारिपदोपादानम् । यदतम्मिस्तदुत्प.
Page #66
--------------------------------------------------------------------------
________________
विधा टीका श्लो. २१ ] भानतत्वादिषिशेश या, यदुक्तम् २२गम्भीरगर्जितारम्भ-निर्मिन्नगिरिगहराः।
रगतडिल्लतासङ्ग-पिशङ्गोत्तुङ्गविग्रहाः ॥ (१३) इत्यादयोऽपि दृष्टि न व्यमिचरन्ति ॥ २० ॥
२ शेषवन्नामधेयं द्वितीयमनुमानभेदमाह - कार्यात् कारणानुमानं, यच्च तच्छेषक्न्मतम् । तथाविधनदीपुरा-न्मेघो वृष्टो यथोपरि ॥ २१ ॥
व्याख्या-यच्च कार्यात् ' फलात् ' कारणानुमान 'फलोसचिहेतुपदार्थावगमनं तच्छेषपदनुमानं 'मतं' कथितं नैयायिकपासने, यथा तथाविधनदीपुरादुपरि मेघो पृष्टः तथाविध प्रवइत्सलिलसम्भारभरितो यो नदीपुर:-सरित्मवाहस्तस्मादुपरि बते तद्वयभिचारि ज्ञानम् , तद्वयवच्छेदेन तस्मिंस्तदिति ज्ञानमव्यभिचारि। व्यवसी. तेऽनेनेति व्यवसायो विशेष उच्यते, विशेषजनितं व्यवसायात्मकं, अथवा व्यवसायात्मक निश्चयात्मकम् । एतेन संशवज्ञानमनेकपदार्थालम्ब. नत्वादनिश्चयात्मकत्वाच्च प्रत्यक्षफलं न भवतीति ज्ञापितम् । x x। केचित्पुनरेवं व्यायक्षते-अव्यपदेश्यं व्यवसात्मिकमिति पदोन निर्विकल्पकसविकल्पकमेदेन प्रत्यक्षस्य द्ववियनाह, शेषाणि तु शानविशेषणानीति । " (षड्दर्शनसमुच्चये बृहद्वृत्ती मु. पृ. २२१ आत्मानन्दसभा )
१. भ्युनत्यादि ज. पु.। २२. पश्यतेदं प्रमाणमीमांसायाम् । (पृ. ६३ पुना ) । २३. “ कार्याकारणानुमानभेदमाह" इति प्रत्यन्तरे ।
Page #67
--------------------------------------------------------------------------
________________
[ षड्दर्शनसर शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेपवत् । अत्र कार्य नदीपूरः, कारणं च पर्वतोपरि मेघो दृष्ट इति । उक्तञ्च नैयायिकैः२ आवर्तवर्त्तनाशालि-विशालकलुषोदकः। कल्लोलविकटास्फाल स्फुटफैनछटाङ्कितः ॥ (१४) वहदहलशेवाल-फलशाड्बललकुलः ।
नदीपूरविशेषोऽपि, शक्यते न निवेदितुम् ॥ (१५) इति ॥ २१॥
तृतीयानुमानमाहयच्च सामान्यतो दृष्टं, तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्ति-र्यथा सूर्येऽपि सा तथा ॥२२॥'
व्याख्या-'चः' पुनरर्थे, यत् 'सामान्यतो दृष्टं' तद 'एवम् ' अमुना वक्ष्यमाणमकारेण, यथा-'पुंसि' पुरुषे देवदत्तादौ देशान्तरमाप्तिर्गतिपूर्विका एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वकमि
१. जलदाभि ध. । २. णं पर्व ध.।
२४. द इमे पद्ये प्रमाणमीमांसायां स्तः। (पृ. ६४, पुना ) एते न्याय. मजयो पृ १३० तमे वर्तेत इति स्याद्वादरत्नाकरे (पृ. ५९७, पुना) तृतीयो विभागः ।
३. त्फे इति स्याद्वादरत्नाकरे पृ. ५९७ ।
४. न च वेदि पु. 'ते न वे' इति स्याद्वादरत्नाकर पृ. ५९७ तमे प्रमाणमीमांसायां च पाठान्तरः । (पृ. ६४)।
Page #68
--------------------------------------------------------------------------
________________
विद्या० टीका ग्लो २३] त्ययः, यथोजयिन्याः प्रस्थितो देवदत्तो माहिष्मतीपुरि प्राप्ता, 'सूर्येऽपि सा तथे'ति-यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि गगने सञ्चरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बन.(न) गति सूचयति । एवं सामान्यतो दृष्टं नानुमान ज्ञेयमित्यर्थः।।२२॥
अथ क्रमायातमपि शब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्षा(क्ष्या)दावुपमानलक्षणमाहप्रसिद्धधर्मसाधा -दप्रसिद्धस्य साधनम् । उपमानं तदाख्यातं, यथा गौर्गवयस्तथा ॥ २३ ॥
२५. अनेन सूर्यस्य गतिममन्वाना अद्यतनीयाः पाश्चात्यभौगोलिकास्तदनुसारिणः पौर्वात्या अपि निराकृता वेदितव्याः । अत्र तर्करहस्यदीपिकावृत्तिः-"अत्र देशान्तरप्राप्तिशब्देन देशान्तरदर्शनं ज्ञेयम्, अन्यथा देशान्तरप्राप्तेर्गतिकार्यत्वेन शेषवतोऽनुमानादस्य भेदो न स्यात् । यद्यपि गगने सञ्चरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते तथाप्युदयाचलाकालान्तरेऽस्ताचलचूलिकादौ तदर्शनं गतिं गमयति । अथवा देशान्तरप्राप्तेतिकार्यत्वं लोको न प्रत्येतोतीदमुदाहरणं कार्यकारणभावाविवक्षया चोपन्यस्तम् । प्रयोगस्त्वेवम्-सूर्यत्य देशान्तरप्राप्तिर्गतिर्विका देशान्तरप्राप्तित्यादेवदत्तदेशान्तरप्राप्तिवत् ।” (पृ. २८) .
१. पेक्ष्योपमा ध. । २. द्धवस्तुसाध ध. । ३. नं समाख्यातं'.
Page #69
--------------------------------------------------------------------------
________________
[ षड्दर्शन व्याख्या दुपमानं प्रमाणम्, “आल्यात' कषित, यत्तदोनिस्वापिसम्बन्धात, यत्किश्चिद प्रसिद्धस्थ साधनम् ' महायमापस्वार्थस्य शापनं क्रियते, 'प्रसिद्धधर्मसापात् इति प्रसिद्धःआषालगोपालानाविदितो योऽसौ धर्म:-असाधारणं लक्षणं तस्व सापय-समामधर्मस्वं तत इति तदुपमानपाख्यातम् । दृष्टान्तमाह'यथा गौवयस्तया' इति, यया कश्चिदरण्यवासी मागरिकेण 'कोहग् गवयः ?' इति पृष्टः स च परिचितगोगषयलक्षमो नामरिकं माह-' यथा गौस्तथा मवयः,' खुरककुदलालसास्नादिमान्यादृशो गौस्तया जन्मसिद्धो गवयोऽपि तादृशो ज्ञेय इत्यर्थः। भत्र प्रसिद्धो गौस्तत्सापादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥ . उपमानं व्यावर्ण्य शाब्दप्रामाण्यमाह
शाब्दमाप्तोपदेशस्तु, मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहार्थ-बुद्धीन्द्रियसुखादि च ॥२४॥ '.. व्याख्या-'तु' पुनः 'आप्तोपदेशः शान्दम् ' बास इत्यषितर्यवादी हितश्चासः प्रत्ययितजनस्तस्य य उपदेशः-देवमावाक्यं तच्छाब्दम्-आगमप्रमाणं ज्ञेयमिति । एवमुक्तमाया 'मान'
१. 'मानं समाख्या ध । २६. भत्र गौतमसूत्रम्-" प्रसिद्धसाधोत्सायसीधनमुषमानम् । " (२ २-६ )
Page #70
--------------------------------------------------------------------------
________________
1
विद्या ठोका लो० २५
-३७
૨૭
प्रमाणं 'चतुर्विधं चतुःप्रकारं निष्ठितमित्यर्थः । अथ प्रमेयक्षणमाह 'प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि च ' इति । प्रमाणग्राह्योऽर्थः ममेयं, तुः पुनरर्थे, आत्मा च देहश्चेत्यादि द्वन्द्वः, आदिशब्देन शेषाणामपि पण्णां प्रमेयार्थानां सङ्ग्रहः । तथा च नैयायिक सूत्रम् - तच्च - आज - शरीर-इन्द्रिय-अर्थबुद्धि - मन:- वृत्ति-दोष - प्रेत्यभाव - रुल - दुःख - अपवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकर्तृत्वसवगतत्वादिधर्मैरात्मा प्रमीयते । एवं देहादयोऽपि प्रमेयतया ज्ञेयाः । अत्र तु ग्रन्थविस्तरभयान पश्चिताः, इतरग्रन्थेभ्योऽप सुज्ञेयत्वाच्चेति ॥ २४ ॥
१
3
संशयादिस्वरूपमाह - किमेतदिति सन्दिग्धः, प्रत्ययः संशयो मतः । प्रवर्त्तते यदर्थित्वात्, तत्तु साध्यं प्रयोजनम् ॥ २५॥
व्याख्या- दूरावळोकनेन पदार्थपरिच्छेदक विज्ञेयधर्मेषु संशयानः माह 'किमेतदिति एतत् कि स्थाणुर्वा पुरुषो वा ? इति बः ' सन्दिग्धः प्रत्यय: ' स' संशयो ' नाम-तत्रविशेषो 'मतः ' - सम्मतस्तच्छासन इति । प्रयोजनमाह - ' तत् तु ' तत् पुनः
૧
२७. गौतमसूत्रमिदम् १-१-९, पश्यतस्याद्वादमञ्जरी पृ. ३१ तम परिशिष्टसत्कं ७१ तनं च ग्रन्थसत्कम् । १. अपरन्थे । २. ह 'तु' पुनः तत् प्रयों ध. ।
Page #71
--------------------------------------------------------------------------
________________
[ षड्दशनस० 'प्रयोजनं' नाम तत्त्वं यत् किमित्याह-'अथित्वात्' पाणी 'साध्यं' कार्य प्रति वर्तते, प्रतीत्यध्याहार्यम्, न हि निष्फलः कार्यारम्म इति' अयित्वादु'क्तम् , एवं यत् प्रवर्त्तनं तत् प्रयोजनमित्यर्थः॥२५॥
दृष्टान्तस्तु भवेदेष, विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः, सर्वतन्त्रादिभेदतः ॥२६॥ _व्याख्या-'तु'पुनरेष दृष्टान्तो नाम तत्त्वं भवेत्, यत् किमिति'विवादविषयो न यः, यस्मिन्नुपन्यस्ते वचने वादगोचरोन भवति, 'इदमित्यं भवति न वेति' विवादो न भवतीत्यर्थः । तावच्चा न्वयव्यतिरेकप्रयुक्तोऽर्थः स्खलति यावन स्पष्टदृष्टान्तावष्टम्भः । उक्तं च
२८"तावदेव चलत्यर्थो, मन्तुर्विषयमागतः ।
यावन्नोत्तम्भनेनैव, दृष्टान्तेनावलम्ब्यते ॥” (१६) .. एष दृष्टान्तो ज्ञेयः। सिद्धान्तः पुनश्चतुर्भेदो भवेत्, कथमित्याह'सर्वतन्त्रादिभेदतः' इति, सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः।
आदिशब्दाद्भेदत्रयमिदं ज्ञेयं, यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति, अमी चत्वारः सिद्धान्तभेदाः। नाममात्रकथनमिदम्, विस्वरग्रन्थेभ्यस्तु विशेषार्थों ज्ञेयः ॥ २६ ।।
१. कयुक्तों ध. । २८. समवतारितं चेदं पद्यं तर्करहस्यदीपिकाघृत्तौ । (पृ. ३०) २. शेषो ज्ञेयः। ध.।
Page #72
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० २७-२८ ]
अवयवादितत्त्वत्रयस्वरूपमाहप्रतिज्ञाहेतुदृष्टान्तो-पनया निगमंस्तथा। अवयवाः पञ्च तर्कः, संशयोपरमे भवेत् ॥ २७॥ यथा काकादिसम्पातात्, स्थाणुना भाव्यमत्र हि। ऊर्च सन्देहतर्काभ्यां,प्रत्ययो निर्णयो मतः॥२८॥
युग्मम् ॥ व्याख्या-अवयवाः पञ्चति सम्बन्धः, पूर्वार्धमाह -तिहा हेतुईष्टान्त उपनयो निगमनं चेति पञ्चावयवाः। तत्र १ प्रतिज्ञापक्ष, कृशानुमानयं सानुमानित्यादि। २ हेतुलिङ्गवचनं, धूमवत्त्वादित्यादि। ३ दृष्टान्त उदाहरणवचनं, यो यो धृमवान् स स वह्निमान् यथा महानस इत्यादि । ४ उपनयो हेतोरुपसंहारकं वचनं, धूमवांश्चाय. मित्यादि । ५ निगमनं हेतूपदेशेन पुनः साध्यधर्मोपसंहरणं, तस्मा दह्निमानित्यादि पञ्चावयवस्वरूपनिरूपणमित्यवयवतत्त्वं ज्ञेयमिति । 'तर्कः संशयोपरमे भवेत् यथा काके 'त्यादि, दूरादृग्गोचरे स्पष्टप्रतिभालाभावात् किमयं स्थाणुर्वा पुरुषो वेति संशयस्तस्यो
१. त्वस्वरू' ध.। २. 'मनं तथा। ज पु । २९. गौतमसूत्रमिदं-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः "(१-१-३२) इति प्रमाण मीमांसायाम् । (पृ. ७६ पुना ) ५. पणम् अव ध.।
Page #73
--------------------------------------------------------------------------
________________
[ पड्दशनमा परमेऽभावे सति तर्कों भवेत्-तों नाम तत्त्वं स्यात् । कथमित्याह'यथे 'ति, दरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः सन्दिहानोऽवहितीभूय विमृशति 'काकादिसम्पालादा 'दिशब्दावल्ल्युत्सर्पणादया स्थाणुधर्मा ग्राह्याः, वायसप्रभृतिसम्बन्धादत्र स्थाणुगकीलकेन माव्यम्. पुरुषे हि शिरःकम्पनहस्तचालनादिभिया काकपातानुपपत्तेः, एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति । 'ऊर्ध्वमि'. त्यादि,पूर्वोक्तलक्षणाभ्यांसन्देहताभ्यामूर्ध्वमनन्तरं यः 'प्रत्ययः''स्थाणुरेवाय' 'पुरुष एवायं ' यः प्रतीतिविषयः स 'निर्णयः' निर्षयनामा तत्वविशेषो ज्ञेयः, यत्तदावर्थसम्बन्धादनुक्तावपि बेयौ ।। २७-२८॥
बादत्तच्चमाह-- आचार्यशिष्ययोः पक्ष-प्रतिपक्षपरिग्रहात् । यः कथाभ्यासहेतुःस्था-दसौ वाद उदाहृतः॥२९॥
व्याण्या-'असो वादः उदाहता' कथितस्तज्ज्ञैरिति । या किमित्याह-कथाभ्यासहेतुः,कथा प्रामाणिकी तस्या अभ्यासे हेतु:
३०. " कथा द्विविधा -वीतरागकथा विजिगीषुकथा च, यत्र वीतरागेण गुरुणा सह शिष्मस्तत्त्वनिर्णधार्थ साधनोपालम्भी करोति साबनं स्वपक्ष उपालम्भव पर पक्षेऽनुमानस्य दूषणं, सा वीतरागका वादसंज्ञयवोच्यते, वादं प्रतिपक्षस्थापनाहीनमपि कुर्यात् । प्रश्नद्वारेणैव यत्र विजिगीपुर्जिगीषुगा सह लाभपूजाख्यानिकामो अयपराजयार्थ प्रवर्तते, वीतरागो वा परानुग्रहार्थ ज्ञानाकुरसंरक्षणार्थ च प्रवर्तते, मा
Page #74
--------------------------------------------------------------------------
________________
विद्या टोका श्लो० ३०] कारणं, कयोः? आचार्यशिष्ययो,आचार्य:-गुरुरध्यापक, शिष्य अध्येता विनेय इति,कस्मात् ? पक्षप्रतिपक्षपरिग्रहात , पक्षः-पूर्वपक्षा प्रतिज्ञा दिसङ्ग्रहः, प्रतिपक्ष:-उत्तरपक्षः पूर्वपक्षवादिभयुक्तमविज्ञाविप्रतिपन्थिकोपन्यासपौढिः, तयोः परिग्रहात्-सङ्ग्रहादित्ययः । आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे-शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षखण्डयति, एवं निग्राहकजयपराजयछलनात्याधनपेक्षतयाऽभ्यासनिमिर्च पक्षपतिपक्षसङ्ग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो क्षेयः ॥ २९ ॥
अथैतद्विशेषमाहविजिगोषुकथायां तु, छलजात्यादिदूषणम् । स जल्पः सा वितण्डा तु, या प्रतिपक्षविवर्जिता॥३०॥
व्याख्या-'स जल्द' इति सम्बन्धः। यत्तु 'विलिगोषुकथायां' विजयाभिलाषिवादिप्रतिकादिप्रारब्धप्रमाणोपन्यासगोष्ठयां सत्या 'छलजात्यादिदूषणं, ' छलं त्रिप्रकारं-वाक्छलं १,सामान्यच्छल २, उपचारछलं ३, चेति, जातयश्चतुर्विंशतिभेदाः, आदिशब्दानिचतुरङ्गा-बादिप्रतिवादिसभापतिप्राश्नकाङ्गा, विजिगीषुकथा जल्पवितण्डासंज्ञोक्ते' ति तर्करहस्यदीपिकावृत्तौ । (पृ. ३१) १. क्षि पु.। २. ग्रहेण पु.। ३. अथ तद्विशे' ध। ४. 'गोषोः क° ध.।
Page #75
--------------------------------------------------------------------------
________________
[ षड्दर्शनस०
ग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं - परोपन्यस्तपक्षादेर्दूषणजालमुत्पाट्य निराकरणम् । अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैः परप्रयोगस्य दूषणोत्पादनम्, तथा चोक्तन
3 दुः शिक्षितकुतकोश- लेशवाचालिताननाः ।
४२
शक्याः किमन्यथा जेतुं वितण्डाटोप पण्डिताः ॥ ( १७ ) गतानुगतिको लोकः, कुमार्गं तत्प्रतारितः ।
ર
३२
"
मार्गादिति छलादीनि प्राह कारुणिको मुनिः ॥ (१८) इति । सङ्कटे प्रस्तावे च सति छलादिभिरपि स्वपक्षस्थापनमनुमतम्, परविजये हि धर्मध्वंसादिदोषसम्भवस्तस्माद्वरं छलादिभिरपि जयः । ' सा वितण्डा तु वा प्रतिपक्षविवर्जिता ' इति सा पुनर्वितण्डा या, किं ? विजिगीषुकथैव प्रतिपक्षविवर्जिता, वादिप्रयुक्तपक्षमति - रोधकः प्रतिवाद्युपन्यासः प्रतिपक्षस्तेन ' विवर्जिता ' रहितेति प्रतिपक्षसाधनाहीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत् किञ्चिद्वादेन परोक्तमेव दूषयतीत्यर्थः ॥ ३० ॥
३१. ' न्यायमञ्जरी पृ. ११' इति सूचितं स्याद्वादमञ्जर्यां पृ. ६० प्रस्तावनासत्कम् । इमे पद्ये प्रमाणमीमांसायां (पृ. ९२ ) तर्करहस्यदोपि - कायामपि (पृ. ३२ / १ वर्त्तते । १. पमण्डिताः ॥ ध. । तर्करहस्यदापिकायामप्येवं पाठः, पृ. ३२/१ । स्याद्वादमञ्जर्यामप्येवं पाठः, पृ. ६९ ( पुना ) । ३२. मा गादि 'ति प्रमाणमीमांसायाम् । (पृ. ९२ ) एवं च स्याद्वाद - मञ्जर्यामपि पृ. ६९ । २ कारणिको जं. पु. ।
6
Page #76
--------------------------------------------------------------------------
________________
3
विद्या टीका श्लो० ३१ ]
हेत्वाभासा असिद्धाद्या - छलं कूपो नवोदकः । जातयो दूषणाभासाः, पक्षादिर्दूष्यते न यैः ॥ ३१ ॥
33
व्याख्या - हेत्वाभासा ज्ञेया इति, के ते ? इत्याह-' असि - द्वाद्याः, ' असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाः
,
पश्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः १, विपक्षे सन् सपक्षे चासन् विरुद्धः २, पक्षत्रयवृत्तिरनैकान्तिकः ३, प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः ४, विशेषाग्रहणं हेतुत्वेन प्रयुज्यमानं प्रकरणसमः ५ | उदाहरणानि स्वयमभ्यूद्यानि । ' छलं कूपो नवोदकः ' इति, परोपन्यस्तवादे स्वाभिमतार्थान्तरकल्पनया वचनविघातश्छलम्, कथमित्याह - वादिनां कूपो नवोदक' इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे कृते छलवादी नव सङख्यामारोप्य दूषयति 'कुत एक एव कूपो नवसङ्ख्योदकः ?' इति वाक्छलम् । प्रस्तावगतत्वेन शेषछलद्वयमप्याह-सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यछलं, यथा- ' अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न ' इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति सम्भवति
""
३३. अत्र गौतमसूत्रम् - " सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालात।ता हेत्वाभासाः । ( १ - २ - ४ ) इति प्रमाणमीमांसाप्रस्तावना १. त एतत्कूपो ध. ।
पृ ४. पुना ।
Page #77
--------------------------------------------------------------------------
________________
[ षड्दर्शन-ला ब्राह्मणे विद्याचरणसंपदिति, तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वनभियुङ्क्ते 'यदि ब्राह्मण विद्याचरणसंपद्भवति व्रात्येऽपि सा भवेत् , व्रात्योऽपि ब्राह्मण एवेति। औपचारिके प्रयोगे मुख्येन प्रतिषेधेन प्रत्यवस्थानमुपचारछलं, यथा-मञ्चार क्रोशन्ती'त्युक्ते परः प्रत्यवतिष्ठते-कथमचेतना मश्चाः क्रोशन्ति ? मश्चस्थास्तु पुरुषाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति । 'जातय' इत्यादि, 'दूषणाभासाः' जातयः, अदूषणान्यपि क्षणपदाभासन्त इति दृषणाभासाः, 'यैः' किं ? 'पक्षादिन दृष्यते,' आभासमानत्वान्न पक्षदोषमुद्भावयितुं शक्यते, केवळ सम्यग्धेतौ हेत्वाभासे वा वादिना प्रयुक्ते झगिति तदोषवत्त्वापतिभासे हेतुपतिबिम्बनमायं किमपि मत्यवस्थान जातिः। सा चतुर्विअतिभेदा साधयादिमत्यवस्थानभेदेन, यथा-साधर्म्य १ वैधर्म्य २-उत्कर्ष ३-अपकर्ष ४-वर्ण्य ५-अवर्ण्य ६-विकल्प ७-साध्य ८-पाति ९-अमाप्ति १०-प्रसङ्ग ११-प्रतिदृष्टान्त १२-अनुत्पचि १३-संशय १४-प्रकरण १५-अहेतु १६--अर्थापत्ति १७-अविशेष
. . बायः-संस्कारवर्जितो द्विजः" घटिप्पणी । २. वानवमासे ध. । तद्दोषत्वाप्रतिभाले इति तर्करहस्यदीपिकाख्य बत्तो पृ. ३३/१ । स्याद्वादमअर्यां (पृ. ७२) प्रमाणमीमांसायां (पृ. ४५) च 'तद्दोगतत्त्वाप्रतिभासे' इति पाठः।
Page #78
--------------------------------------------------------------------------
________________
विचा० टीका ग्लो० ३१ ] १८-उपपत्ति १९ उपलब्धि २०-अनुपलब्धि २१-नित्व २२-अनित्य २३ कार्यसमा: २४ । तत्र सापण प्रत्यवस्थान साधयंसमाजातिभवति, 'अनित्यः शब्दः कृतकलात् घटवदि 'ति प्रयोगे कृते सापयेप्रयोगेणैव प्रत्यवस्थानं-'नित्यः शब्दो निरवयवत्वादाकाशवत्, न चास्ति विशेषहेतुर्घटसाधात् कुतकत्वादनित्यः शब्दो न पुनराकाशसाधानिरवयवत्यानित्य इति' १।।
वैध]ण प्रत्यवस्थानं वैधर्म्यसमाजातिर्मवति, अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्रैव प्रयागेस एवं प्रति हेतुधाण प्रयुज्यतेनित्यः शब्दो निरवयवत्वात् , अनित्यं हि सावयवं दृष्टं घटादीनि, न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दी न पुनस्तद्वैधानिरवयवत्वानित्य इति' २।
उक्तर्षांपकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापर्षसमे जाती भवतः, तत्रैव प्रयोगे दृष्टान्तधर्म किञ्चित्साध्यमिण्यापादपत्कर्षसमा जाति प्रयुक्ते-'यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूतोऽपि मवेत्, न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोवर्षमापादयति ३।
१. व हेतु ध । २. "नित्य इति २ । ध. । ३. ततॊ भवेत् ध ।
Page #79
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० अपकर्षस्तु-घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोऽपि मवेत् ,नो चेद् घटवदनित्योऽपि माभूदित शब्दे श्रावणधर्ममपकर्षति ४।.
वर्ध्यावाभ्यां प्रत्यवस्थानं वर्ध्यावय॑समे जाती भवतः, ख्यापनीयो वय॑स्तद्विपरीतोऽवयंस्तावेतौ वावण्यौं साध्यदृष्टान्तघमौं विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते, 'यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग् घटधर्मों, यादृग् घटधर्मों न तादृक शब्दधर्म इति, साध्यधर्मदृष्टान्तधौं हि तुल्यौ कर्त्तव्यौ, अत्र तु विपर्यासः, यतो यादृग् घटधर्मः कृतकत्वादिर्न तादृक् शब्दधर्मः, घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वं शब्दस्य हि वाल्वोष्ठादिव्यापारजन्यमिति' ५-६।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः, यथा 'कृतकं किश्चिन्मृदु दृष्टं राङ्कपशव्यादिकं, किञ्चित् कठिनं कुठारादि, एवं कुतकं किश्चिदनित्यं भविष्यति घटादिकं, किश्चिनित्यं शब्दादीति' ७। ___ साध्यसाम्यपादनेन प्रत्यवस्थानं साध्यसमा जातिः, यया
१. “राङ्कवं मृगरोमजम्" ध टिप्पणी । २. °साधापाद ध । ३. तिर्भवतिय(यथा पु.।
Page #80
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ३१ ]
'कृतकः यदि यथा घटस्तथा शब्दः प्राप्तः तर्हि यथा शब्दस्तथा घट इति, शब्दच साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात्, न चेदेवं तथापि वैलक्षण्यात् सुतरामदृष्टान्त' इति ८ ।
४७
प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती, यथा - ' यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत् किं माप्य साधयत्यप्राप्य वा ? प्राप्य चेद् द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति द्वयोश्च सत्वात् किं कस्य साध्यं साधनं वा ? अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्कादि ति ९-१० ।
अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः, यथा - 'यद्यनित्यत्वे कृतकत्वं साधनं, कृतकत्व इदानीं किं साधनं, तत्साधने किं साधनमिति ११ ।
प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्ते समा जातिः, यथा 'S नित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवदि ' त्युक्ते जातिवाद्याह' - यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाश - नित्यमपि प्रयत्नानन्तरीयकं दृष्टम्, कूपखननप्रयत्नानन्तरमुपलम्भादिति, न चेदमनैकान्तिकत्वोद्भावनं, भङ्गयन्तरेण प्रत्यवस्थानात् १२ ॥
अनुत्पच्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः, यथा - 'अनुत्पन्ने
Page #81
--------------------------------------------------------------------------
________________
と
[ षड्दर्शनस
शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्त्तते ? सदेव हेत्वभावादसि
१
द्धिरनित्यत्वस्ये 'ति १३ ।
साधर्म्यसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सेव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति, यथा-' किं घटसाधर्म्यात् कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशसाधर्म्यान्निरवयवत्वान्नित्यः ? ' इति १४ ।
द्वितीयपक्षोत्थापनबुद्धचा प्रयुज्यमाना सैव साधर्म्यसमा बैधयसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे ' नित्यः शब्दः श्रावणत्वाच्छन्दत्ववदिति वनमकारभेदमात्रे सति नामत्वं दृष्टव्यम् १५ ।
૩૪
त्रैकाल्यानुपपत्या हेतोः प्रत्यवस्थान महेतुसमा जातिः, यथा - ' हेतुः साधनं, तत्साध्यात् पूर्वं पश्चात् सह वा भवेत् ? यदि पूर्वमंसति साध्ये तत् कस्य साधनं ? अथ पश्चात् साधनं, पूर्व तहिं साध्यं तस्मिव पूर्वसिद्धे किं साधनेन ? अथ युगपत् साध्यसाधने
१. त्यस्येति ध. ।
३४ अत्र गौतमसूत्र - " त्रैकाल्यासिद्धे दे तोर हेतु समः ।।५-१-१८।। इति स्याद्वादमरी प्रस्तावना, ( पृ ३२ ) । “काल्यानुपपत्त्या हेतोः प्रत्यवस्थानं हेतु. खामा जाति ”-रित्येवं प्रोक्तं बृहदवृत्तौ । ( पृ. ३४/१ ) परं नैतच्छुद्धं प्रतिभाति । प्रमाणमीमांसायामपि (पृ. ८८ ) " अहेतुसमा जातिः " प्रोक्ता ।
29
Page #82
--------------------------------------------------------------------------
________________
विद्या० टोका श्लो० ३१ ]
सहिं तयोः सव्येतर गोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति १६ ।
अर्थापत्या प्रत्यवस्थानमर्थापत्तिसमा जातिः, ' यद्य नित्यसाधयत् कृतकत्वादनित्यः शब्दोऽर्थादापद्यते नित्यसाधर्म्यान्नित्य इति, अस्ति चास्य नित्येनाकाशादिना साधर्म्य निरवयवत्वमित्युद्भाareकारभेद एवायमिति १७ ।
४९
अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः, यथा - 'यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते तर्हि समानधर्मयोगाचयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत' इति १८ ।
उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः, यथा-'यदि कृतकत्वोपपत्या शब्दस्यानित्यत्वं निरवयवोपपत्त्या नित्यत्वमपि कस्मान्न भवति ? पक्षद्वयोपपयाऽनध्यवसाय पर्यवसानत्वं विवक्षितमि' त्युद्भावनप्रकारमेद एवायम् १९ ।
- उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः, यथा 'ऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि' ति प्रयुक्ते प्रत्यवतिष्ठते - 'न खलु मयत्नानन्तtयकत्वमनित्यत्वे साधनम्, साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवे 'ति २० ।
१. नित्ये साधनं हि जं. पु. ।
Page #83
--------------------------------------------------------------------------
________________
__ [ षड्दर्शन - अनुपलध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः, यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी-'नप्रयत्नकार्यः शब्दः, मागुच्चारणादस्त्येवासावावरणयोगात्तु नोपलभ्यते, 'आवरणानुपलम्भेऽप्यनुपळम्भान्नास्त्येव शब्द' इति चेत् , नावरणानुपलम्मेऽप्यनुपलम्भसद्भावात् , आवरणानुपलब्धेश्चानुपलम्भादभावा, वंदभावे चावरणोपलब्धे वा भवति, ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य मागुच्चारणादग्रहणमिति प्रयलकार्याभावान्नित्यः शब्द'इति २१ ।। साध्यधर्म्य(म)नित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्य
१. तद्भावे ध.।
३५ किश्चित्स्पष्टावबोधार्थ लिख्यतेऽत्र वृहद्वृत्तीयस्थलम्• अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । तत्रैव प्रयत्नानन्तरीयकत्वे हेतावुपन्यस्ते सत्याह जातिवादी-न प्रयत्नानन्तरीयक: कार्यः शब्दः, प्रागुच्चारणादस्त्येवासौ, भावरणयोगातु नोपलभ्यते । 'आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येवोच्चारणाप्राकशब्द' इति चेत् ? न, भत्र हि याऽनुपलब्धि सा स्वात्मनि वर्त्तते न वा ? वर्तते चेत्तदा यत्रावरणेऽनुपलब्धिर्वर्तते तस्यावरणस्य यथानुपलम्भस्तथाऽवरणानुपलब्धेरप्यनुसलम्भः स्यात् , भावरणानुपलब्धेश्चानुपलम्मादभावो भवेत् . तदभावे चाचरणोफ्लन्धे वो भवति, तत्तथा मृदन्तरितमूलकोलकादिवदावरणोपल-िधकृतमेव शब्दस्य प्रागुच्चारणादग्रहणम्, अयानुपलब्धिः स्वात्मनि न वर्तते चेत् तद्यनुपलब्धिः स्वरूणापि नास्ति, तथाप्यनुपलब्धेरभाव उपलब्धिकास्ततोऽपि शब्दस्य प्रागुच्चारणादप्यस्तित्वं स्यादिति द्वेधापि प्रयत्नकार्यत्वाभावाहित्यः शब्द ' इति" २१ (पृ. ३४)
Page #84
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ३१ ]
समा जातिः, यथा 'ऽनित्यः शब्द ' इति प्रविज्ञाते जातिवादी. विकल्पयति-' येयमनित्यता शब्द त्योच्यते सा किमनित्या नित्या afa ? यद्यनित्या वदियमवश्यमपायिनीत्यनित्यताया अपायान्नित्यः शब्दः, अथानित्यता नित्यैव तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रयभूतः शब्दोऽपि नित्य एव भवेत्, तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि नित्यः शब्द ' इति २२ ॥
एवं सर्वभावाऽनित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः, यथा-' घटसाधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते तदवटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात्, अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्माभूदि त्यनित्यत्वमात्रापादनपूर्वकविशेषोद्भावनाच्चाविशेषसमाता भिन्नेयं जातिः २३ ।
•
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः, यथा' ऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि' त्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टं, किञ्चिदसदेव तेन जन्यते यथा घटादिकं, किञ्चित् सदेवावरणव्युदासादिनाऽभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन शब्दो व्यज्यते जन्यते वेति संशय ' इति संशयापादनप्रकारभेदाच्च संशयसमातः १. ते घटादिक किञ्चिद्वेति स जं. ।
Page #85
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० कार्यसमा जातिभिंधते २४।
तदेवसद्भावनविषयविकल्पभेदेन जातीनामानन्त्ये(प्य) सङ्कीर्णोदाहरणविवक्षया चतुर्विशतिजातिभेदा एते दर्शिता इति ॥ ३१॥
दूषणाभासानुक्त्वा निग्रहस्थानान्याहनिग्रहस्थानमाख्यातं, परो येन निगृह्यते । प्रतिज्ञाहानिसन्न्यासविरोधादिविभेदंवत् ॥ ३२ ॥
व्याख्या-येन केनचिद् द्रव्येण 'परः' विपक्षो निगृह्यतेपरवादी वचननिग्रहे पात्यते तन्निग्रहस्थानम् 'आख्यातं' कथितमिति । कतिचिद्भेदानेव नामतो निर्दिशन्नाह-'प्रतिज्ञाहानिसन्यासविरोधादिविभेदवत्,' हानि-सन्न्यास-विरोधाः प्रतिज्ञाशब्देन सम्बन्ध्यन्ते । आदिशब्देन शेषानपि भेदान्परामशति । एतद्दूषणजालमुत्पाधते येन तन्निग्रहस्थानम् ।। . ३६. एतत्समग्रं चतुर्विंशतिजातिमेदस्थलं यथाऽस्मिन्ग्रन्थ आलिखितं तथा प्रमाणमीमांसासूत्र २-१-२९ तमोपरि वृत्त्या सह संपूर्ण मीलति । (पश्यत पृ. ५)। बृहवृत्तीयस्थलं चैतदीयेन सहेति । .
१. स्थानमाह ध.। २. 'दतः ध. । बृहद्वृत्तावप्येवं पाठः । (घ ३५)। .. "प्रकारेण" धटिप्पणी। ४. यत्तन्नि ।
Page #86
--------------------------------------------------------------------------
________________
५३
३७
यदुक्तम्- “ विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । तत्र विप्रतिपत्तिः साधनामा से साधन बुद्धिषणाभासे च दूषणबुद्धिरिति, मप्रतिपत्तिः साधनस्यादूषणं दूषणस्य चानुद्धरणम् । तच्च निग्रहस्थानं द्वाविंशतिभेदम्, तद्यथा - प्रतिज्ञाहानिः १, प्रतिज्ञान्तरं २, प्रतिज्ञाविरोधः ३, प्रतिज्ञासन्न्यासः ४, हेत्वन्तरम् ५, अर्थान्तरम् ६, निरर्थ - कम् ७, अविज्ञातार्थम् ८, अपार्थकम् ९, अमाप्तकालं १०, न्यूनम् ११, अधिकम् १२, पुनरुक्तम् १३, अननुभाषणम् १४, अज्ञानम् १५, अप्रतिभा १६, विक्षेपः १७, मतानुज्ञा १८, पर्यनुयोज्योपेक्षणं १९, निरनुयोज्यानुयोगः २०, अपसिद्धान्तः २१, हेत्वाभासव २२ । तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः 'प्रतिज्ञाहानि' नमनिग्रहस्थानं भवति, यथा- 'ऽनित्यः शब्द ऐन्द्रियकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण 'सामान्यमैन्द्रियक (त्व) मपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते यद्येवं ब्रयात् 'सामान्यवद् घटोऽपि नित्यो भवति' स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां जह्यात् १ |
विद्या० टीका श्लो० ३२ ]
परिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साध'नीयमभिदधतः 'प्रतिज्ञान्तरं' नाम निग्रहस्थानं भवति, ' अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्यभिचारे नोदिते ३७. गौतमसूत्रमिदं १-२ - १९ । इति स्याद्वादमञ्जरी प्रस्तावना पृ ३१ ॥
Page #87
--------------------------------------------------------------------------
________________
५४
[ षड्दर्शनस यदि बया'धुक्तं सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति सोऽयमनित्यः शब्द ' इति पूर्व प्रतिज्ञातः प्रतिज्ञान्तर'मसर्वगतः शब्द' इति प्रतिज्ञान्तरेण निगृहीतो भवति २ । - मतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधो' नाम निग्रहस्थानं भवति, यथा-गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं प्रतिज्ञाहेत्वोविरोधो, यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योान्तरस्यानुपलब्धिः? अथ रूपादिभ्योान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति ? उदयं प्रतिज्ञाविरुद्धामिधानात् पराजीयते ३। . पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निनुवानस्य ' प्रतिज्ञासन्न्यासो' नाम निग्रहस्थानं भवति, यथाऽनित्या शब्द ऐन्द्रियकत्वादि'त्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात्-'क एवमाहानित्यः शब्द' इति प्रतिज्ञासन्न्यासात् पराजितो भवतीति ४ । ___अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो 'हेत्वन्तरं' नाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगेतथैव सामान्यस्य व्यभिचारेण दूषिते 'जातिमत्त्वे सती'त्यादिविशेष(ण)मुपाददानो हेत्वन्तरेण निगृहीतो भवति ५।
१. 'रोधे प्र ध।
Page #88
--------------------------------------------------------------------------
________________
विचार टीका श्लो० ३२
१
प्रकृतादर्थादर्थान्तरं बढ़ी देनौ ) परिक्रममिक्यतो 'योन्तरं ' नाम निग्रहस्थानं भवति, हेतु:, हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदं, पदं च नामतद्धितनिपातोपसर्गा ' इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति ६ ।
"Gus fuerit.
S
अभिधेयरहितवर्णानुपूर्वी प्रयोगमात्रं 'निरर्थकं ' नाम निग्रइस्थानं भवति, यथाऽनित्यः शब्दः कचटतपानां गजडदबत्वाद् घधभवदि' त्येतदपि सर्वथार्थशून्यत्वान्निग्रहाय कल्पेत साध्यानुपयोगाद्वा ७ ।
यत्साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि पर्षत्प्रतिवादिभ्यां बोद्धुं न शक्यते त' दविज्ञातार्थ' नाम निग्रहस्थानं भवति ८ ।
पूर्वापरासङ्घतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थ 'मपार्थक' नाम निब्रहस्थानं भवति, यथा-दश दाडिमानि षडपूपा इत्यादि ९ ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लंघ्यावयत्रविपर्यासेव प्रयुज्यमानमनुमानवाक्य' ममाप्तकालं ' नाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमाने क्रमस्याप्यनवगमात् १०।
३८
१. तार्थादव । २. षडष्ट पूपा ध. ।
३८.
“ क्रमस्याप्यङ्गत्वात् ” इति प्रमाणमीमांसायाम् । (पृ. १०० )
Page #89
--------------------------------------------------------------------------
________________
- [षड्दर्शन पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन होनं 'न्यून ' नाम निग्रहस्थानं भवति, साधनाभावे साध्यसिद्धरभावासतिज्ञादीनां पञ्चानामपि साधनत्वादिति ११।
एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकं ' नाम निग्रहस्थानं भवति १२।
शब्दार्थयोः पुनर्वचनं 'पुनरुक्तं'नाम निग्रहस्थानं भवति, अन्यत्रानुवादात् । शब्दपुनरुक्तं नाम यत्र स एव शब्दः पुनरुच्चार्यते, यथाऽनित्यः शब्दोऽनित्यः शब्द' इति, अर्थपुनरुक्तं तु यत्र सोऽर्थः प्रथममन्येन शब्देनोच्चार्यते पुनः पर्यायान्तरेणोच्यते, यया'नित्यः शब्दो विनाशी ध्वनि' रिति ।अनुवादे तु पौनरुक्त्यमदोषो, यथा-हेतु(तूप)देशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति १३ ।
पर्षदा विदितस्य वादि(ना) निरभिहितस्यापि यदप्रत्युच्चार तदननुभाषणं' नाम निग्रहस्थानं भवति १४ ।।
पर्पदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं त'दज्ञानं' नाम निग्रहस्थानं भवति । अविदितोत्तरविषयो हि को .. ३९. “शब्देनोक्तः,” इति प्रमाणमीमांसायाम् । (पृ १०१)।
१. तुप्रदेशात् जं.। गौतमसूत्रमिद-" हेत्वपदेशात्प्रतिज्ञायाः पुनर्ववनं. निगमनम् " १-१-३९ इति प्रमाणमीमांसायाम् । (पृ. १०१)।
४०. 'किमुत्तरं' प्र० । बृहवृत्तौ (पृ. ३७/१) क्योत्तर' प्र. मो. (५. १०३)
Page #90
--------------------------------------------------------------------------
________________
विधा टीका प्रलो० ३२] नामोत्तरं ब्रूयात् ? न चाननुभाषणमेवेदं, ज्ञातेऽपि वस्तुन्यनुमाषभासामर्थ्यदर्शनात् १५॥ . परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराऽप्रतिपत्तिरपतिमा' नाम निग्रहस्थानं भवति १६ । . कार्यव्यासङ्गात् कथाविच्छेदो 'विक्षेपो' नाम निग्रहस्थानं भवति, सिसाधयिषितस्यार्थस्याशक्यसाधनतामवसाय कथां विच्छिनत्ति- इदं मे करणीयं परिहीयते, "पीनसेन कण्ठ उपरुद्ध ' इत्याचभिधाय कथां (वि)च्छिन्दन् विक्षेपेण पराजीयते १७ । .. स्वपक्षे परापादितदोषमनुढ़त्य तमेव परपक्षे प्रतीपमापादायतो ‘मतानुज्ञा' नाम निग्रहस्थानं भवति, 'चौरो भवान् पुरुपत्वात् प्रसिद्धचौरवदि'त्युक्ते 'भवानपि चौरः पुरुषत्वादिति ब्रुवन्नात्मनः परापादितचौरत्वदोषमभ्युपगतवान् भवतीति मताजुजया निगृह्यते १८ । .. निग्रहमाप्तस्याऽनिग्रहः 'पर्यनुयोज्योपेक्षणं' नाम निग्रहस्थान भवति, पर्यनुयोज्यो नाम निग्रहोपपत्त्याऽवश्यं नोदनीय 'इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसी'त्येवं वचनीयस्तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते १९ । ... ___ अनिग्रहस्थाने निग्रहस्थानानुयोगाद्' निरनुयोज्यानुयोगो . ४१. “पीनसो रोगविशेष" इति प्र मी. टिप्पणी (पृ. १०३)।
Page #91
--------------------------------------------------------------------------
________________
[ षड्दर्शनस नाम निग्रहस्थानं भवति, उपपन्नवादिनमप्रमादिनमनिग्रहाईयषि निगृहीतोऽसीति यो ब्रूयात् स एवाभूतदोषोद्भावनाद् निरखते २०॥ - सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तो नाम निग्रहस्थानं भवति, यः प्रथमं किञ्चित् सिद्धान्तमभ्युपगम्य कयामुपक्रमते तत्र च सिसाधयिषितार्थसाधनाय परोपलम्भाय वा सिद्धान्तविरुद्धमभिधत्ते, सोऽपसिद्धान्तेन निगृह्यते २ २१ ।
हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो 'हेत्वाभास'नाम निग्रहस्थानम् २२ । . इति भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति ॥ ३२ ॥ - अयोपसंहरनाहनैयायिकमतस्यैवं, समाप्तः कथितोऽधुना।
व्याख्या-' एवम् ' इत्यम्प्रकारतया 'नैयायिकमतस्य' जैवशासनस्य 'समासः' संक्षेपोऽधुना ‘कथितः' निवेदित:
१. °भ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तेन निगृह्यते २१ । घ. ।
४२. "यथा मीमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गसाधनमित्याह, ‘कयं पुन-। रमिहोत्रक्रिया ध्वस्ता सती स्वर्गस्य साधिका भवती'त्यनुयुक्तः प्राह-मनमा क्रिययाऽऽराधितो महेश्वरः फलं ददाति राजादिवदि ति तस्य मीमांसानभिमतेश्वरस्वीकारादपसिद्धान्तो नाम निग्रहस्थानं भवती' त्यधिकं बृहदवृत्तौ (पृ. ३७)।
२. इत्यर्थः । अथों ध.। ३. स्यैष समासः कथितोऽअसा। ध ।
-
Page #92
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ३३ ] साम्पतमेव निष्ठित इत्यथः ।
४३. प्रासङ्गिकमधिकं किञ्चिदत्रापि निरुप्यते बृहदृत्तितः, तथाहि" अथ नैयायिकानां योगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते-ते च दण्डधराः प्रौढकौपीनपरिधानाः कम्बलिकाप्रावृता जटाधारिणो भस्मोद्धलनपरा यज्ञोपवीतिनो जलाधारपात्रकरा नोरसाहाराः प्रायो वनवासिनो द्रो(दो)मले तुम्बर्क बिभ्राणाः कन्दमूलफलाशिन आतिथ्यकर्मनिरताः सस्त्रीका निःस्त्रीकाश्च, निःस्त्रीकास्तेषूत्तमाः, ते च पञ्चाग्निसाधनपराः करे जटादौ च प्राणलिङ्गधराश्चापि भवन्ति, उत्तमां संयमावस्थां प्राप्तास्तु नग्ना भ्रमन्ति । एते प्रातर्दन्तपादादिशौचं विधाय शिवं ध्यायन्तो भरमनाङ्ग त्रिस्त्रिः स्पृशन्ति, यजमानो वन्दमानः कृताञ्जलिर्वक्ति 'ओं नमः शिवाय ' इति, गुरुस्तथैव ' शिवाय नमः' इति प्रतिवक्ति । ते च संसद्येवं वदन्ति-" शैवी दाक्षां द्वादशाब्दी सेवित्या योऽपि मुश्चति । दासो दासोऽपि भवति सोऽपि निर्वाणमृच्छति ॥” तेषामीश्वरसे देवः सर्वज्ञः सृष्टिसंहारादिकृत् , तस्य चाष्टादशावतारा अमी-नकुली(श)१, [ शोष्य ] कौशिकः २, गायः ३, मैत्र्यः ४, [अ]* कौरुषः ५, ईशानः ६, पारग्नयः ७, कपिलाण्डः ८, मनुष्यकः ९,(अपर )अकुशिकः १०, पत्रिः ११, पिङ्गलः ( लाक्षः ) १२, पुष्पकः १३, बृहदा (चार्यः १५, अगस्तिः १५, संतानः १६, शशीकरः १७, विद्यागुरुश्च १८, एते तेषां
: पश्यत राजशे. ष स. पू. ८ मम्।।
+ “ नकुलीशोऽथ कौशिकः" इति रा. प. स. प्येवं पाठः । (पृ. १) *" कौरुषः" इति पाठः । (पृ. ९) अपरकुशिकः," " पिङ्गलाक्षः"B" बृहदाचार्यः" (पृ. ९)
Page #93
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० तीर्थेषाः पूजनीयाः । तेषां सर्वतीर्थेषु भरटा एव पूजकाः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पचं दर्शयन्ति-" न स्वधुनी न फणिनो न कपालदाम, नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रान्यदेव च न किंचिदुपास्महे तद्,रूपं पुराणमुनिशीलितमीश्वरस्य।।"..."वीतरागंस्मरन्योगी वीतरागत्वमश्नुते, सरागं ध्यायतस्तस्य सरागत्वं तु निश्चितम् ॥"....एतत्सर्वं लिङ्गवेषदेवादि. स्वरूपं वैशेषिकमतेप्यवसातव्यं, यतो नैयायिकवैशेषिकाणां हि मिथः प्रमाणतत्त्वानां संख्याभेदे सत्यप्यन्योन्यं तत्त्वानामन्त वनेऽल्पीयानेव मेदो जायते, तेनैतेषां प्रायो मततुल्यता। उभयेऽप्येते तपस्विनोऽभिधीयन्ते, ते च शैवादिभेदेन चतुर्धा भवन्ति, तदुक्तम्-" आधारभस्मकौपीनजटायज्ञोपवीतिनः । स्वस्वाचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥ १॥ शैवाः पाशुपताश्चैव, महाव्रतधरास्तथा । तुर्याः कालमुखा मुख्या, भेदा एते तपस्विनाम ॥२॥" तेषामन्तभैदा भरटभकरलैङ्गिकतापसादयो भवन्ति, भरटादीनां व्रतग्रहणे ब्राह्मणादिवर्णनियमो नास्ति, यस्य तु शिवे भक्तिः स व्रती भरटादिभवेत् , परं शास्त्रेषु नैयायिकाः सदा शिवभक्तत्वाच्छैवा इत्युच्यन्ते वैशेषिकास्तु पाशुपता इति, तेन नैयायिकशासनं शैवमाख्यायते वैशेषिकदर्शनं च पाशुपतमिति ।" (पृ. २०११ ) "अपरं च-अर्थोपलब्धिहेतुः प्रमाणम् , एकात्मसमवायिज्ञानान्तरवेयं ज्ञानं प्रमाणाद्भिन्नं फलं, पूर्व प्रमाणमुत्तरं तु फलम् , स्मृतेरप्रामाण्यम् , परस्परविभक्तो सामान्यविशेषौ नित्यानित्यत्वे सदसदंशौच, प्रमाणस्य विषयः पारमार्थिकः, तमश्छाये अद्रव्ये, आकाशगुणः शब्दोऽौद्ध
Page #94
--------------------------------------------------------------------------
________________
विया० टीका ग्लो० ३३]
लिकः, संकेतवशादेव शब्दादर्थप्रतीतिर्न पुनस्तत्प्रतिपादनसामर्थ्यात् , धर्मधर्मिणोर्मेदः, सामान्यमनेकवृत्तिः, आत्मविशेषगुणलक्षणं कर्म, वपुर्विषयेन्द्रियबुद्धिसुखदुःखानामुच्छेदादात्मसंस्थानं मुक्तिरिति । न्यायसारे पुनरेवं-नित्यसंवे. धमानेन सुखेन विशिष्टात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति । एषां तर्कग्रन्थाः न्यायसूत्र-भाष्य-वार्तिक-तात्पर्यटीका-परिशुद्धि-न्यायालंकार-; वृत्तयः, भासर्वज्ञप्रणीते न्यायसारेऽष्टादशटोकाः, तासु मुख्या न्यायभूषणाख्या न्यायकलिका, जयन्तरचिता न्यायकुसुमाञ्जलितर्कश्च । " (पृ. ३७)
... षड्दर्शनसमुच्चये श्रीराजशेखरः-" अक्षपादो गुरुस्तेषां तेन ते ह्याक्षपादकाः । उत्तमां संयमावस्थां प्राप्ता नग्ना भ्रमन्ति ते ॥ १५ ॥ अमीषां सर्वतीर्थेषु भरटा एव पूजकाः । शेषा नमस्कारकराः सोऽपि कार्यों न सन्मुखः ॥ ११२ ॥" (पृ. ९-११) योगे वैशेषिके तन्ने प्रायः साधारणी क्रिया। आचार्यः शङ्कर इति नाम प्रागभिधापरम् ॥ २३ ॥ अमीषां तर्कशास्त्राणि घटसहस्राणि कन्दली। श्रीधराचार्यरचिता पशस्तकरभाष्यकम् ॥२१॥ ....जीवस्यान्यन्तिको दुःखवियोंगो मोक्ष इष्यते। यौगानां च तथैवोक्तः प्रायः साधर्मिका यतः ॥ २९॥ शिवेनोलकरूपेण कणादस्य मुनेः पुरः । मतमेतत्प्रकथितं तत मोलक्यमुच्यते ॥ ३० ॥ अक्षपादेन ऋषिणा रचितत्वात यौगिकम् । आक्षपादमिति ख्यातं प्रायस्तुल्यं मतद्वयम् ॥ ३१ ॥
Page #95
--------------------------------------------------------------------------
________________
[ पदर्शन साङख्याभिमतभावाना-मिदानीमयमुच्यते ॥३॥
इदानीं पुनरय समासः साङ्ख्याभिमतभावानामुच्यते, 'सायाः '-कापिला इत्यर्थः, 'तदभिमताः'-तदर्शनाभीष्टा ये भावाः-पञ्चविंशतितत्त्वादयस्तेषां संक्षेपोऽतः परं कथ्यत इत्यर्थः॥३३॥
तदेवाहसौंङ्ख्या निरीश्वरा केचित् , केचिदीश्वरदेवताः। सर्वेषामपि तेषां स्यात् , तत्त्वानां पञ्चविंशतिः॥३४॥ (पृ. १२ ) इत्यादिकं यथोचितं विज्ञेयं विज्ञैः ।
" औल्युक्यदर्शने परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः, यदाह-" आगमेनानुमानेन ध्यानाभ्यासवलेन च। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥” इति सर्वदर्शनसंग्रहः पृ. १८६ । तत्त्वज्ञानाद्दुःखात्यन्तोच्छेदलक्षणं निश्रेयसमुभयत्र समानम् , तत्रापि क्रमदर्शकमाक्षपादे पारमष सूत्र-“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः ॥” इत्युक्तं सर्वदर्शनसंग्रहे पृ. २०६ ।
४४. अयमनन्तरश्च श्लोक: ‘जं.' 'पु.' प्रत्योः ३५.३६ संख्याको दृश्यते, '३४ ' संख्याकस्तु 'एतेषां.' श्लोकः पठित इति विभाव्यतां पाठकैः ।
Page #96
--------------------------------------------------------------------------
________________
विद्या० टीका ग्लो ३४-३५ ]
व्याख्या-केचित् साङ्ख्याः 'निरीश्वराः' ईश्वरं देवतया में मन्यन्ते-केवलमध्यात्मवे(वा)दिनः । केचित् पुनरीश्वरदेवताः महेन्चरं स्वशासनाधिष्ठातारमाहुः । सर्वेषामपि तेषां-केवलनित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां साङख्यमतानुसारिणां वासने 'पञ्चविंशतिस्तत्त्वानां स्यात् । तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः । यदुक्तम्
४५पञ्चविंशतितत्त्वज्ञो. यत्र तत्राश्रमे रतः। - जटो मुण्डी शिस्त्री वापि, मुच्यते नात्र संशयः ॥ (१९) तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ॥ ३४ ॥
गुणत्रयमाहसत्वं रजस्तमश्चेति, ज्ञेयं तावद्गुणत्रयम् । प्रसादतोषदैन्यादि-कार्यलिङ्गं क्रमेण तत् ॥३५॥
व्याख्या-'तावदिति प्रक्रमे, सत्त्वं रजस्तमश्चेति गुणत्रयं ज्ञेयम् । तद्गुणत्रयं 'क्रमेण ' परिपाट्या 'प्रसादतोषदैन्यादि कार्यलिङ्गं,' गुणत्रयेणेदं लिङ्गत्रयं क्रमेण जन्यते । सत्त्वगुणेन प्रसाकार्यलिङ्गम्-वदननयनादिप्रसन्नता सत्वगुणेन स्यादित्ययः, रजो
४५ सां. का. ६४। ४६. ' तापः ' इति बृहद्वृत्तौ पाठः। (पृ. ३७१)।
Page #97
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० गुणेन तोषः, स चानन्दपर्याय:, "वल्लिङ्गानि स्फूर्त्यादीनि रजोगुणेनाभिव्यज्यन्त इत्यर्थः, तमोगुणेन च दैन्यं जन्यते, ' हा देव । नष्टोऽस्मि वश्चितोऽस्मी'त्यादि वदनविच्छायतानेत्रसंकोचादिव्य
थं दैन्यं तमोगुणलिङ्गमिति" । दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते, तद्यथा-आध्यात्मिकं, आधिदैवतं, आधिभौतिकं चेति । तत्राध्यात्मिकं दुःखं द्विविधं-शारीरं, मानसं च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं, मानसं कामक्रोघलोभमोहेाविषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वधा-आधिभौतिक, आधिदैवकं चेति । वत्राधिमौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिर्मितम् , आधिदैवकं यक्षराक्षसग्रहाचावेशहेतुकमिति ॥ ३५ ॥
१७. बृहद्वृत्तौ तु-"तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्य रजसो लिम्" इत्यालिखितम्। (पृ. ३९।२) ४८. "सत्त्वादिभिश्च परस्परोपकारिभिखिभिरपि गुणैः सर्वं जगद्व्याप्तं विद्यते परमूर्ध्वलोके प्रायो देवेषु सत्त्वस्य बहुलता, अधोलोके तिर्यक्षु नारकेषु च तमोबहुलता, नरेषु रजोबहुलता, यद्दुःखप्राया मनुष्या भवन्ति, यदुक्तम्-" ऊवं सत्त्वविशालस्तमोविशालच मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ( साङ्ख्यकारिका ५४) अत्र 'ब्रह्मांदिस्तम्बपर्यन्त' इति ब्रह्मादिपिशाचान्तोऽष्टविधः सर्ग," इति द्रष्टव्यं बृहवृत्तितः । (पृ. ३९।२ )
१. °धमोहे जं. पु.।
Page #98
--------------------------------------------------------------------------
________________
विद्याण्टीका श्लो० ३६-३७]
अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यतेऽतस्वान्येव तत्त्वान्याह
एतेषां या समावस्था, सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां, वाच्या नित्यस्वरूपिका॥३६॥
व्याख्या-' एतेषां ' सांख्यानां प्रकतिः प्रीत्यपीतिविषादात्सकानां लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां सत्त्वरजस्तमसां त्रयाणामपि गुणानां या समावस्था समतयावस्थितिः सा किल प्रकृतिरुच्यते, किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते । अन्यञ्च सा प्रधानाव्यक्तशब्दाभ्यां वाच्या प्रधानशब्देनाव्यक्तसन्देन च प्रकृतिराख्यायते शास्त्रे, प्रकृतिः प्रधानमव्यक्तं चेति पर्यायान्तरमित्यर्थः। तथा नित्यस्वरूपिका शाश्वतमावतया प्रसिद्धत्वर्थः । उच्यते च नित्या नानापुरुषाभया च तदर्शने प्रकृतियंदाह"४५ तस्मान्न बध्यते नापि मुच्यते, नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च, नानाश्रया प्रकृतिः ॥" (२०) इति ॥३६ ।।
५°दर्शनस्वरूपमाहततः संजायते बुद्धि-महानिति यकोच्यते । अहङ्कारस्ततोऽपिस्यात् , तस्मात् षोडशको गणः॥३७॥ ४८ अयं श्लोकोऽनेनैव क्रमेण मुद्रितो गुणरत्नीयवृत्त्यादर्शऽपि विलोक्यते । ४९. सां का ६२ इति स्याद्वादमजों पृ. १२० । (पूना )
५०. "प्रकृत्यात्मसंयोगात्सृष्टिर्जायते, अतः सृष्टिक्रममेवाहे "त्यवतरणिका वृहदवृत्ता। (पृ. ४११)
Page #99
--------------------------------------------------------------------------
________________
[षड्दर्शनस० ___ व्याख्या-ततो गुणत्रयाभिघाताद् बुद्धिः सजायते, यका बुदिमहानिति उच्यते, महच्छब्देन कीर्त्यते । एवमेतन्नान्यथा,' 'गौरेवाय नाश्वः, 'स्थाणुरेष नायं पुरुष' इत्येवं निश्चयेन पदार्चप्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति । तस्यास्त्वष्टौ रूपाणि तदर्शनविश्रुतानि, यदाह-६५१धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टो"। ततो बुद्धरहङ्कारः, स चामिमानात्मकः, यथा-'अहं शब्दे' 'अहं रूपे' 'अहं रसे' 'अहं स्पर्श' 'अहं गन्वे' 'अहं स्वामी' अहमीश्वरो' 'ऽसौ मया इतः' ' अहं त्वां हनिष्यामी'त्यादि प्रत्ययरूपः । तस्मादहकारात् षोडशको गणो 'जायत' इत्यध्याहारोऽस्ति मवतीत्यादिवत् २ । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पश्च 'तन्मात्राणि च षोडशको गणः । तथा मा(चा)हेश्वरकृष्णः-५३
+त्रयाद् या बुद्धिः ध. पु. । ४ महाशब्देन ध.। ५१. पश्यत स्या. मं. पृ १२१ तमम् ।
५२. तथा चोक्तम् -"प्रकृतेहाँस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ (सां. का. २२) इति सर्वदर्शन सङ्ग्रहे पृ. ३१९ (गायकवाडसीरोझ-वडोदरा )। १ भूतानि जं.।
५३. सां, का. ३, स्या० मं० (पृ. १२१)
Page #100
--------------------------------------------------------------------------
________________
विद्या टीका ग्लो० ३८-३९ ] “ मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो, न प्रकृतिनै विकृतिः पुरुषः ॥" (२१)॥ इति । ॥३७॥
पोडशकगणमेवाहस्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पश्चमम् । पञ्च बुद्धीन्द्रियाण्याहु-स्तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवचःपाणि-पादाख्यानि मनस्तथा। अन्यानि पञ्च रूपाणि, तन्मात्राणि च षोडश ॥३९॥
युग्मम् ॥ व्याख्या-पश्च बुद्धीन्द्रियाणीति सम्बन्धः । स्पर्शनं त्वगिन्द्रियं, रसनं जिवा, घ्राणं नासिका, चक्षुःनेत्र, पञ्चमं च श्रोत्रं कर्ण इति, एतानि पञ्च बुद्धिप्रधानानि-बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा बुदीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति । तथा कर्मेन्द्रियाणि चेति, तथेति पूर्वोद्दिष्टां पश्चसङ्ख्यामात्रामपि परामशति, तान्येवाह-पायूपस्थवचापागिपादाख्यानीति, पायुरपानं, उपस्थः प्रजननं, वचो वाक्यं, पागिर्हस्तः, पादश्चरणः, तदास्यानि पश्च कर्मेन्द्रियाणि-कर्मक्रियाव्यापारसाधनानीन्द्रियाणीति
- 'पादि-तन्मात्राणीत षों ध.। * त्राणि परा जं.।
Page #101
--------------------------------------------------------------------------
________________
[षड्दर्शनस० कर्मेन्द्रियाणि । तथा मनः, एकादश "मन इन्द्रियमित्यर्थः । अन्यानि पश्च रूपाणि तन्मात्राणि चेति-रूपरसगन्धशब्द. स्पर्शाख्यानि तन्मात्राणीति षोडश ज्ञेयाः॥ ३८-३९ ।।
पञ्च तन्मात्रेभ्यश्च पञ्चभूतोत्पत्तिमाहरूपात्तेजो रसादापो, गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुंस्तथा चैवं, पञ्चभ्यो भूतपञ्चकम् ॥ ४० ॥
व्याख्या-पञ्चभ्य इति पञ्च तन्मात्रेभ्यो भूतपञ्चकमिति सम्बन्धः । रूपतन्मात्राजः, रसतन्मात्रादापः, गन्धतन्मात्राद्भूमिः, स्वरतन्मात्रानमः-आकाशं, स्पर्शतन्मात्राद्वायुः, एवं पञ्चतन्मात्रेभ्यः पश्चभूतान्युत्पद्यन्ते । असाधारणैकैकगुणकथममिदं, उत्पत्तिश्चशन्दतन्मात्रादाकाशं शब्दगुणं, शब्दो धम्बरगुण इति, शब्दतन्मात्र 'सहितात् स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुण इति, शब्दस्पर्शतन्मात्र'सहिवापतन्मात्रात्तेजः शब्दस्पर्शरूपगुणमिति, शब्दस्पर्शरूपतन्मात्रसहिंताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुण इति, शब्दस्पर्शरूपरसतन्मात्रसहिताद्न्धतन्मात्रात् पृथिवी शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायते, इति पश्वभ्यो भूतपश्चकमित्यर्थः। ४०॥
५४."मनो हि बुद्धीन्द्रियमध्ये बुद्धीन्द्रियं भवति कर्मेन्द्रियमध्ये कर्मेन्द्रियम् , तञ्च तत्त्वार्थम(र्था,न्तरेणापि संकल्पवृत्ति ।” (बृहद्वृत्तिः पृ. ४२) .
१ स्तथैवं च, पंध.। पञ्चभ्यः पञ्चभूतकमि पु. ज.।
Page #102
--------------------------------------------------------------------------
________________
ब्रियान्दोका श्लो०४१]
प्रकृतिविस्तरमेवोपसंहरबाइएवं चतुर्विशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् । अन्यश्च कर्ता विगुणश्च भोका, तत्त्वं पुमान्नित्यति
दभ्युपेतः॥४॥ - व्याख्या-एवं पूर्वोक्तप्रकारेण साङ्ख्यमते चतुर्विशतितखरूपं प्रधानं निवेदितम् । प्रकृतिमहानहङ्कारश्चेति त्रयम्, पञ्च बुद्धोन्द्रियाणि, पश्च कर्मेन्द्रियाणि, मनश्चैकं, पञ्च तन्मात्राणि, पञ्च भूताति चेति चतुर्विशतिस्तस्वानि रूपं यस्येत्येवंविधा प्रकृतिः कथितेत्ययः। पञ्चविंशतितमं तत्त्वमाह-अन्यश्चेति, अन्यः कर्ता, न तु पुरुषः,
तेरेव संसरणादिधर्मत्वात्, यदुक्तं५६"प्रकृतिः करोति प्रकृतिवध्यते, प्रकृतिर्मुच्यते " अथवोच्यते-"पुरुषोऽवद्धः, पुरुषो मुक्तः, पुरुषस्तु" "अमूर्तश्चेतनो भोगी लित्यः सर्वगतोऽक्रियः।
अकर्ता निर्गुणः सूक्ष्म प्रारमा कापिलदर्शने ॥". (२२)५७ ५५. “अन्यस्त्वकर्ता" इति बृहदसौ पाठ। पृ ४१/१) व्याख्या तोवं-'प्रकृतेश्चतुर्विंशतितत्त्वरूपाया ‘अन्यस्तु'-पृथग्भूतः पुनरकर्ते "ति । (पृ. ४२/१)
णस्तु भो ध.। ५६. "तस्मान्न बध्यते नापि मुच्यते, नामि संसरति कश्चित् । संसरति असते मुच्यते च नानाश्रया प्रकृतिः ॥ १ ॥" ( सां. का. ६२) इति, स्याबादमायाँ पृ. १२० ।
५७. स्या. मं• पृ. १२२ ।
Page #103
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० . पुरुषगुणानाह-दिगुण इति, सत्त्वरजस्तमोरूपगुणत्रयविकला, क्या भोक्ता भोगी, एवम्भकारः पुमांस्तत्त्वं-पञ्चविंशतितमं तत्त्वमित्यर्थः, तथा नित्यचिदश्युपेतः नित्या यासौ चिच्चैतन्यशक्तिस्तयाऽभ्युपेतः सहितः । आत्मा हि स्वं बुद्धरव्यतिरिक्तमभिमन्यते, मुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुदिश्वोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्य शक्तिः प्रतिबिम्बते, ततः मुख्यहं दुःख्यहमित्युपचर्यते । आह च पतञ्जलिः- "शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नऽतदास्मापि तदात्मक इव प्रतिभासते " इति ॥
मुख्यतस्तु चिच्छक्तिविपयपरिच्छेदशून्या, बुद्धेरेव विषयपरि च्छेदस्वभावत्वात, चिच्छक्तिसनिधानाचाऽचेतनापि बुद्धिश्चेतनावतीवाऽवभासते । “वादमहार्णवोऽप्याह
"बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे :पुंस्य. ध्यारोहति, तदेव भोक्तृत्वमस्य, न तु विकारापत्तिः" इति ।
५८ प्रत्यहं ' इति स्या० मं० पृ. १२२ । १ “असुखदुःखादिमयोऽपि अबुद्धिप्रत्ययोऽपि" घटिप्पणी।
५९. 'वेदान्तग्रन्थविशेषः,...' सम्मतितर्कटीका वेति स्था० मं० टीप्पण १, पृ. १२३ । x पुंस्यध्यवरोहति ध.।
६०. “न स्वात्मनो वि." इति स्था० में पृ. १२३ ।
Page #104
--------------------------------------------------------------------------
________________
विद्याल्टीका श्लो० ४२]
तथा चातुरिः“ विविक्तेदृक्परिणतो, बुद्धौ भोगोऽस्य कथ्यते।
प्रतिबिम्बोदयः स्वच्छे, यथा चंद्रमसोज्भसि ॥" (२३) विन्ध्यवासीत्वेवं भोगमाचष्टे" पुरुषोऽविकृतात्मैव, स्वनिर्भासमचेतनम् ।
मनः करोति सान्निध्या-दुपाधेः स्फाटिकं यथा॥"(२४) इति नित्यविज्ञानयुक्तः । बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्यगतयोर्जयपराजयोरिव तत्फलकोशलाभादिसम्बन्धेन स्वामिन्युपचारवदत्राप्युपर्यन्त इत्यदोषः॥४१॥ - तत्त्वोपसंहारमाहपञ्चविंशतितत्त्वानि, संख्ययैवं भवन्ति च । प्रधाननरयोश्चात्र, वृत्तिः पङ्ग्वन्धयोरिव ॥ ४२ ॥
व्याख्या पूर्वार्द्ध निगदसिद्धम् । अत्र सांख्यमते प्रधाननरयोः मकृतिपुरुषयोः, वृत्तिः वर्तनं पश्वन्धयोरिव, पङ्गुश्वरणविकलः, अन्धश्च नेत्रविकलः, यथा पङ्वन्धौ संयुतावेव कार्यसाधनाय
"स्वतिभास तुल्यमित्यथः" धटिप्पणी। ६१ 'उपाधिः स्फटिक' इति स्या० मं० पृ. १२३ ।
Page #105
--------------------------------------------------------------------------
________________
[षड्चना प्रमवतो न पृथग्भृतौ प्रकृतिपुरुषयोरपि तथैव कार्यकतत्वं प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः ॥४२॥
मोक्षप्रमाणं चाहप्रकृतिवियोगो मोक्षः, पुरुषस्यान्तरज्ञानात् । मानत्रितयं च भवेत् , प्रत्यक्षं लैङ्गिक शाब्दम्॥४३॥
ब्याख्या-मोक्षः किमुच्यत इत्याह-पुरुषस्यात्मन आन्तरज्ञानात् त्रिविधबन्धविच्छेदात् प्रकृतिवियोगो यः स मोक्षः, प्रकृत्या सह वियोगे-विरहे सति पुरुषस्यापवर्ग इति । आन्तरज्ञानं च बन्धविच्छेदाद्भवति, बन्धश्च प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधः, तद्यथा-प्रकृतावात्मज्ञानाधे प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेक भूतेन्द्रियाहङ्कारबुदीः पुरुषबुद्धयोपासते
६२ "अन्धेन पङमुष्टत्वमुणेनः स्वं स्कन्धमधिरोपितो नगरं प्राप्य नाटकादिकं पश्यन् गीतादिकं चेन्द्रियविषयमन्यमप्युपलभ्यमानो यथा मोदते तथा पंगुकल्पः शुद्भचैतन्यस्वरूप: पुरुषोऽप्यन्वकल्प जडां प्रकृति सक्रियागाश्रितो बुद्धधव्यवसित शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते मोल्मायन प्रकृति सुखस्क्भावां मोहामन्यमानः संसारमधिक्सति ।" बृहत्तौ पृ. १२॥
१ षस्य बतैतदन्तरज्ञानात् घ. । वृहद्वृत्तावपि वं मूलस्य ' (१-२) पाठः पृ. ४३/१॥ यं चात्र, प्रत्य' ध.।
Page #106
--------------------------------------------------------------------------
________________
विद्या का लो० ४३ ]
तेषां वैकारिकः, इष्टापूर्ते दाक्षिणः - पुरुषत स्वानमिको दोशपूर्वकारी कामोपहतमना बद्ध्यत इति ।
६३.८ "इष्टापूर्त्त मन्यमाना: वरिष्ठं नान्यच्छ्रेयोः येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा विशन्ति ॥" (२५) इति वचनात् ।
इति त्रिविधबन्धविच्छेदात् परमब्रह्मज्ञानानुभवस्ततः प्रकृतिवियोग: पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच्च नित्तायां प्रकृती पुरुषस्य स्वरूपावस्थानं मोक्ष इति लोकपूर्वार्द्धार्थः । मानत्रितयं प्रमाणत्रयं च भवेत् स्यात् प्रत्यक्षं लेङ्गिकं शब्दं चकारः सर्वत्र सम्बध्यते, प्रत्यक्षमिन्द्रियोपलभ्यं लङ्गिकमनुपानगम्यं शाब्द चागमस्वरूपमिति ४ प्रमाणत्रयम् ॥ ४३ ॥
६४.
६३ वृत्तमिदं स्या० मं० पृ १२६ । टिप्पण्यां चास्य स्थलं 'मुं. उ. १-२-१० सूचितम् (परिशिष्ट २. पृ. ५५ ) । ' मुं उ.' इति मुण्डकोपनिषद् ज्ञेया ।
६४. अत्र बृहद्वृत्ति:- " प्रमाणस्य सामान्यलक्षणमुच्यते- 'अर्थोपल बिषहेतुः प्रमाण' मिति, तत्र प्रत्यक्षलक्षणमाख्यायते - 'श्रोत्रादिवृत्तिरविक ल्पिका प्रत्यक्षमिति,... श्रोत्रादीनीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इवि. यावत् इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धांतः, अविकल्पिका नामजात्यादिकल्पनारहिता शाक्य मताध्यक्ष वद्ञ्याख्येयेवि,
,
A
Page #107
--------------------------------------------------------------------------
________________
७४
[ षड्दर्शनस
अथोपसंहारमाह
एवं सांख्यमतस्यापि 'समासः कथितोऽधुना ।
"
व्याख्या एवं पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः, अपिः समुच्चयार्थे, न केवलं बौद्ध - नैयायिकयोः संक्षेप उक्तः सांख्यमतस्याप्यधुना कथित " इति । सांख्य इति पुरुषनिमित्तेयं संज्ञा संखस्य इमे सांख्याः, तालव्यो वा 'क'कार: ' शंख' नामादिपुरुषः ।
ईश्वरकृष्णस्तु " * प्रतिनियताध्यवसायः श्रोतादिसमुत्थोऽध्यक्षम्” इति प्राह । अनुमानस्य त्विदं लक्षणम् - पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति त्रिविधमनुमानमिति,.... अथवा तल्लिङ्गङ्गपूर्वकमित्येवानुमानलक्षणं सारख्यैः समाख्यायते । शाब्दं त्वाप्तश्रुतिवचनम् आप्ता रागद्वेषादिरहिता ब्रह्मसन कुमारादयः, श्रुतिर्वेदः, तेषां वचनं शाब्दम् " इति पृ. ४३।२ । + 'मासो गदितोऽधु'
।
६५ सांख्यमतस्यापि किञ्चिदनुक्तमुच्यते बृहद्वृत्तित:- " अथादौ सांख्यमँतप्रपन्नानां परिज्ञानाय लिङ्गादिकं निगद्यते, त्रिदण्डा एकदण्डा वा कौपीनबंसना धातुरक्ताम्बराः शिखावन्तो जटिनः क्षुरमुण्डा मृगचर्मासना द्विजगृहाशनाः चप्रासीपरा वा द्वादशाक्षरजापिनः परिव्राजकादयः, तद्भक्ता वन्दमाना 'ओं प्रतिविषयाध्यवसायो दृष्ट इति ( सां० का ० ५) प्रमाणमीमांसायाम्
93
*
३९ ।
Page #108
--------------------------------------------------------------------------
________________
विद्याष्टीका ग्लो० ४४]
७५ नमो नारायणायेति वदन्ति, ते तु 'नारायणाय नमः' इति प्राहुः, तेषां महाभारते बीटेति ख्याता दारवी मुखवस्त्रिका मुखनिःश्वासनिरोधिका भूतानां दयानिमित्तं भवति, ते च जलजीवदयार्थं स्वयं गलनकं धारयन्ति, भक्तानां चोपदिशन्ति-" षट्त्रिंशवङ्गलायामं विंशत्यङ्गलविस्तृतम् । दृढं गलनकं कुर्याद् भूयो जीवान्विशोधयेत् ॥१॥ म्रियन्ते मिष्टतोयेन पृतराः क्षारसंभवाः । क्षारतोयेन तु परे न कुर्यात्संकरं ततः॥२॥ लूतास्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥३॥” इति गलनकविचारो मीमांसायाम् , सांख्याः केचिदीश्वरदेवा अपरे च निरीश्वराः, ये च निरीश्वरास्तेषां नारायणो देवः, तेषामाचार्या विष्णुप्रतिष्ठाकारकाश्चैतन्यप्रमृतिशब्दैरभिधीयन्ते, तेषां मतवक्तारः कपिलासुरिपञ्चशिवभार्गवोलकादयः, ततः सांख्याः कापिला इत्यादिनामभिरभिधीयन्ते,तथा कपिलस्य परमर्षिरिति द्वितीयं नाम तैन पारमर्षा इत्यपि नाम ज्ञातव्यम् , वाराणस्यां तेषां प्राचुर्यम् , बहवो मासोपवासिकाः, ब्राह्मणा आर्चर्गिविरुद्धधूममार्गानुगामिनः, सांख्यास्त्वर्चिार्गानुगाः, तत एव ब्राह्मणा वेदप्रिया यज्ञमार्गानुगाः, सांख्यास्तु हिंसाढयवेदविरता अध्यात्मवादिनः, ते च स्वमतस्य महिमानमेवमामनन्ति, तदुक्तं माटरप्रान्ते-"हस पिब लल स्वाद मोद नित्यं मुंव च भोगान्यथाभिकामम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसि मोक्षसौख्यमचिरेण ॥१॥" शास्त्रान्तरेप्युक्तम् -" पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि मुच्यते नात्र संशयः ॥२॥" (पृ. ३८-३९।१) सर्वोऽप्ययं विचारों मीलति राजशेखरीयषड्दर्शने सांख्यमतेन सह ।" (पृ. ४-६)
Page #109
--------------------------------------------------------------------------
________________
__ अक्ष क्रमायातं. जैनमदोद्देशमाह
जैनदर्शनसंक्षेपः, कथ्यते सुविचारवान् ॥ ४ ॥ , अपनेत्युत्तरार्दैन. का संबध्यतेऽधुना-इदानी जैनदर्शनसंक्षेपः कथ्यते । कथंभूत. इति ? सुविचारवान् मुष्ठ शोमनो
तथा च-" चिच्छक्तिविषयपरिच्छेदशून्या नाथ जानाति, बुद्धिश्च जडा न. चेतयते, सन्निधानात्तयोरन्यथा प्रतिभासनम् , प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिविकारस्वरूपं कर्म, तथा त्रैगुण्यरूपं सामान्यम्, प्रमाणविषयस्तात्विक इति, प्रमाणस्य च फलमित्थं-पूर्वं पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति, तथा कारणे कार्य सदेवोत्पद्यतेऽसदका(क)रणादिभ्यो हेतुभ्यः, तदक्तम (सांख्यकारिका ९:)-" असदका(क)रणादुपादानग्रहणासर्वसंभवाभावात् । शक्तस्य शक्यका कारणात्कारणमागच्च सत्कार्यम्॥१॥” इति, तथा द्रव्याण्येव केवलानि सन्ति, न पुनरुत्पत्तिविपत्तिधर्माणा पर्यायाः केऽपि, आविर्भावतिरोभावम्पत्याचेषामिति, सांख्यानां तर्कग्रन्थाः षष्टितन्त्रोद्धाररूपं, माठरभाष्यं, सांख्यसप्ततिनामकं, तत्वकौमुदी, मौडपादम् , आत्रेयतन्त्रं चेत्यादयः । ” इति पृ. ४३/२, ४४/१)
+ पश्यत सर्वदर्शनसंप्रहं पृ. ३२५ (बडोदा )
Page #110
--------------------------------------------------------------------------
________________
"विद्यान्टीका श्लो० ४४] विचारोऽर्थोऽस्यातीति मत्वर्थीये वतुः, 'मुविचारवानि ति साभिमायं पदम् । अपरदर्शनानि हिFF"पुराणं मानवो धर्मः, सांगो वेदश्चिकित्सितम् ।
· आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुमिः ॥ (२६)६७ इत्याधुक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह
" अस्ति वक्तव्यता काचित् , तेनेदं न विचार्यते ।
निर्दोष काञ्चनं चेत् स्यात् , परोक्षाया विमेति किम् ॥"(२७)६७ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाइते, न च पारम्पदिपक्षपातेन युतिमुल्लङ्घयति परमाईतः, उक्तं च
‘पक्षपातो न मे वीरे, न द्विषः 'कफ्लिाविषु ।
युतिमद्वचनं यस्य, तस्य कायः परिग्रह ॥" (२८)६७ - इत्यादि हेतुईतिशतनिरस्तपिपासरत्न विधामवाणिस्वसाधारण विशेषणं शेयमिति ॥४४॥
६६. 'विचरितं चदं पधं तत्त्वसंप्रहे लो. '३५४४ पृ. ९२२ । ६७. "त्रीष्ययेतानि वृत्तान्याहितानि, वृ... ।
६८. ये केचिदद्यतनीयाः परम्पराव्याजेन क्षोणवृद्धतिमादिविषये मुक्तियन्यपरावर्तनकरणादी बद्धानहा जातास्ते विचारयन्त्विदं स्वासत्पारम्पदिपक्षपातं वर्जयन्तु च, यतो प्रन्थकारा इमे अनुरोधयन्ति यत्-"जैनो युक्तियुतविचारपरम्परापरिचयपथपथिकश्वेन युक्तिमार्गमेवावगाहते, न च पारम्पर्यादिपक्षपातेनांगमाचा युलिपुलक्षयती"ति।
Page #111
--------------------------------------------------------------------------
________________
७८
[ षड्दर्शनस●
तदेवाह -
जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामल्लः, केवलज्ञानदर्शनः ॥ ४५ ॥
सुरासुरेन्द्रसम्पूज्यः, सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा, सम्प्राप्तः परमं पदम् ॥ ४६॥ युग्मम् ॥
व्याख्या - तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्माप्त इति सम्बन्धः । ' जिनेन्द्र ' इति - जयन्ति रागादीनिति जिना: सामान्य केवलिनस्तेषामिन्द्रः स्वामी, तादृशासदृश चतुस्त्रिंशदतिशय संपन्महितो जिनेन्द्रो देवता दर्शनप्रवर्त्तक आदिपुरुषः । एष कीदृक् सन् शिवं प्राप्त इति परासाधारणानि विशेषणान्याह - रागद्वेषविवर्जित इति, ' रागः ' सांसारिकस्नेहोऽनुग्रहलक्षणः, 'द्वेषो' वैरानुबंधानिग्रहलक्षणः, ताभ्यां विवर्जितो रहितः, एतावेव दुर्जेयौ दुरन्तभत्रसम्पातहेतुकतया च मुक्तिप्रतिरोधक ममये प्रसिद्धी । यदाह
* तार्थप्रकाशकः । ध. एवं च बृहद्वृत्तौ पृ. ४५।१। * सन्तापहे जं. ।
Page #112
--------------------------------------------------------------------------
________________
विद्या०टीका श्लो० ४५-४६ ]
"SE को दुक्खं पाविजा, कहल व सुखेद्दि विम्हओ हुजा । को य न लभिज मुक्ख, रागदोसा जइ न हुजा ॥ (२९) इति
तथा हतमोहमहामल्लः, मोहनीयकर्मोदयाद्धिंसात्मकशास्त्रेभ्योऽपि मुक्तिकांक्षणादिव्यामोहो मोहः, स एव दुर्जेयत्वान्महामल इव महामल्लः, इतो मोहमहामल्लो येनेति स तथा । रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम्
“६८ रागोऽङ्गनासङ्गमनाऽनुमेयो, द्वेषो द्विषदारण हे तिगम्यः । मोहः कुवृत्तागम दोष साध्यो, नो यस्य देवस्य स चैवमर्हन् ॥ " (३०)
इति रागद्वेषमोहरहिता भगवान् । तथा केवलज्ञानदर्शनः, धन- खदिर- पलासादिव्यक्तिविशेषावबोधो ज्ञानम्, वनमिति सामान्यावबोधो दर्शनम्, केवळ शब्दचोभयत्र सम्बध्यते, 'केवलं' इन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनं च यस्येति । केवलज्ञानकेवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद् द्रव्यपर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम् । छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानम्, केवलिनस्त्वादौ ज्ञानं ततो दर्शनमिति । तथा सुरासुरेन्द्रसम्पूज्यः, सेवाविधानसावधाननिरन्तरढौकमानदासाअपि । पृ. ४५ ।
६९. ते ८
Page #113
--------------------------------------------------------------------------
________________
[ पदर्शनस बमान देवदानवनायक वन्दनीयाः, तादृशैरपि पूज्यस्य मानवतिर्यक्खेश्चरकिन्नरनिकरसंसेव्यत्वमानुषङ्गिकमिति ।
७०
तथा सद्भूतार्थोपदेशकः सभूतार्थान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदभिलाप्यानभिलाप्याद्यनन्तधर्मात्मकानू पदार्थामुपदिशति यः स इति । " उत्पादव्ययत्रौव्यात्मकं च सदित्यभिमन्यमानो जैन एकान्तनित्यपक्षमेकान्तानित्यपक्षं चेत्थं विघटयति, तथाहि - वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं, तच नित्यैकान्ते न घटते, अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः, स च क्रमेणार्थक्रियां कुर्वीताऽक्रमेण वा ? अन्योन्यव्यतिरिक्तधर्माणा मर्थानां प्रकारान्तरेणोत्पादाभावात्, तंत्र न क्रमेण स हि कालान्तरभाविनीः क्रियाः प्रथमंक्रियाकाल एव प्रसह्य कुर्यात्, समर्थस्य काक्षेपयोगात, कालक्षेपणो वाऽसामर्थ्यप्राप्तेः, समर्थोऽपि तत्तसहकारिसमवधाने तं तमर्थं करोतीति चेद्, न तर्हि तस्य सामर्थ्यम्,
७
अपर सहका रिसापेक्षवृत्तित्वात्, सापेक्षम समर्थमिति न्यायात्, 'न तेन सहकारिणोऽपेक्ष्यन्तेऽपितु कार्यमेव सहकारिष्वसत्स्वभावच्चानपेक्षत' इति चेत्, तत् किस भावोऽसमर्थः समर्थों ना ?
★ सुरसं पु. धः ।
७० पश्यत तत्त्वार्थाधिगमसूत्रे अ. ५. सू. २९ तमम् ।
७१. हेमहंसगणि समुच्चित हेमचन्द्रव्याकरणस्थन्यायः २८ इति स्था०
"
(पूना) टिप्पण्याम् ।
मं० पृ. २०
""
Page #114
--------------------------------------------------------------------------
________________
--
x
विद्या० टोका श्लो० ४५-४६ ] समर्यश्चेत् तत्किं सहकारिमुखप्रेक्षणदीनानि तान्यपेक्षते न पुनटिति घटयति ? । ननु ' समर्थमपि बीजमिलाजलानिलादिसहकारिसहितमेवाङ्कुरं करोति, नान्यथा, तत् किं तस्य सहकारिमिः किश्चिदुपक्रियते न वा ? यदि नोपक्रियेत तदा सहकारिसनिधानात् भागिव कि न सोऽर्थः कियायामुदास्ते ?' उपक्रियेत' चेत् स तर्हि
रुपकारो भिन्नोऽभिनो वा क्रियत इति वाच्यम्, अभेदे स एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यवापत्तेः, भेदे सति कथं तस्योपकारः ? किं न सह्यविन्ध्यादेरपि ? 'तत्सम्बन्धात् तस्यायमिति चेत्, उपकार्योपकारयोःका सम्बन्धो? न तावत् संयोगो, द्रव्ययोरेव तस्य भावात् , अत्र तूपकार्य द्रव्यं उपकारश्च क्रियेति न संयोगः, नापि समवायस्तस्यैकत्वाद् व्यापकत्वाच्च प्रत्यासत्तिविप्रकर्षामावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिमिः सम्बन्धो युक्तः, नियतसम्बन्धे चाङ्गीक्रियमाणे
७२. तान्युपेक्षते ' इति स्या० मं० पृ. २० पाठः, परमशुद्धो भाति । x °स्य सहितस्य जं.। ७३. "किं न तदाप्यर्थक्रियायामदास्ते ?" इति स्या० मं० पृ. २० । r. "नियतसम्बन्धिसम्बन्धे " इति स्या० मं० पृ. ११।
Page #115
--------------------------------------------------------------------------
________________
८२
[ षड्दर्शनस० तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यस्तथा च सत्युपकारस्य भेदाभेदकल्पना तदवस्थैव, उपकारस्य समवायादभेदे समवाय एव कृतः स्यात्, भेदे पुनरपि समवायस्य न नियतसम्बन्धि सम्बन्धत्वम्, तन्नैकान्तनित्य भावः क्रमेणार्थक्रियां कुरुते । नाप्यक्रमेण, न ह्येको भावः सकलकालकलाभाविनीर्युगपत्सर्वाः क्रियाः करोतीति प्रातीतिकं, कुरुतां वा तथापि स द्वितीयक्षणे किं कुर्यात् ? करणे वा क्रमपक्षभावी दोषः, अकरणे त्वर्थक्रियाकारित्वाभावादवस्तुत्वप्रसङ्गः। इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिवलाद्वयापक निवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्त्तयति, अर्थक्रियाकारित्वं च निवर्त्तमानं स्वव्याप्यं सत्वं निवर्त्तयतीति नैकान्तनित्यपक्षो युक्तिसमः । एकान्ताऽनित्यपक्षोऽपि न कक्षीकरणाः। अनित्यो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमय देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् क्रमो हि पौर्वापर्य तच्च क्षणिकस्याऽसम्भवि, अवस्थितस्यैव नानादेशकालव्याप्तिर्देशक्रमः कालक्रमचाभिधीयते, न चैकान्त विनाशिनि सास्ति, यदाहुः "यो यत्रैव स तत्रैव यो यदैव तदेव सः ।
७६
न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ॥ " (३१)
७५
1
७५. "स्वव्याप्य० " इति स्था० मं० पृ० २१ ।
* व हि नाना ध. एवमेव च स्था० मं० पृ २२ ।
७६. " आजीविकाः" इति स्था० मं० टिप्पण्याम् पृ. २२ ।
Page #116
--------------------------------------------------------------------------
________________
८३
विधा टीका ग्लो० ४५-४६ ]
न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्यावस्तुत्वात् , वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः, अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः। नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति, सोको बीजपूरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयनेकेन स्वभावेन जनयेशानास्वभावैर्वा ? यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यादेव (क) स्वभावजन्यत्वात् , अथ'नानास्वभावैजनयति किश्चिद्रूपादिकमुपादानभावेन किञ्चिद्रसादिकं सहकारित्वेने ति, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा ? अनात्मभूताश्चेत् स्वभावत्वहानिः, यद्यात्मभूतास्तर्हि तस्यानेकत्वमनेकस्वभावत्वात् , स्वभावानां वैकत्वं प्रसज्येत, तदव्यतिरिक्तत्वात् तेषां,तस्य चैकत्वात् । अथ ‘य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते ' ताह नित्यस्यैकरूपस्य(स्यापि ) क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कयं वा(च)कथमिष्यते क्षणिकवादिना ? अथ 'नित्यमेक[स्त्र] रूपत्वादक्रमम् , अक्रमाच क्रमिणां नानाकार्याणां कथमुत्पतिः ?' इति चेदहो स्वपक्षपक्षपाती देवानांप्रियो यः खलु स्वयमेकस्मानिरंशापादिक्षणलक्षणात् कारणाधुगपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि
७. “स्यादेकस्वभाव." स्यामं० पृ. २२ । ७८ " त्वेन' इति चेत् " स्था. मं. पृ. २२ ।
Page #117
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति! तस्मात् क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यकान्तादपि क्रमाक्रमयोनिवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्त्तते, तद्वयावृत्तौ च सत्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्येकान्तानित्यवादो ऽपि न रमणीयः। ___ स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम् , नित्यपक्षानित्यपक्षविलक्षणस्य कथञ्चित् सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् , तथैव च सर्वैरनुभवादिति । तथा च पठन्ति___ “भागे सिंहो नरो भागे, योऽर्थो भागद्वयात्मकः ।
तमभागं विभागेन, नरसिंहं प्रचक्षते ॥" (३२)इति तथा सामान्यैकान्तं विशेषकान्तं भिन्नौ सामान्यविशेषौ चेत्थं निराचष्टे । तथाहि-'विशेषाः सामान्याद्भिन्ना अभिन्ना वा ? भिन्नाश्चे
७९ " क्रमाक्रमयोप्पकयोनिवृत्यैव " स्याः मं० पृ २३ । x प स्वयमपि जं. पु. । ८०. स्या०म०पृ. २३।।
८१. अत्र स्याद्वादमञ्जरीतः किश्चिल्लिख्यते- " एतच्च पक्षत्रयमपि किश्चिच्चर्यते, तथाहि-संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति 'सामान्य मेव तत्त्वम्, ततः पृथग्भूतानां विशेषाणामदर्शनात्, तथा
८१
Page #118
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ४५-४६ ]
८५
८३
न्मण्डूकजटाभारानुकाराः, अभिनाश्चेत् तदेव तत्स्वरूपवत्' इति सामाम्यैकान्तः सामान्यैकान्तवादिनस्तु द्रव्पास्तिकनयानुपातिनो मीमांसकमेदा अद्वैतवादिनः सांख्याश्च । पर्यायनयान्वयिनस्तु भाषन्ते - ' विविक्ता क्षणक्षणो विशेषा एव परमार्थः, ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वात्, न हि गवादिव्यक्त्यनुभवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहायान्यत् किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते, तादृशस्यानुमवाभावात्, तथा च पठन्ति - सर्वमेकम, अविशेषेण सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वात्,.... किञ्च, ये सामान्यात्पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते तेषु विशेषत्वं विद्यते न वा ? नो चेद् निःस्वभावताप्रसङ्गः, स्वरूपस्यैवाभावात्, अस्ति चेत् तहिं तदेव सामान्यम्, यतः समानानां भावः सामान्यम्, विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव, अपि च विशेषाणां व्यावृचिप्रत्ययहेतुत्वं लक्षणम्, व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते, व्यावृत्तिर्हि विवक्षितपदार्थे इतरपदार्थप्रतिषेधः,... स चाभावरूपत्वात्तुच्छः कथं प्रतीतिगोचरमञ्चति ? खपुष्पवत्.... किञ्च, अमी विशेषाः सामान्याद्भिन्ना अभिन्ना वा ? " इत्यादिकं द्रष्टव्यम् पृ. १०७ - १०८ ।
८२. “ मण्डूके केशा न भवन्ति, तेन जटानामसंभवः इति" स्या०मं० श्री. पृ. १०८ ।
८३ . परमार्थतः' प्र० । स्या० मं० तु " परमार्थः " । पृ० १०८ ।
હર
-
Page #119
--------------------------------------------------------------------------
________________
[पदर्शनसर
८४
"एताप्नु पंचस्ववभासिनीषु. प्रत्यक्षबोधे स्फुटमङ्गुलोषु । साधारणं रूपमवेक्षते यः शङ्गं शिरस्यात्मन ईक्षते सः ॥" (३३)
एकाकारपरामर्शमत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एनोत्पद्यते' इति न तेन सामान्यसाधनं न्याय्यं, किन्च यदिदं सामान्य परिकल्प्यते तदेकमनेकं वा ? एकमपि सर्वगतमसर्वगतं का? सर्वगतं चेत् किं न व्यक्त्यन्तराषूपलभ्यते ? सर्वगतैकत्वाभ्युपगमे च तस्य यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति एवं किं न घटपटादिव्यक्तीरपि, अविशेषात् ? असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमवाधश्च, अथ 'अनेकं, गोत्वाऽश्वत्वघरत्वपटत्वादिभेदभिनत्वात्,' तर्हि विशेषा एव स्वीकृताः, अन्योन्यव्यावृत्तिहेतुत्वात् न हि यगोत्वं तदश्वत्वात्मकमिति, अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् , तच विशेषेष्वेव स्फुटं प्रतीयते, न हि सामान्येन काचिदर्यक्रिया क्रियते, तस्य निष्क्रियत्वात् , वाहदोहादिकास्वर्थक्रियासु विशेषाणामेवोपयोगात्, तथा-इदं सामान्यं विशेषेभ्यो मित्रमभिन्न वा ? भिन्न चेदवस्तु, विशेषविश्लेष(षे)णार्थ क्रियाकारिजाभावात,
८४. “अशोकविरचितसामान्यदूषणादिक्प्रसारिताग्रन्थे” इति स्या मं. टि पृ. १०८।
८५°स स्या० मं० पृ. १०८
८६. "वाहः-शकटवाहनम्" इति स्या. मं टि पृ. १०९। +"विश्लेषेणा" स्या० मं० पृ० १०९। 'विश्लेषः-वियोगः" इति टिप्पण्याम् ।
Page #120
--------------------------------------------------------------------------
________________
शिया टीका श्लो० ४५-४६ ] अभिन्नं चेद्विशेषा एव, वत् स्वरूपवदिति विशेषकान्तवादः। नैगमनयानुगामिनस्त्वाहुः ‘स्वतन्त्री सामान्यविशेषौ', तथैव प्रमाणेन प्रतीतत्वात् , तथा हि - 'सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वाद, यावेवं तावेवं, यथा पाथःपावको. तथा चैतौ, तस्मात् नया। सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शवलशाबलेयादयो विशेषाः, ततः कथमेषामैक्यं युक्तं ? 'न सामान्यात् पृथग् विशेषस्योपलम्भ ' इति चेत्, कथं तर्हि तस्योपलम्म ? इति वाच्यम् , 'सामान्यव्याप्तस्ये 'ति चेत्, न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् , ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात्तबाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, नचैतदस्ति विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात्, तस्माद्विशेषमभिलषता सब व्यवार प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः, एवं सामन्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुजानेन नामान्येऽपि तद्भाइको बोधो विविक्तोऽङ्गीकर्तव्यः, तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिमासमानत्वाद् द्वावपीतरेतरविशकसितौ, तो न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति स्वतन्त्रसामान्याविषवादः, स्वतन्त्रसामान्यविशेषदेशका नैगमनयानुरोधिनः
+ शेषाणामभावात् घ.। तद्बोधकं जं. । * "त्मक वस्तुध. ।
Page #121
--------------------------------------------------------------------------
________________
[ षड्दर्शनम०
काणादा अ(आ)क्षपादाश्च ।
तदेतत् पक्षत्रयमपि नक्षमते क्षोदं प्रमाणबाधितत्वात् , सामान्य विशेषोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वात्, वस्तुनो हि लक्षणमर्थक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः, तथा हि - गौरित्युक्ते खुरककुदलाङ्गलसानाविषाणाघवयवसम्पन्नं वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते, तदारहिष्यादिव्यावृत्तिरपि प्रतीयते, यत्रापि च शबला गौ'रित्युचते तत्रापि यथा विशेषप्रतिभासस्तथा गोत्वप्रतिभासोऽपि स्फुट एव, 'बले' ति केवलविशेषोचारणेऽप्यर्थात् प्रकरणाद्वा गोत्वमनुवर, अपि च शबलत्वमपि नानारूपं, तथा दर्शनात् , ततो वक्रा 'शाले 'त्युक्त क्रोटोकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलवं व्यवस्थाप्यते, तदेवमाबालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयैकान्तवादः प्रलापमात्रम् । नहि क्वचिद कदाचित् केनचित् सामान्यं विशेष विना कृतमनुभूयते, विशेषा वा तद्विनाकृताः, यदाहु:
८८द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । ___ क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ॥ (३४) इरि ॥ :
८७. स्या० मं• पृ. १०६ । यथा गौ स्या• मं• पृ. ११ । .
८८ स्या. मं. पृ. १८ । “ एतदर्थिका गाथा संमतितकें प्रथमकाण्डे हस्पते. दव्वं पजवविज्जुअं दवविउत्ता य पज्जवा नत्थि ॥ १२ ॥" इत्येतस्य टिप्पणम् ।
Page #122
--------------------------------------------------------------------------
________________
विद्या० टोका श्लोक ४५-४६ ] __ केवलं दुर्नयबलप्रभावितप्रबलमतिव्यामोहादेकमपलप्यान्यवर
यवस्थापयन्ति कुमतयः, सोऽयमन्धगजन्यायः, येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्रमहारजर्जरितत्वाद् नोच्छवसितुमपि क्षमाः। स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्य प्रतिव्यक्ति कथञ्चिद्विभिन्नं, कथञ्चिचदात्मकत्वात् , विसदृशपरिणामवन् , यथैव हि काचिद्वयक्तिरुपलभ्यमानाद्वयक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेन समानो गौरयम्, सोऽनेन समान इति प्रतीतेः, न चास्य व्यक्तिस्वरूपादमिन्नत्वात् सामान्यरूपताव्याघातो, यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नस्वमस्ति, न च तेषां गुणरूपताव्याघातः, कथञ्चिद्वयतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव, पृथग्व्यपदेशादिभाक्त्वात्। विशेषा अपि नैकान्तेन सामान्यात् पृथग् भवितुमईन्ति, यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात्, न च तस्य तत्सिद्धं. मागुक्तयुक्त्या निराकृतत्वात् ,
८९ " जन्मान्धैर्दशभिर्यथाक्रम पदचतुष्टयश्रोत्रद्वयशुण्डादन्तपुच्छरूपा मजावयवाः स्पृष्टाः, ततस्त अन्धाः स्वस्पृष्टरूपं स्तम्भाद्याकारकं पूर्णतया गजस्वरूपं प्रतिपद्यमानास्तथैव स्थापयन्ति तदितरनिषेधयन्ति तद्वत् " इति स्था मटि पृ १११॥ + कञ्चिद्भिनंध.। कथञ्चिद्भिन्नं कथञ्चिदभिन्न" स्या मं.पृ. १११६
Page #123
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० सामान्यस्य विशेषाणांच परस्परं कथञ्चिदव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्त्वात् विशेषेभ्योऽव्यतिरिक्तत्वाद्वि सामान्यमप्यनेकमिष्यते, सामान्यात्तु विशेषाणामव्य तिरेकात्तेऽप्येकरूपा इति। एकत्वं च सामान्यस्य सङ्ग्रहनयाप्पणात् सर्वत्र विज्ञेयम् , प्रमाणार्पणात् तस्य (कथञ्चिद्विरुद्धधर्मायसितत्वम् ), सदृशपरिणामरूपस्य विसदृशपरिणामवत् (कथञ्चित् ) प्रतिव्यक्तिभेदात् , एवं चासिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वं, कथञ्चिविरुदधर्माध्यासितत्वं चेद्विवक्षितं तदारमत्कक्षाप्रवेशः, कथञ्चिद्विरुद्धधर्माध्यासस्य कथञ्चिद्भेदाविनाभूतत्वात् , पाथःपावकदृष्टान्तोऽपि साध्यसाधनविकलः, तयोरपि कथञ्चिविरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकारात् , पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, ट्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषालकत्वं वस्तुनो घटत ? इति । उक्तं च -
दोहि वि जाहँ नीयं, सत्थमुलुहिँ तह वि मिच्छत्तं। जं सविसयप्पहाण-त्तणेण अन्नुन्ननिरविक्खं ॥ (३५) तथा९० "कयश्चित्परस्पराव्यतिरेकेण कानेकरूपतया " स्या० भ० पृ. १११ + केणानेकैकरूप ध. । * स्या० मं० पृ ११२ ।
९१ " सम्मतितर्क तृतीयकाण्डगाथा ४९" इति प्रमाणमीमांसाटिप्पणी, पृ. ४० (पुना), मूलं तत्राशुद्धम् ।
Page #124
--------------------------------------------------------------------------
________________
विद्या ठीका श्लो० ४५-४६ ]
नविशेष हि सामान्यं, भवेच्छशविषाणयत् । सामान्यरहितत्वेन, विशेषारतवदेव हि ॥(३६) तथा
एकान्तसत्त्वमेकान्तासत्त्वं चावार्तमेव, तथाहि - सर्वभावानां हि सदसदात्मकमेव स्वरूपं, एकान्तसत्वे वस्तुनो वैश्वरूप्यं स्यादेकान्तासत्वे च निःस्वभावता भावानां स्यात् , तस्मात् स्वरूपेण सत्वात् पररूपेण चासत्त्वात् सदसदात्मकं वस्तु सिद्धं, बदाह
“ सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । . अन्यथा सर्वसत्त्वं स्यात्, स्वरूपस्याप्यसम्भवः॥ (३७) इति ।
ततश्चैवस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावकण सरनेकान्तात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थ हाते सर्वेपामर्थानां ज्ञानं, सर्वपदार्थपरिच्छेदमन्तरेण तनिषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासम्भवात् । आगमोऽप्येवमेव व्यवस्थितः___ जे एगं जाणइ से सव्वं जाणइ,
जे सव्वं जाणइ से एगं जाणइ । तथा- ९२ "मोमांसाश्लोकबार्तिकसूत्र५आकृतिवादे श्लोकः १. " स्या : सं. पृ. १०४।
वेत् खरवि जं. । ९३. प्र. मो. पृ. ११ । x प्येवं व्यं ध.।
Page #125
--------------------------------------------------------------------------
________________
-
[ षड्दर्शनस०
पको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः ।। (३८)
इति मुघर्ट सदसदनेकान्तात्मकं वस्तु। अनयैव भङ्ग्या 'स्यादस्ति'' स्यानास्ति' 'स्यादवक्तव्या दिसप्तभंगीविस्तरस्य जगत्पदार्थसार्थव्यापकलादमिलाप्यानमिलाप्यात्मकमभ्यूह्यमिति 'स: भूतार्थोपदेशक' इति।
कृत्स्नकर्मक्षयं कृत्वेति - 'कृत्स्नानि' सर्वाणि घात्यपात्यादीनि यानि कर्माणि जीवभोग्यवेधपुद्गलास्तेषां 'क्षयं' निर्जरणं विधाय परमं पदं-मोक्षपदं सम्माप्तः । अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसम्भवे भूयो मवमवतरन्ति ।
९४. ( स्या. मं. पृ. ५) आचारांगसूत्रे प्र. श्रु. तृतीयाध्ययने चतुर्थोद्देशे सूत्रं १२२ । °त्मकं वस्तु अभ्यू घ. ।
x °न्ति । अथ सप्तभङ्गीभेदा लिख्यन्ते चान्तराले-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः १। स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः २ । स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधि( निषेध )कल्पनया तृतीयः ३। स्यादव्यक्तमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ४ । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया (युगप
Page #126
--------------------------------------------------------------------------
________________
विद्या० टीका ग्लो० ४५-४६ ] यदाहुः
शानीनो धर्मतीथस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भव(व) तीर्थनिकारतः॥ (३९) इति ।
न ते परमार्थतो मोक्षगतिभाजः, कर्मक्षयाभावात् । न हि तत्वतः कर्मक्षये पुनर्भवावतारः । यदुक्तम्
दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ (४२) इति ।
उक्तं च श्रीसिद्धसेनदिवाकरपादैरपि भूयो भवाभिगामुकानां प्रवलमोहविजृम्भितं, यथाद्विधिनिषेधकल्पनया च ) पञ्चमः ५। स्यानास्त्येव स्यादव्यक्तमेवेति निषेधकल्पनया (युगपद्विधिनिषेधकल्पनया) च षष्ठः ६ । (स्यादत्येव स्यानास्त्येव ) स्यादवक्तव्यमेवेति क्रमाद् विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया (च) सप्तमः ७ इति *सप्तभङ्गीयम् । यदाहुः इत्यधिकं जं. प्रतौ ।
९५. " आजीविकनयानुसारिणः ।" स्या० म० पृ. ४ । " अजीवं निरात्मत्वमभ्युपगच्छन्तीत्याजीविका बौद्धाः।" इत्येतस्य टि. तत्रैव । ... ९६. तत्त्वार्थसूत्रे द्वि० विभागे दशमाध्यायेऽन्त्यकारिका लो० ८, पृ. ३१९। (सिद्धसेनीया टीका दे० ला• मुद्रिता )
* सप्तभंगीयमालिखिता स्या० मं० पृ. १८१। .
Page #127
--------------------------------------------------------------------------
________________
[ षड्दर्शनस दन्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरु (र) निष्टम् । मुक्तः स्वयं कृतभवः परार्थशूर- स्वच्छासन प्रतिहतेष्विद्द मोहराज्यम् ॥ (४१) इति । अर्हश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति ॥ ४५-४६ ॥
तत्त्वान्याह
जीवाजीवौ तथा पुण्यं, पापाश्रवसंवरौ ।
बन्धो विनिर्जरा मोक्षो, नव तत्त्वानि तन्मते ॥४७॥
व्याख्या - तन्मते जैनमते नव तत्त्वानि संभवन्तीति ज्ञेयम् । नामानि निगदसिद्धान्येव ॥ ४७ ॥
जीवाजीवपुण्यतत्त्वमेवाह
तत्र ज्ञानादिधर्मेभ्यो, भिन्नाभिन्नो विवृत्तिमान् । कर्त्ता शुभाशुभं कर्म, भोक्ता कर्मफलं तथा ॥४८॥ चैतन्यलक्षणो जीवो, “यश्च तद्वैपरीत्यवान् ।
अजीवः स समाख्यातः, पुण्यं सत्कर्म पुद्गलाः ॥४९॥
युग्मम् ॥
पु. x
A 'रामोक्षौ, नव ६० । ० वृ० पृ ५५/१ + °नि भव' जं. शुभाशुभकर्मकर्त्ता, भोक्ता कर्म कलस्य च । ष० वृ० वृ० १० ५५ । * यचैतद्वेध. । बृ० ० पृ. ५५ ।
Page #128
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० ४८-४९ ]
व्याख्या-तत्रेति जैनमते चैतन्यलक्षगो जोव इति सम्बन्धः। विशेषणान्याह - ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति, ज्ञानमादिर्येषा धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मा गुणास्तेभ्योऽयं जीवश्चतुईशभेदोऽपि कथञ्चिद्भिन्नः कथञ्चिदभिन्न इत्यर्थः, एकेन्द्रियादिपछे. न्द्रियपर्यन्तेषु जीवेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्वमिति मिन्नत्वं । लेशतश्चेत् सर्वजीवे न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात् , तथाच सिद्धान्तः“ सबजीवाणं पि य णं अक्खरस्स अणंतओ भागो निच्चुग्याडिओ जह सो वि आवरिजा ता जीवो अजीवत्तणं पाबिजा।" "सुठु वि मेहसमुपए, होइ पहा चंदसूराणं।"
तथा विवृत्तिमान् इति, वित्तिः-परिणामः, सोऽस्यास्तीति मवर्थोयो मतुः, सुरनरनारकतिया एकेन्द्रियादिपञ्चेन्द्रियपर्यन्त
+ तत्र जै° ध.।
९७ सुक्ष्मैकेन्द्रिया पर्याप्त १-सूक्ष्मैकेन्द्रियपर्याप्त २-बादरैकेन्द्रियापर्याप्ता .. ३-बादरैकेन्द्रियपर्याप्त ४-द्वीन्द्रियापर्याप्त ५-द्वोन्द्रियपर्याप्त ६-त्रीन्द्रियापर्याप्त
७-त्रीन्द्रियपर्याप्त ८-चतुरिन्द्रियापर्याप्त ९-चतुरिन्द्रियपर्याप्त १०-असंज्ञिपञ्चेन्द्रियापर्याप्त ११-असंज्ञिपञ्चेन्द्रियपर्याप्त १२-संक्षिपञ्चेन्द्रियापर्याप्त १५-संहिपंचेन्द्रियपर्याप्त. १४-इति चतुर्दशमेदाः। विवृतं चैतञ्चतन्यलक्षण इति पदुस्त वृतावत्रैव पृ० ९६। नन्दिसूत्रं मूलपाठः पृ. २८ (रतलाम)।
Page #129
--------------------------------------------------------------------------
________________
१६
[ षड्दर्शनस D
जातिषु विविधोत्पत्तिरूपान् परिणामाननुभवतीति जीव इत्यर्थः । अन्यच्च शुभाशुभं कर्म कर्त्ता, शुभं सातवेथं, अशुभम् - असातावेद्यं, शुभं चाशुभं चेति द्वन्द्वः, एवंविधं कर्म - भोक्तव्यफलं कर्तृभूतं, कर्त्ता - स्वात्मसाद्विधाता उपार्जयितेति यावत् न च सांख्यवद
,
+
कर्त्तात्मा शुभाशुमाबन्धकश्चेति । तथा कर्मफलं भोक्ता, न च केवलः कर्त्ता किन्तु भोक्ताऽपि स्वोपार्जित पुण्यपापकर्म फलस्य वेदयिता, न चान्यकृतस्यान्यो भोक्ता । तथा चागमः
" जीवे णं भंते किं अत्तकडे दुक्खे परकडे दुःखे तदुभयकडे दुक्खे ! गोयमा ! अतकडे दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे'। इति कर्नैव भोक्ता । तथा चैतन्यलक्षण इति, ' चैतन्यं ' चेतनास्वभावत्वं तदेव 'लक्षणं' मूलगुणो यस्येति, सूक्ष्मबादरभेदा एकेन्द्रियातथा विकलेन्द्रियास्त्रयः संज्ञा (च) संज्ञिभेदाच पंचेन्द्रियाः सर्वेऽपि पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यमिचरन्तीति । अथाजीवमाह
5
x
यश्च तद्वैपरीत्यवान् अजीवः स समाख्यात इति, यः पुनस्वस्माज्जी वलक्षणाद्वैपरीत्यम्-अन्यथात्वमस्यास्तीति 'तद्वैपरीत्यवान', विपरीतस्वभावोऽचेतनः, सोऽजीवः समाख्यातः कथितः पूर्वसूरि+ भो' ध । x यचैतद्वै ध. ।
Page #130
--------------------------------------------------------------------------
________________
विचा० टीका श्लो० ४८-४९ ]
भिरिति । भेदाश्च धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणा अद्धा केवलपरमाणुश्चेति चतुर्दशाऽजीवमेदा इति । पुण्यं सत्कर्मपुद्गला इति, पुण्यं नाम तत्त्वं कीदृगित्याह-'सत्कर्मपुद्गला' इति, सत्शोभनं सातवेधं कर्म, तस्य पुद्गला-दलपाटकानि पुण्यप्रकृतय इत्यर्थः, ताश्च द्विचत्वारिंशत् , तद्यथा
नरतिरिसुराउ उच्चं, सायं परघाय आयवुजोयं । तित्थुस्सासनिमेणं, पणिदिवयरुसभव उरंसं ॥ (४२)
९८ तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपी द्रव्यमस्तिकायोऽसंख्य - प्रदेशो गत्युपग्रहकारी च भवति ।....एक्मधर्मोऽपि लोकव्यापितादिसकलविशेषणविशिष्टो धर्मवनिर्विशेष मन्तव्यः, नवरं स्थित्युपग्रहकारी ।....एवमाकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपिद्रव्यमस्तिकायोऽवगाहोपकारकं च वक्तव्यम् ।....कालोऽर्धत्तीयद्वीपान्तर्वर्ती परमसूक्ष्मो निर्विभाग एकः समयः,....स च सूर्यादिग्रहनक्षत्रोदयास्तादिक्रियाभिव्यङ्ग्य एकीयमतेम द्रव्यमभिधीयते ।....स्पर्शरसगन्धवर्णवन्तः पुद्गलाः,....न केवलं पुद्गलानां स्पर्शादयो धर्माः, शब्दादयश्चेति दृश्यते-" शब्दबन्धसौम्यस्थौल्यसंस्थानमेदतमच्छायातपोद्योतक्तश्च" ( तत्वार्याधिगम पृ० २४) ".पुद्गलाः ।" इति बृ० वृ• पृ० ६५-६७)।
९९ नव्यपञ्चमकर्मग्रन्थे त्वेतदर्थसंवादिकास्तिस्रो गाथा इमाः
Page #131
--------------------------------------------------------------------------
________________
९८
[ षड्दर्शन०
तसदसचउवन्नाई, सुरमणुदुगपंचतणुउवंगतियं । अगुरुलहुपढमखगई, बायालीसं ति सुहपयडी || (४३) भावार्थस्तु ग्रंथविस्तरभयान्नोच्यते । इति श्लोकार्थः ॥४८-४९॥
शेषतत्त्वान्याह-पापं तद्विपरीतं तु, मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय, आश्रवो जिनशासने ॥५०॥
व्याख्या - तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमित्यर्थः । मिथ्यात्वाद्याश्चेति मिथ्यादर्शनाविरविप्रमादकषाययोग हेतवः --- पापस्य कारणानि, तत्प्रकृतयश्च द्वयशीतिः,
तद्यथा-
१००
थावरदसचउजाई, अपढमसंठाणखगासंघयणा । तिरिनरयदुगुवघायं, वन्नचर नाम चउतीसा ॥ (४४) नरयाउ नीय अस्साय घायपणयाल सहिय वासीई । सुरनरतिगुञ्चसायं तसदसतणुवंगवरच उरंसं । परघाउसा तिरिआऊ, वन्नच उपर्णिदिसुभगह ॥ १५ ॥ बायाल पुण्णपगद्द, अपढमसंठाणखगइ संघयणा ॥ तिरिदुग असायनीओ - वधायइग विगलनिरयतिगं ॥ १६ ॥ थावरदस वनचउक्क, धापणयालसहिअ बानीइ । पावपयडित्ति दोसु वि, वन्नाह गहा सुहा असहा ॥१७॥ x तत्त्वमाह व जं.
१००. “असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम्, हिंसाद्यनिवृत्तिरविरतिः, प्रमादो मद्यविषयादिः, कषायाः क्रोधादयः, योगा मनोवाक्कायव्यापाराः |” (नृ० कृ० पृ०७२ )
P
Page #132
--------------------------------------------------------------------------
________________
विद्या० टीका ग्लो० ५१ ] इति पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्वयशीतिः। वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि सम्बध्यमानत्वान दोषः। यस्तैबन्ध इति, यस्तैमिथ्यादर्शनादिभि 'बन्धः'-कर्मवन्धः स जिनशासने आश्रवो विज्ञेयः, आश्रवतत्त्वं ज्ञेयमित्यर्थः। तत्पकृतयश्च द्वाचत्वारिंशत् , तथा हि - पञ्चेन्द्रियाणि, चत्वारः कषायाः, पंचव्रतानि, मनोवचनकायाः, पंचविंशतिक्रियाश्च कायिक्यादय इत्याश्रवः ॥ ५० ॥ संवरस्तन्निरोधस्तु, बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्म-सम्बन्धो यो द्वयोरपि ॥५१।।
व्याख्या-तु पुनस्तनिरोध आश्रवद्वारमतिरोषः संवरतत्वम् । संवरप्रकृतयस्तु सप्तपंचाशत् , तद्यथा
समिई गुत्ति परीसह, जाधम्मो भाषणा चरित्ताणि । पण-ति-दुवीस-दस-बारह-पंचमेपहिं सगवन्ना ॥ (७५)
नवतत्त्वगाथा २५ ।। पंच समितयस्तिस्रो गुप्तयो द्वाविंशतिः परीषहा दशविधो + गमात्मा तु, यः सम्बन्धो व ध. जं. बृ० वृ० पृ. ७॥१॥
१०१. ईर्या-भाषा-एषणा-आदान-पारिष्ठापनिकाः पञ्च समितयः सम्यग्व्यापारणाः, मनो-वचन-कायानां तिस्रो गुप्तयः कुशलाकुशलव्यापाराव्यापाररूपाः, क्षुधा-पिपासा-शोत-उष्ण-डांस-अचेल-अरति-स्त्रीचर्यानिषद्या( नैषिधिकी)-शथ्या-आक्रोश-वध-याचना-अलाभ-रोग-तृणस्पर्श
ܨܘ ܕ
Page #133
--------------------------------------------------------------------------
________________
१००
[ षड्दर्शन यतिधर्मों द्वादश भावनाः पञ्च चारित्राणीति प्रकृतयः । बन्धमाहजीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यागमात् परस्परं क्षीरनीरन्यायेन लोलीमावाद् यो व्योरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धो नाम तत्त्वमित्यर्थः । स च चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात्
१०३
स्वभावः प्रकृतिः प्रोक्तः, स्थितिः कालावधारणम् ।
अनुभागो रसो ज्ञेयः, प्रदेशो दलसञ्चयः ॥ (४६) इत्यादि । मल-सत्कार-प्रज्ञा-अज्ञान-सम्यक्त्व-विषयेऽधिसहनं परीषहा द्वाविंशतिः, क्षमा-मृदुता-आर्जव-त्याग-तप-संयम-सत्य-शौच-अकिंचनत्व-ब्रह्मचर्याणां पालनं दश यतिधर्माः, अनित्यत्व-अशरणत्व-संसार-एकत्व-अन्यत्व-अशुचित्य -आश्रव-संवर-निर्जरा-लोकस्वभाव-बोधिदुर्लभ-धर्मभावनानां मुहुर्मुहुर्भावनं द्वादश भावनाः, सामायक-च्छेदोपस्थापनीय-परिहारविशुद्धक-सूक्ष्म-संपराय यथाख्यातैश्चरणाचारित्रं पञ्चविधम् ।।
१०१. कर्माण्यष्टविधानि मूलभेदतो ज्ञातव्यानि ज्ञानावरणीय-दर्शनावरणीय - वेदनीय-मोहनीय-आयु:-नाम-गोत्र-अन्तरायनामकानि, उत्तरप्रकृतिमेदतः पुनरष्टपवाशदधिकशतभेदानि । १०३. " प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् । अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः॥"
इति तु प्रयमे कर्मग्रन्थे (पृ. ४ आत्मा सभा)।
Page #134
--------------------------------------------------------------------------
________________
१०१
विद्या० टीका ग्लो ५२ ] बन्धो ज्ञेयः ॥ ५१ ॥
निर्जरा मोक्षं चाहबद्धस्य कर्मणः शाटो, यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु, देहादेर्मोक्ष उच्यते ॥५२॥
व्याख्या-यः पुनर्बद्धस्य स्पष्टवदनिधसनिकाचितादिरूपेणाजितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसरिभिरिति, सा पुनदिविधा सकामा-कामभेदेन । तु पुनर्देहादेरात्यन्तिको वियोगो मोक्ष उच्यते, सच नवविधो, यथा
संतपयपरूवणया, दव्धपमाणं च खित्तफुसणा । : कालो य अंतरं भागो, भावो अप्पा बहुं चेव (४७)
नवतत्त्वगाथा ४३ ॥ इति. नवप्रकारो हि करणीयः, बाबमाणानामात्यन्तिको ऽपुनर्भावित्वेनाभाका शिव इत्यर्थः । ननु 'सर्वथा प्राणाभावादजीवखप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वान्मोक्षतत्त्वामाव' इति चेद्, न, मोक्षे हि द्रव्यमाणानामेवाभावः, भावमाणास्तु नैष्कर्मि
+ देनेति। तु पु.। भेदेन । आत्यन्तिको वियोगस्तु प्र.। x हि रमणीयः ध.।
Page #135
--------------------------------------------------------------------------
________________
૨૦૨
[षड्दर्शनस०
कावस्थायामपि सन्त्येव । यदुक्तम्
यस्मात् क्षायिकसम्यक्त्व-वीर्यसिद्धत्वदर्शनशानैः। आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥ (४८) शानादयस्तु भावप्राणाः. मुक्तोऽपि जीवति स तैर्हि ।
तस्मात्तज्जीवत्वं, नित्यं सर्वस्य जीवस्य ॥ ४९) इति सङ्गतं देहवियोगान्मोक्षः, आदिशब्दादेहेन्द्रियधर्मविरहोsपीति पद्यार्थः ॥ ५२॥ - नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह* एतानि तत्र तत्वानि, यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन, तस्य चारित्रयोग्यता ॥५३।।
व्याख्या-पूर्वोक्तानि तत्र जैनमते तत्त्वानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते अवैपरीत्येन मनुते, एतावता जाननप्यश्रधानो मिथ्यागेव, यथोक्तं श्रीगन्धहरितमहातकें" द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये "ति, तस्य दृढमानसस्य सम्यक्त्वज्ञानयोगेन चारित्रयोग्यता-चारित्रार्हता, 'सम्यक्त्वज्ञानयोगेने ति सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने, तयोयाँगस्तेन,
x यस्मादुक्तम् ध।
* हितोऽपीति जं.। + श्रीवादिगजगन्ध ध, । श्रीगन्धहस्तिना महातकें इति बु. वृ० पृ. ८१ ।
Page #136
--------------------------------------------------------------------------
________________
विद्या० टीका श्लोक ५४ ]
१०३ शानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चारित्रव्यवच्छेदार्थ 'सम्यक्त्वज्ञान 'ग्रहणमिति ॥ ५३॥ .
फळमाहतथा भव्यत्वपाकेन, त[य]स्यैतत् त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगा-ज्जायते मोक्षभाजनम्॥५४॥
व्याख्या-तथेत्युपदर्शने भव्यत्वपाकेन, परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति, भव्यत्वस्य परिपाकेन यस्य पुंसः खियो वा एतत् त्रितयं ज्ञानदर्शनचारित्ररूपं भवेत्, यत्तदोनित्यसम्बन्धात सोऽनुक्तोऽपि सम्बध्यत इति, स पुमान् मोक्षभाजनं जायते-निर्वाणश्रियं भुंक्त इत्यर्थः । कस्मात् ? सम्यरज्ञानक्रियायोगात् , 'सम्यगि'ति सम्यक्त्वं दर्शनम्, 'ज्ञान'माग_ 'अस्य व्यव ध । अनिराकरणार्थम् घटिप्पणी ।
+ 'थेति प्रकारान्तरकथने घ.। र्शनार्थे म. जं ।
१०४"जीवा द्वेधा भव्याभव्यमेदात्, अभव्यानां सम्यक्त्वाद्यभावः, भव्यानामपि भन्यत्वपाकमन्तरेण तदभाव एव, तथाभव्यत्वपाके तु तत्सद्भावः, ततोऽत्रायमर्थःभविष्यति विवक्षितपर्यायेणेति भव्यः, तद्भावो भव्यत्वं, भव्यत्वं नाम सिद्धिगमनयोग्यत्वं जीवानामनादिपारिणामिको भावः " इति बृ० वृ० तो विज्ञेयम् । (पृ. ८१)
Page #137
--------------------------------------------------------------------------
________________
१०४
[षड्दर्शनस० माववोधः, "क्रिया' चरणकरणात्मिका, तासां योग:-सम्बन्धस्तस्मात् । न च केवलं ज्ञानं वा दर्शनं वा चारित्रं वा मोक्षहेतुकम् , यद्भद्रबाहुस्वामिपादाः
सुबहुँ पि सुयमहीयं, किं काही चरणविप्पमुक्कस्त । अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि (५०) तथानाणं चरित्तहीणं, लिंगग्गणं च दंसणविहीणं । संजमहीणं च तवं, जो चरइ निरत्ययं तस्स ॥ (५१)
ज्ञानदर्शनचारित्राणि हि समुदितान्येव मोक्षकारणानि, यदुवाच वाचकमुख्य:"शानदर्शनचारित्राणि मोक्षमार्गः"तत्त्वार्थाधिगमसूत्रं १-१ । इति ॥५४॥
प्रमाणे आहप्रत्यक्षं च परोक्षं च, हे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥५५॥
१०५ बृहदृचितो किञ्चिदत्र लिख्यते-" प्रत्यक्षादिप्रमाणविशेषलक्षणमत्र ग्रन्थकारः स्वयमेव वक्ष्यति, तच्च विशेषलक्षणं सामान्यलक्षणाविनाभावि, सामान्यलक्षणं च विशेषलक्षणाविनाभावि, सामान्यविशेषलक्षणयोरन्योन्यापरिहारेण स्थितत्वात् , तेन प्रमाणविशेषलक्षणस्यादौ प्रमाणसामान्यलक्षणं सर्वत्र वक्तव्यम् , अतोऽत्रापि प्रथमं तदभिधीयते-" स्वपरव्यवसायि ज्ञानं
१०५
Page #138
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० ५५ ]
१०५ व्याख्या-तथेति प्रस्तुतमतमध्यानुसन्धाने हे प्रमाणे मते अभिमते के ते? इत्याह-प्रत्यक्षं च परोक्षं चेति । अश्नुते प्रमाणमिति । प्रकर्षेण संशयाधभावम्वभावेन मीयते परिच्छियते वस्तु येन तत्यमाणम्, स्वमात्मा ज्ञानस्य स्वरूपं, परः स्वस्मादन्योऽर्थ इति यावत् तौ विशेषेण यथावस्थितस्वरूपेणावस्यति निश्चिनोतीत्येवंशीलं यत्तत्स्वपरव्यवसायि, ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् , अत्र ज्ञानमिति विशेषणमज्ञानरूपस्य व्यवहारमार्गानवतारिणः सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य सनिकर्षादेश्वाचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणाथ, ज्ञानस्यापि च प्रत्यक्षरूपस्य शाक्यनिर्विकल्पतया प्रामाण्येन कल्पितस्यापि संशयविपर्ययानध्यवसायानांच प्रमाणत्वयाच्छेदार्थ व्यवसायोति, पारमार्थिकपदार्थसार्थापलापिज्ञानाद्वैतादिवादिमतमपाकर्तुं परेति, नित्यपरोक्षबुद्धिवादिनां मीमांसकानामेकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां वैशेषिकयौगानामचेतनज्ञानवादिनां कापिलानां च कदाग्रहनिग्रहाय स्वेति, समग्रं तु लक्षणवाक्यं परपरिकल्पितस्यार्थोपलब्धिहेत्वादेः प्रमाणत्वलक्षणवप्रतिक्षेपार्थम् , अत्र च स्वस्य ग्रहणयोग्यः परोऽर्थः स्वपर इत्यस्यापि समासस्याश्रयणाव्यवहारिजनापेक्षया यस्य यथा यत्र ज्ञानस्याविसंवादस्तस्य तथा प्रामाण्यमित्यभिहितं भवति, तेनसंशयादेरपिधर्भिमात्रापेक्षया न प्रामाण्ययाहतिः।" (पृ. ८२।१-२)
अत्रापि बृहत्तित उल्लिख्यते किञ्चित्-"अक्षम्-इन्द्रियप्रतिगतमिन्द्रिया
Page #139
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० अहणोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीकः, धीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः, इदं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं तु स्पष्टत्वम् , तेनानिन्द्रियप्रत्यक्षमपि प्रत्यक्षशब्दवाच्यं सिद्धम , अक्षो-जीवः वात्र व्याख्येयः, जीवमाश्रित्यैवेन्द्रियनिरपेक्षमनिन्द्रियादिप्रत्यक्षस्योत्पतेः ।....तद्विप्रकार-सांव्यवहारिकं पारमार्थिकं च, तत्र सांव्यवहारिकं बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षम् , पारमार्थिकं त्वात्मसंनिधिमात्रापेक्षमवध्यादिप्रत्यक्षम् । सांव्यवहारिक द्वेधा -चक्षुरादीन्द्रियनिमित्तं मनोनिमित्तं च, तद्विविधमपि चतुर्धा-अक्ग्रहहावायधारणाभेदात् , तत्र. विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाघमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः, अस्यार्थ:-विषयो द्रव्यपर्यायात्मकोऽर्थः, विषयी चक्षुरादिः, तयोः समीचीनो भ्रान्त्याचजनकखेनानुकुलो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तरं, समुदभूतमुत्पन्नं यत्सत्तामात्रगोचरं दर्शनं-निराकारो बोधस्तस्माजातमा सत्तासामान्यायवान्तरैमनुष्यत्वादिभिर्विशेषविशिष्टस्य वस्तुनो यद्ग्रहणं ज्ञानं तदवग्रहः, पुनरवगृहीत. विषयसंशयानन्तरं तद्विशेषाकाङ्क्षणमीहा. तदनन्तरं तदीहितविशेषनिर्णयोऽवायः, अवेतविषयस्मृतिहेतुस्तदनन्तरं धारणा । अत्र च पूर्वपूर्वस्य प्रमाणतोत्तरोत्तरस्य च फलतेत्येकस्यापि मतिज्ञानस्य चातुर्विध्यं कथंचित्प्रमाणफलभेदश्चोपपन्नः । तथा यद्यपि क्रमभाविनामवग्रहादीनां हेतुफलतया व्यवस्थितानां पर्यायार्थाद्रेदस्तथाप्येकजीवतादात्म्येन द्रव्यार्थादेशादमीषामैक्यं कथञ्चिदविरुद्धमन्यथा
Page #140
--------------------------------------------------------------------------
________________
विद्या० टोका श्लो० ५५ ]
१०७
3
अश्नुते विषयमित्यक्षमिन्द्रियम् अक्षमक्षं प्रति गतं मत्यक्षं, हेतुफलभावाभावप्रसक्तिर्भवेदीति प्रत्येयम् । धारणास्वरूपा च मतिरविसंवादस्वरूपम्मतिफलस्य हेतुत्वात्प्रमाणं, स्मृतिरपि तथाभूतप्रत्यवमर्शस्वभावसंज्ञाफलजनकत्वात्, संज्ञापि तथाभूततर्कस्वभावचिन्ताफलजनकत्वात् चिन्ताप्यनुमानलक्षणाऽऽभिनिबोधफलजनकत्वात् सोऽपि ज्ञानादिबुद्धिजनकत्वात्, तदुक्तम् - " मतिः स्मृतिः संज्ञा चिन्ताऽऽभिनिबोध इत्यनर्थान्तरम् ।" अनर्थान्तरमिति कथञ्चिदेकविषयं प्राक् शब्दयोजनान्मतिज्ञानमेतत् । शेषमनेकप्रभेदं शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतमिति केचित् । सैद्वान्तिका - स्त्वग्रहेहावायवारणा प्रभेदरूपाया मतेर्वाचकाः पर्यायशब्दा मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्येते शब्दा इति प्रतिपन्नाः । स्मृतिसंज्ञाचिन्तादीनां च कथचिद गृहोतग्राहित्वेऽप्यविसंवादकत्वादनु मानवत्प्रमाणताभ्युपेया, अन्यथा व्याप्तिग्राहकप्रमाणेन गृहीतविषयत्वेनानुमानस्याप्रमाणताप्रसक्तेः । अत्र च यत्शब्दसंयोजनात्प्राक् स्मृत्यादिकमविसंवादिव्यवहार निर्वर्तनक्षमं वर्तते तन्मतिः, शब्दसंयोजनात्प्रादुर्भूतं तु सर्व श्रतमिति विभागः । स्मृतिसंज्ञादोनां चस्मरणतर्कानुमानरूपाणां परोक्षभेदानामपि यदिह प्रत्यक्षाधिकारे भणनंतन्मतिश्रुत विभागज्ञानाय प्रसङ्गेनेति विज्ञेयम् । " (पृ. ८४ )
|
1
'
9
" अथ परोक्षम् - अविशदमविसंवादि ज्ञानं परोक्षम्, स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चधा । .... एकस्यैव ज्ञानस्य यत्राविसंवादस्तत्र प्रमाणता, इतरत्र च तदाभासता, यथा तिमिराद्युपप्लुतं ज्ञानं चन्द्रादावविसंवादकत्वात्प्रमाणं तत्संख्यादौ च तदेव विसंवादत्वादप्रमाणम, प्रमाणतरख्व्यव
Page #141
--------------------------------------------------------------------------
________________
१०८
[ षड्दर्शनस०
x
*
-
★ इन्द्रियाण्याश्रित्य व्यवहारसाधकं यत् ज्ञानमुत्पद्यते तत् प्रत्यक्षमि - त्यर्थः । अवधिमनः पर्यायकेवलज्ञानानि तद्भेदाश्च प्रत्यक्षमेव, अत एव सांव्यवहारिकपारमार्थिकैन्द्रियकादयो भेदा अनुमाना (व) धिकज्ञानविशेषप्रकाशकत्वादत्रैवान्तर्भवन्ति । ' परोक्षं' चेति, अक्षाणां परं परोक्षम्, अक्षे च परतो बर्त्तते इति वा, परेणेन्द्रियादिना वाऽक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम्, अमुयैव माया मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे ! प्रमाणमुक्त्वा तगोचरमाह तु पुनः इह जिनमते प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयो विषयो' गोचरो ज्ञेय इत्यध्याहारः । किं तदित्याशङ्कायाम् अनन्तधर्मकं वस्त्विति वस्तुतत्त्वं पदार्थस्वरूपं किं विशिष्टं ' अनन्तधर्मकं ' अनन्तास्त्रिकाळविषयखादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्व पर्याया यत्रेति । अनेन साधनमपि दर्शितम्, तथाहि - तत्त्वमिति धर्मि, अनन्तधर्मात्मकं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति हेतुः, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोरन्तर्व्यास्थाया विसंवादा ऽविसंवादलक्षणत्वादिति स्थितमेतत् " प्रत्यक्षं परोक्षं च द्वे एव प्रमाणे, " अत्र च मतिश्रुतावधिमनः पर्याय केवलज्ञानानां मध्ये मतिश्रुते परमार्थतः परोक्षं प्रमाणं अवधिमनः पर्यायकेवलानि तु प्रत्यक्षं प्रमागमिति । " (पृ. ८५ )
X
,
x" अक्षाणि चेन्द्रियाणि तानि प्रतिगतम् इन्द्रियाण्याश्रित्य " (प्र० मो० प्र. १३) * क्षमिति द्वे जं. : 'शे ज्ञातव्य इ' ध. । पयित्वा । * मकत्वं ध ।
Page #142
--------------------------------------------------------------------------
________________
१०९
विद्या टोका लो० ५५ ] प्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदनन्तधर्मास्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दोवरम्, इति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात् । अनन्तधर्मात्मकत्वं चात्मनि तावत् साकारानाकारोपयोगिता कर्तुत्वं मोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्त्तत्वमसंख्यातपदेशात्मकता जीवत्वमित्यादयः सहमाविनो धर्माः, हर्षविषाद. शोकसुखदुःखदेवनारकतियनरत्वादयस्तु क्रमभाविनः। धर्मास्तिकायादिष्वप्यसंख्येयप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः। घटे पुनरामत्वं पाकजरूपादिमत्त्वं पृथुबुध्नोदरकम्युग्रीवत्वं जलादिधारणाहरणसामर्थ्य मत्यादिज्ञानदेयत्वं नवत्वं पुराणत्वमित्यादयः। एवं सर्वपदार्थेषु नानांनयमताभिशेन प्राब्दानाश्च पर्यायान् प्रतीत्य वाच्यम् । शन्देष्वप्युदानानुदात्तस्वरितविकृतसंवृतघोषवदघोषताल्पमाणमहापाणतादयस्तत्तदर्यप्रत्यायमवक्त्यादयथावसेयाः । अस्य हेतोरनेकान्तप्रचण्डमुद्र
+ हेतुसाध्यस्य सिद्धत्वात् दृष्टान्ता ध.।
१.६ "शब्देषु चोदात्तानुदात्तस्वरितविवृतसंवृतघोषवदघोषताल्पप्राणम्हाप्राणताभिलाप्यानभिलाप्यार्थवाचकावाचकताक्षेत्रकालादिमेदहेतुकतत्तदनन्तार्थप्रत्यायनशक्यादयः,” इति बृ. वृ. पृ. ८८
कायादिष्वप्यसंस्कारकतिर्यनरत्वादय माविको धर्मात्त्वमसंख्यात
Page #143
--------------------------------------------------------------------------
________________
११०
[ षड्वर्शनस रापातघातदलितशक्तित्वेनासिद्धविरुद्धानकान्तिकत्वादिकण्ट कानामनवकाश एवेत्येवंविधपर्यायानन्त्यसुभगं वस्तु जिनशासने प्रमाणविषय इत्यर्थः ॥ ५५ ॥
लक्ष्यनिर्देशं कृत्वा लक्ष(क्ष्य)लक्षणमाहअपरोक्षतयार्थस्य, ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षमितरज्ज्ञेयं, परोक्षं ग्रहणेक्षया ।। ५६ ॥ व्याख्या-तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतस्ततोऽन्योऽपरोक्ष'स्तद्भावस्तत्ता तया साक्षात्कृततयेति यावत् , अर्यत इत्यर्थों, गम्यत इति हृदयम् , अर्थ्यत इति वाऽर्थः', दाहपाकाद्यर्थक्रियाथिभिरभिलष्यत इति, तस्य 'ग्राहकं' व्यवसायात्मकतया परिच्छेदकं यद् ज्ञानं तदीदृशमि'ति ईडगेव प्रत्यक्षमिति सण्टङ्कः । ' अपरोक्षतये' त्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, तस्यासाक्षात्कारितयार्थग्रहणरूपत्वादिति । 'ईदृशमि'. त्यमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिव
त्वा लक्षण ध। • . १०. “अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, एतेन परपरिकल्पितानां कल्पनापोढत्यादीनां प्रत्यक्षलक्षणानां निरासः कृतो द्रष्टव्यः ।" (बृ. वृ. पृ. ९०१)
Page #144
--------------------------------------------------------------------------
________________
१०८
विद्या टीका श्लो० ५६ ] ज्ञानोपप्रदर्शनात्यपरपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षता प्रतिक्षिपति, एवं च यदाहुः-- "इन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेश्या
__ मन्यभिचारिव्यवसायात्मकं प्रत्यक्षम्," तथा“सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमि" त्यादि तदयुक्तमित्युक्तं भवति । अपूर्वमादुर्भावस्य प्रमाणबाधितत्वादत्यन्तासतां शशविषाणादोनामप्युत्पत्तिप्रसङ्गात्, तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसविधानात् साक्षादर्थग्रहणपरिणामरूपतया विवर्तेत, तथा चोत्पन्न-जन्मादिविशेषणं न सम्मवेत् , 'अथैवंविधार्थसूचकमेवैतदित्याचक्षीया'स्तथासत्यविगानमेवेत्यास्वा तावत् । अधुना परोक्षलक्षणं दर्शयति-इतरदित्यादि, अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तं तस्मादितरदसालादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् । एतदपि स्वसंवेदनापेक्षतया प्रत्यक्षमेव बहिरांपेक्षतया तु परोक्षव्यपदेशमश्नुत इति - १. “गौतमसूत्र 1-1-४" इति प्रमाणमीमांसा पृ. ३ । .
१.१ "सत्सम्प्रयोगे पुरुषम्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्य'मानोपलम्भनत्वात् " (मीमांसादर्शन १-१-४) इति प्र० मी० पृ. ३॥
+ " स्वसंवेदनं प्रत्यक्षेऽनुमानेपि समम्" धटिप्पणी।
Page #145
--------------------------------------------------------------------------
________________
११२
[ षड्दर्शनस
૧૧૦
"
दर्शयन्नाह - ग्रहणेक्षयेति, इह 'ग्रहणं ' प्रकमाद्बहिःप्रवर्त्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात् तस्येक्षाऽपेक्षा तया - बहिः प्रवृत्तिपर्यालोचनयेति यावत्, तदयमर्थो - यद्यपि स्वयं प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिविषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यते इत्यर्थः ॥ ५६ ॥
पूर्वोक्तमेव वस्तुतत्त्वमनन्तधर्मात्मकतया दृढयन्नाह - येनोत्पादव्ययधौव्य - युक्तं यत् तत् सदिष्यते । अनन्तधर्मकं वस्तु, तेनोक्तं मानगोचरः ॥५७॥
૧૧
व्याख्या- येन कारणेन यत् उत्पादव्ययश्रव्ययुक्तं तत् सत् सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः प्रत्यक्ष परोक्षप्रमाणविषयं उक्तं - कथितमिति सम्बन्धः । उत्पादन व्ययश्च धौव्यं च ' उत्पादव्ययत्रौव्याणि तेषां युक्तं मेलः तदेव सच्चमिति प्रतिज्ञा, इष्यते केवलज्ञानिभिरभिलष्यत इति । वस्तु
66
११० इह ग्रहणं प्रस्तावादपरोक्षे बाह्यार्थे ज्ञानस्य प्रवर्तनमुच्यते न तु स्वस्य ग्रहणं, स्वग्रहणापेक्षया हि स्पष्टत्वेन सर्वेषामेव ज्ञानानां प्रत्यक्षतया व्यवच्छेद्याभावाद्विशेषणवैयर्थ्यं स्यत्, ततो ग्रहणस्य बहिः प्रवर्तनस्य या ईक्षा - अपेक्षा तया, बहिः प्रवृत्तिपर्यालोचनययेति यावत्, तदयमत्रार्थः - परोक्षं यद्यपि स्वसंवेदनापेक्षया प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यते । " (बृ. ब्रु. पृ. ९.) १११ तत्त्वार्थाधिगमसूत्र पृ. १९ इति प्र० मो० पृ. ४० ।
Page #146
--------------------------------------------------------------------------
________________
विद्या० टोका श्लो० ५७ ]
११३
तत्त्वं च उत्पादव्ययधौव्यात्मकं, तथाहि - उर्वीपर्वततर्वादिकं सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वय दर्शनात्, 'लून पुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार' इति न वाच्यं, प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, * सत्यप्रत्यभिज्ञानसिद्धत्वात्,
"
११२
"सर्वव्यक्तिषु नियतं, क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचिस्यो-राकृतिजातिव्यवस्थानात् ॥” (५२) इति वचनात्,
*.
तो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः । पर्यायात्मना तु सर्वे वस्तुत्पद्यते विपद्यते च अस्खलितपर्यायानुभवसद्भावात्, न चैवं शुक्ले शङ्ख पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्वल
113
द्रूपत्वात्, न खलु सोsस्खलद्रूपो येन पूर्वाकारविनाशोऽजहट्टतोत्तराकारोत्पादाऽविनाभावी भवेत्, न च जीवादौ वस्तुनि हर्षा -
<<
* दर्शनस्मरणकारणकं सङ्कलनाज्ञानं प्रत्यभिज्ञानम् " घटिप्पणी ।
११२. स्या० मं० पृ. १६८
* " पीतादिपर्यायः " धटिप्पणी ।
66
११३. " येन पूर्वा का रविनाशाहद्वृत्तोत्तराकारोत्पादाविनाभावि भवेत्,” (स्या० मं० पृ. १६९ )
Page #147
--------------------------------------------------------------------------
________________
११४
११४
[ षड्दर्शनस० माँदासीन्यादिपर्यायपरम्परानुभवः स्खलन पः, कस्यचिद्वाघकस्याभावात् । ननु- उत्पादादयः परस्परं मिद्यन्ते न वा ? यदि भिद्यन्ते कथमेकं वस्तु व्यात्मकम् ?', न भिद्यन्ते चेत् तथापि कथमेकं त्र्यात्मकम् ? तथा च" यात्पादादयो भिन्नाः, कथमेकं त्रयात्मकम् । अथोत्पादादयोऽभिन्नाः, कथमेकं त्रयात्मकम् ? ॥" (५३) ।
इति चेत्तदयुक्तं, कथञ्चिद्भिवलक्षणत्वेन तेषां कथंचिद्भेदाभ्युपगमात् । तथा ह्युत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वानुपादिवत्, न च भिन्नलक्षणत्वमसिद्धम् , असत आत्मलामा, सतःसत्तावियोगो, द्रव्यरूपतयानुवर्त्तनं च, खलूत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव ।न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः, तथा ह्युत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मरोमवत् , तथा विनाशः केवलो नास्ति स्थित्युत्पत्तिरहितत्वात् तद्वत् , एवं स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात् तद्वदेव, इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यं । तथा चोक्तम्-- १५घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वलम् ।
शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ (५४) ११४ स्या० मं० पृ. १६९।
११५-११६ श्रीसमन्तभद्रकृता आप्तमोमांसा श्लो. ५९-६० इति स्या० मं० पृ० १७० ।
Page #148
--------------------------------------------------------------------------
________________
विद्या० टीका ग्लो० ५७ ] ११पयोवतो न दध्यत्ति न पयोऽत्ति दधिव्रतः।
अगोरसवतो नोभे, तस्माद्वस्तु प्रयात्मकम् ॥ (५५) इति ।।
व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति तद्वस्त्वेव न, यथा खरविषाणं, यथेदं तथेदमिति । अत एवानन्तधर्मकं वस्तु मानगोचरः प्रोक्तम् , अनन्ता धर्मा:-पर्यायाः सामान्यविशेषलक्षणा यत्रेत्यनन्तधर्मकं वस्त्विति उत्पादव्ययध्रौव्यात्मकस्यैवानेकधर्मकत्वं
११७. अथ बौद्धादिसर्वदर्शनाभीणा द्रष्टान्ता युक्तयश्चानेकान्तसिद्धये समाख्यायन्ते-बौद्धादिसर्वदर्शनानि संशयज्ञानमेकमुल्लेखद्वयात्मकं प्रतिजानन्ति नानेकान्तं प्रतिक्षिपन्ति । तथा स्वपक्षसाधकं परपक्षोच्छेदकं च विरुद्धधर्माध्यस्तमनुमानं मन्यमानाः परेऽनेकान्तं कथं पराकुयुः । मयूराण्डरसे नीलादयः सर्वेऽपि वर्णा नैकरूपा नाप्यनेकरूपाः, किंत्वेकानेकरूपा यथावस्थितास्तथैकानेकाद्यनेकान्तोऽपि, तदुक्तं नामस्थापनाद्यनेकान्तमाश्रित्य " मयूराण्डरसे यद्वद्वर्णा नीलादयःस्थिताः । सर्वेऽप्यन्योन्यसंमिश्रास्तद्वन्नामादयो घटे॥१॥ नान्धयः स हि मेदित्वान्न भेदोऽन्वयवृत्तितः। मृद्भेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः ॥२॥ भागे सिंहो नरो भागे, योऽर्थो भागद्वयात्मकः । तमभार्ग विभागेन, नरसिंह प्रचक्षते ॥ ३ ॥ न नरः सिंहरूपत्वान सिंहो नररूपतः। शब्दविज्ञानकार्याणां मेदाज्जात्यन्तरं हि सः ॥ ४ ॥ त्रैरूप्यं पश्चरूप्यं वा, ब्रुवाणा हेतुलक्षणम् । सदसत्त्वादि सर्वेऽपि, कुतः परे न मन्वते ॥ ५ ॥" इल्यादिकमन्यद्वौद्धादिदर्शनविरोधाभासास्तेषामन्यप्रवादिनां खण्डनमनेकान्तवादमण्डनं च सर्व विज्ञेयं बृहद्वत्यादितः पृ. ९८ ।
Page #149
--------------------------------------------------------------------------
________________
१६
___ [ षड्दर्शनस० युक्तियुक्ततामनुभवतीति ज्ञापनायैव भूयोऽनन्तधर्मकपदप्रयोगो, न पुनः पाश्चात्यपद्योक्तानन्तधर्मपदेन पौनरुक्त्यमाशङ्कनीयमिति पधार्थः, ग्रन्थस्य बालावबोधार्थफलत्वात् ॥५७॥
अथोपसंहरनाह--
૧૧૮
जैनदर्शनसंक्षेप, इत्येष कथितोऽनघः । पूर्वापरविघातस्तु, यत्र क्वापि न विद्यते ॥ ५ ॥
व्याख्या-इति पूर्वोक्तमकारेण एष प्रत्यक्षलक्ष्यो जैनदर्शनसंक्षेपः कथितः, विस्तरस्यागाधत्वेन वक्तुमगोचरत्वात् , उपयोगसारः संक्षेपो निवेदितः, + किंविशिष्टः ? अनघो निर्दूषणः, सर्ववक्तव्यस्य सर्वज्ञमूलत्वेन दोषकालुष्यानवकाशात् । तुः समुच्चयार्थे, यत्र पुनः पूर्वापरविघातः क्वापि न विद्यते। पूर्वस्मिन्नादौ अपरस्मिंश्च प्रान्ते विघातो विरुद्धार्थता यत्र दर्शने क्वापि पर्यन्तअन्थेऽपि परस्परविसंवादो नास्ति, आस्तां तावत् केवलिभाषितद्वादशाङ्गेषु पारम्पर्यग्रन्थेष्वपि सुसम्बद्धार्थत्वाद् विरुद्धार्थदौर्गन्ध्या
- ११८ 'त्येवं की ध. बृ. वृ. पृ. १०३।१ ११९ रपर(रा)घाता, यत्र ध. बृ. वृ. पृ० १०॥1 +किम्भूतोऽन जं.।
Page #150
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ५८ ]
૧૨૦
भावः, अयं भावो यत्-परतीर्थिकानां मूलशास्त्रेष्वपि न युक्तियुक्ततां पश्यामः किं पुनः पाश्चात्यविमलम्भकग्रथितग्रन्थकन्यासु, यच्च क्वापि कारुण्यादिपुण्यकर्म पुण्यानि च वचांसि कानिचिदाकर्णयामस्तान्यपि त्वदुक्तसूक्त सुधापयोधिमन्थोद्गतान्येव रत्नानीब सङ्गृह्य स्वात्मानं रत्नपतय इव बहुमन्वाना मुधा प्रगल्भन्ते । * यच्छ्रीसिद्ध सेनदिवाकरपादाः-
११७
सुनिश्चितं नः परतन्त्र युक्तिषु, स्फुरन्ति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्व + महार्णवोत्थिताः, जगत्प्रमाणं जिनवाक्य विपुषः ॥ (५६) इति
૧૨૧ परमार्थः ॥ ५८ ॥
१२० " अयं भावः- यथा परदर्शन संबन्धिषु मूलशास्त्रेष्वपि किं पुनः पाश्चात्यविप्रलम्भकप्रथितग्रन्थ कन्यासु प्रथमपश्चादभिहितयोर्मिथो विरोधोऽस्ति तथा जैनदर्शने क्वापि केवलिप्रणीतद्वादशाङ्गेषु पारम्पर्यप्रन्येषु च सुसंबद्धार्थ - त्वात्सूक्ष्मेक्षिकया निरीक्षितोऽपि स नास्ति । यत्तु परदर्शनेष्वपि क्वचन सहृदयहृदयङ्गमानि वचनानि कानिचिदाकर्णयामः तान्यपि जिनोक्कसुधासिन्धुसमुद्गतान्येव संगृह्य मुधा स्वात्मानं बहु मन्वते, यच्छ्रीसिद्धसेनपादाः - " इति बृ. बृ. पृ. १०३ ।
यच्छ्री दिवाक पु. । यतः श्रीदिवाक ध. + प्र. १२१
66
अथ जैनमते लिङ्गवेषाचारादि प्रोच्यते - जैना द्विविधाः
*
Page #151
--------------------------------------------------------------------------
________________
११८
षड्दर्शनस.. श्वेताम्बरा दिगम्बराश्च, तत्र श्वेताम्बराणां रजोहरणमुखवस्त्रिका लोचादि लिङ्ग, चोलपट्टकल्पादिको वेषः, पञ्च समितयस्तिस्रश्च गुप्तयस्तेषामाचारः,-"ईया-भाषेषणादाननिक्षेपोत्सर्गसंज्ञिकाः । पञ्चाहुः समितीरितस्रो गुप्तास्त्रियोगनिप्रहात् ॥” इति वचनात्, अहिंसासत्यारतेयब्रह्माकिंचन्यवान् क्रोधादिविजयी दान्तेन्द्रियो निम्रन्थो गुरुः, माधुकर्या वृत्त्या 'नवकोटीविशुद्धस्तेषां नित्यमाहारः, संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम्, वन्द्यमाना धर्मलाभमाचक्षते । दिगम्बराः पुनर्नाग्न्यलिङ्गाः पाणिपात्राश्च, चतुर्धा-काष्ठासङ्घमूलसङ्घमाथुरसङ्घगोप्यसङ्घभेदात् , काष्ठासङ्घ चमरीवालैः पिच्छिका, मूलसचे मायुरपिच्छेः पिच्छिका, माथुरसङ्घ मूलतोऽपि पिच्छिका नाहता, गोऱ्या मायूरपिच्छिका, आद्यास्त्रयोऽपि सङ्घा वन्द्यमाना धर्मवृद्धि भणन्ति, स्त्रीणां मुक्तिं केवलिनां भुक्तिं सद्वतस्थस्यापि सचीवरस्य मुक्तिं च न मन्वते, गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्तिं केवलिनां मुक्तं च मन्यन्ते, गोप्या यापनीया इत्यप्युच्यन्ते, सर्वेषां च भिक्षाटने भोजने च द्वात्रिंशदन्तराया मलाश्च चतुर्दश वर्जनीयाः, शेषमाचारे गुरौ च देवे च सर्वं श्वेताम्बरैस्तुल्यम्, नास्ति तेषां मिथः शास्त्रेषु तर्केष्वपरो भेदः।" इति बृहद्वृत्तिः, पृ. ४५ । एतद्वृत्तिप्रणेतृणां श्रीमदाचार्यगुणरत्नसूरीश्वराणां सत्तासमयो वैक्रमिक १४६६ प्रतीयते, एतस्मिन्काले स्थानकवासिढूंढकाल्यतृतीयो भेदोऽनुत्पन्नत्वेन नोल्लिखितः, समधिकशतवर्षानन्तरमस्योत्पत्तिर्लिखारीलंकानामकेन स्वयमवतिनाऽपि जाता, एते पुनर्मुखबन्धाः
१ हस्तेन केशलुञ्चनं लोचः । २ करणकारापणानुमोदनविषयों हननपचनक्रयणरहित आहारः स नवकोटीविशुद्धः ।
Page #152
--------------------------------------------------------------------------
________________
विद्या० टीका लो० ५८ ]
कुलिङ्गधारिणो विरुद्धाचारचारिणो जिनमन्दिरमूर्त्तिपूजाद्वेषिणो व्याकरणन्यायशास्त्रादिविद्याविहीनाः पञ्चचत्वारिंशदागमान् सूत्रनिर्युक्तिभाव्य चूर्णि टीकारूपां च सकलां पञ्चाङ्ग न मन्यन्ते, एतेषु सप्तविंशति - द्वाविंशत्यादिटोलकमेदा नवकोटीषट्कोटचादिकाश्च एतस्मात्पुनर्भीखमतः तेरापन्थीनामकस्त्रयोदशगोष्टिलो भेदो जातो य भर्त्तदयादानधर्ममपि न मन्यते, आर्याऽऽनीतभीक्षामपि भुङ्क्ते, दिगम्बरवदेतेऽपि पाश्चात्याः, न एतेषां किञ्चित्स्वतन्त्रं तर्कशास्त्रादिकं, श्वेताम्बरसत्कसाहित्यादिसाधनैः स्ववृत्तिं कल्पयन्त एते न जैनाः किन्तु जैनाभासा एव । अत्र पुनर्बृहद्वृत्तित एवाग्रे लिख्यते—
११९
66
अथानुक्तर्माप किमपि लिख्यते - प्राप्यकारीण्येवेन्द्रियाणीति कणभक्षाक्षपादमीमांसक साङ्ख्याः समाख्यान्ति चक्षुश्रोत्रेतराणि तथेति ताथागताः, चक्षुवर्जानीति स्याद्वादावदातहृदयाः । श्वेताम्बराणां संमतिर्नयचक्रवालः, स्याद्वादरत्नाकरो रत्नाकरावतारिका तत्त्वार्थः प्रमाणवार्त्तिकं प्रमाणमीमांसा न्यायावतारोऽनेकान्तजयपतोकाऽनेकान्तप्रवेशो धर्मसंग्रहणी प्रमेयरत्नकोशश्चेत्येवमादयोऽनेके तर्कग्रन्थाः दिगम्बराणां तु प्रमेयकमलमार्तण्डो न्यायकुमुदचन्द्र आप्तपरीक्षाऽष्टसहस्री सिद्धान्तसारो न्यायविनिश्चयटीका चेत्यादयः । (पृ. १०७/१ )
जैने दर्शने " तीर्थङ्कराश्चतुर्युक्ता विंशतिर्वृषभादयः । क्लिष्टाष्टकर्मनिर्मुक्ताः केवलज्ञानभास्कराः ॥८॥ महाव्रतधरो धीरः सर्वागमरहस्यवित् । क्रोधमानादिविजयी निर्ग्रन्थो गुरुरुच्यते ॥ ९ ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे इह स्मृते ।
Page #153
--------------------------------------------------------------------------
________________
१२०
षड्दर्शनस०
-तत्र प्रमेयं स्याद्वादाधिष्ठितं द्रव्यषण्मयम् ॥१०॥...जिनकल्पादयो भेदा व्युच्छिन्नाः साम्प्रतं कलौ । वर्तमानं ततः प्रोक्तं सर्वं ज्ञेयं जिनागमात् ॥३०॥ सम्यग् जैनं मतं ज्ञात्वा योगेऽष्टाङ्गे रमेत यः । स कर्मलाघवं कृत्वा लब्धा सौख्यपरम्पराम् ॥३१॥” इति राजशेखरिय षड्द० समु० पृ० १-३ । "लब्धाऽनन्तचतुष्कस्य लोकागूढस्य चात्मनः। क्षीणाष्टकर्मणो मुक्तिर्निव्यावृत्तिर्जिनोदिता ।।९॥” इति सर्वदर्शनसंग्रहे पृ. ८८ । (पुना) ___ सर्वदर्शनसंग्रहटीकायां-" जैनव्यतिरिक्ताः सर्वे एकान्तवादिनः, ते च सप्तविधाः-तत्र सत्कार्यवादिनः सांख्याः पदार्थानां सर्वदास्तित्वमेवेति वदन्ति, शून्यवादिनो बौद्धविशेषा माध्यमिकाः परार्थानां नास्तित्वमेवेत्याहुः, असत्कार्यवादिनो नैयायिकादयः पदार्थानामुत्पत्तेः पूर्वमभाव उत्पत्यनन्तरं सत्त्वं ततो नाशे पुनरभाव इति कालभेदेन पदार्थानां सत्त्वमसत्त्वं च मन्यन्ते, जगतो मायोपादानकत्त्वं मन्यमाना मायावेदान्तिनः पदार्थानामनिर्वाच्यत्वमाचक्षते यतो मायिकं मृगजलादिप्रतीतिकालेऽपि नास्तीति पश्चाद्वाध्यतेऽतः पदार्थानां सत्त्वकाल एव वस्तुतोऽसत्वम् , अस्तित्वनास्तित्वयोमिथो विरुद्धयोयुगपद्वाचा वक्तुमशक्यत्वेनानिर्वाच्या एव पदार्था इति तदभिप्रायः, केचिन्मायावेदान्तिन एव सांख्योक्तं पदार्थानां सत्वं स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वं प्रतिपेदिरे, अन्ये च मायावेदान्तिनः शून्यवाद्युक्तं पदार्थानां नास्तित्वं स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वं ब्रुवते, अपरे च मायावेदान्तिनो नैयायिकायुक्तं पदार्थानां कालभेदेन सत्त्वमसत्त्वं च स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वमङ्गी
Page #154
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ५९ ]
१२१ अथ वैशेषिकमतस्य देवतादिसाम्येन ये नैयायिकेभ्यो विशेष नाभ्युपगच्छन्ति तान् बोधयन्नाहदेवताविषये भेदो, नास्ति नैयायिकैः समम् । वैशिषिकाणां तत्त्वेषु, विद्यतेऽसौ निदर्यते॥ ५९॥
व्याख्या-शिवदैवतसाम्येऽपि तत्त्वादिविशेषविशिष्टत्वाद्वैशेषिकाः, तेषां वैशेषिकामां काणादानां नैयायिकैरक्षपादैः समं साढे देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते, तु शब्दोऽध्याहार्यः, असौ विशेषो नैयायिकेभ्यः पृथग्भावो निदयते प्रकाश्यत इत्यर्थः॥५९।। कुर्वते । एकान्तवादिनश्चैते सांख्यादयः सप्त घटादिपदार्थानां स्वरूपप्रदर्शनकाले स्वस्वमतानुसारेण घटोऽस्ति घटो नास्तीत्येवं प्रतिपादयन्ति, जैनास्तु तत्तदुक्तमङ्गीकृत्य केवलं तत्र स्यात्पदप्रक्षेपं कुर्वन्ति, यथा सांख्यैर्घटोऽस्तीति सत्यमेव परंतु न+ निश्चितं तत्स्वरूपम् , अतः स्यादस्तीति वक्तव्यम् । " (पृ. ८३, पुना, भाण्डारकर इन्स्टो० गवर्नमेन्ट ओरीएन्टल हिन्दु सिरिझ)
___ + टीकाकृतः स्याद्वादविषयस्यैतदज्ञानं सूचयति, स्याद्वादो नाम नानिश्चितो वादः किन्तु तदपरधर्मसापेक्षया तद्धर्मस्य निश्चयेन कथनम्, एकान्तवादिनोऽनन्त: धर्मात्मकस्य वस्तुनोऽभीष्टकधर्मस्यैकान्तप्रतिपादनेन तच्छेषधर्मानपलपन्ति, स्याद्वादिनस्तु त्वनेकान्तप्रतिपादनेन तानपि स्थापयन्ति-बोधविषयोकुर्वन्ति ।
Page #155
--------------------------------------------------------------------------
________________
१२२
[ षड्दर्शन तान्येव तत्त्वान्याहद्रव्यं गुणस्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायौ च, तत्त्वषट्कं हि तन्मते ॥ ६ ॥
व्याख्या-तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं यमिति सम्बन्धः । कथमित्याह-द्रव्यं गुण इत्यादि, आदिमं तत्त्वं 'द्रव्यं' नाम, भेदबाहुल्येऽपि सामान्यादैक्यम् , द्वितीय तत्वं ' गुणो' नाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसंज्ञम् , चतुर्थकं तत्त्वं सामान्यम्, चतुर्थमेव चतुर्थकम् , स्वार्थे 'क' इति कमत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ विशेषश्व समवायश्चेति द्वन्द्वः, इति तद्दर्शने तत्त्वानि पड् ज्ञेयानि१२२॥६०॥
• भेदानाहतत्र द्रव्यं नवधा, भूजलतेजोऽनिलान्तरिक्षाणि । काल दिगात्ममनांसिच, गुणः पुनः चतुर्विंशतिधा॥६॥ स्पर्शरसरूपगन्धाः, शब्दः संख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं, तथा परत्वापरत्वे च ॥२॥
१२२ “केचित्त्वभावं सप्तमं पदार्थमाहुः।" बृ० वृ० पृ. १००/१। १२३ पञ्चविंशतिधा इति बृ० वृ० पृ० १०८ ।
૧૨૩
Page #156
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ६३-६४ ]
१२३ बुद्धिः सुखदुःखेच्छा, धर्माधर्मो प्रयत्नसंस्कारौ'। द्वेषःस्नेहगुरुत्वे, द्रवत्ववेगौ गुणा एते ॥६३॥
व्याख्या-नव द्रव्याणि चतुर्विंशतिगुणाश्च निगदसिद्धान्येव, संस्कारस्य वेगभावनास्थितिस्थापकभेदात् त्रैविध्येऽपि संस्कारत्वजात्यपेक्षया एकत्वात् शौयौदार्यादीनां च गुणानामेष्वेव चतुर्विंशतो गुणेष्वन्तर्भावान्नाधिक्यम् ॥ ६१-६२-६३ ॥
कर्मसामान्यभेदानाह-- उत्क्षेपावक्षेपावा-कुश्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत्, परापरे द्वे तु सामान्ये ॥ ६४ ॥
व्याख्या--पञ्चापि कर्मभेदाः स्पष्टा एव । गमनग्रहणाद् भ्रमणरेचनस्पन्दनाद्यविरोधः । तु पुनः, सामान्ये हे द्विसंख्ये, के ते इत्याह-परस्परे, परं चापरं च 'परापरे,' परसामान्यमपरसामान्यं चेत्यर्थः ॥ ६४ ॥ ___+ 'राः। ध जं.।
१५४ " केचित्तु संस्कारस्य त्रिविधस्य भेदतया वेगं प्राहुः. तन्मते चतुविंशतिरेव गुणाः, शौर्यौदार्यकारुण्यदाक्षिण्योन्नत्यादीनां च गुणानामेष्वेव प्रयत्नबुद्धयादिषु गुणेष्वन्तर्भावाभाधिक्यम् । " वृ० वृ० पृ० १११/१ । स्या० मं० चतुर्विशतिगुणा एवमेव प्रोक्ताः । पृ. ४२।
१२५ “यदनियतदिग्देशैः संयोगविभागकारणं तद् गमनम् , अनियतग्रहणेन भ्रमणपतनस्पन्दनरेचनादीनामपि गमन एवान्तभोवो विभावनीयः।"बृथ्वृ०पृ० १११ ।
Page #157
--------------------------------------------------------------------------
________________
१२६
१२४
[षड्दर्शनस० एतद्वयक्ति विशेषव्यक्तिं चाहतत्र परं सत्ताख्यं, द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्य-वृत्तिरन्त्यो विनिर्दिशेत्॥६५॥
व्याख्या--तत्र तयोर्मध्ये परं सत्ताभावो महासामान्यमितिवोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् , अपरसामान्यं च द्रव्यत्वादि, एतच्च 'सामान्यविशेष' इत्यपि व्यपदिश्यते, तथाहि-द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यं गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये 'सामान्यविशेष ' इति । एवं द्रव्यत्वाधपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् , एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः, एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम्, एवं पंचसु कर्मसु वर्तमानत्वात् कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यात्तत्वाद्विशेषः, एवं कर्मलापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् । तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं, कया युक्त्या ? इति चेदुच्यते -न द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः, एकद्रव्यवत्वात् , एककस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत् , यथा द्रव्यत्वं नवसु द्रव्येषु
१२६ 'निर्दिष्टः ध.। बृ० वृ० पृ. १११ । : दिकं ज्ञेयं, तद पु.।
Page #158
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० ६५ ] प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव, एवं सत्तापि । वैशेषिकाणां हि-अद्रव्यं वा द्रव्यं, अनेकद्रव्यं वा द्रव्यं, तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मा मनः परमाणवः, अनेकद्रव्यं तु द्वयणुकादिस्कन्धाः , एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वान द्रव्यम् । एवं न गुणः सत्ता, गुणेषु भावात् , गुणत्ववत् , यदि हि सत्ता' गुणः स्यान तर्हि गुणेषु वर्त्तत, निर्गुणत्वाद्गुणानां, वर्त्तते च गुणेषु सत्ता, सन् गुण इति प्रतीतेः। तथा न सत्ता कर्म, कर्मसु भावात् , कर्मत्ववत् , यदि हि सत्ता कर्म स्यान्न तर्हि कर्मसु वर्तत, निष्कर्मत्वात्कर्मणां, वर्तते च कर्मसु भावः सत्कर्मेति प्रतीतेः, तस्मात् पदार्थान्तरं सत्ता। अथ विशेषपदार्थमाह आर्यान विशेषस्त्विति, निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिशेदिति-'विनिर्दिशेत् ' कथयेत् आचार्य इति ज्ञेयम् , कथमित्याह-'अन्त्यो विशेषो नित्यद्रव्यवृत्ति'रिति, तथाहि-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः-अत्यन्तव्यावृत्तिहेतवः, ते द्रव्यादि वैलक्षण्यात् पदार्थान्तरम् , तथा च प्रशस्तकरः
१२७. "द्रव्यं द्विधा अद्रव्यमनेकदव्यं च, न विद्यते द्रव्यं सन्यतया जनकतया च यस्य तदद्रव्यं द्रव्यम् , यथाकाशकालादि, अनेकं द्रव्यं जन्यतया च बनकतया च यस्य तदनेकद्रव्यं द्रव्यम्', इति ‘ख 'टिप्पन्याम् । " स्या० मं० पृ. ४३)
+ °त्ताऽपि गुणः ।
Page #159
--------------------------------------------------------------------------
________________
[ षड्दर्शनस०
१२८
अन्त्यैषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्त्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृति क्रियावयवोपचयावयवविशेष संयोग निमित्ता प्रत्ययव्यावृत्तिर्दृश - ' गौः शुक्लः पीनः शीघ्रगतिः ककुद्मान् महाघण्ट' इति, तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति - गुणकियेषु परमाणुषु मुक्तात्ममनःसु वान्यनिमित्ताऽसम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं 'विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ 'स एवायमिति प्रत्यभिज्ञानं भवति तेऽन्त्या विशेषा" इति ।
च
१२६
6:
अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः, व्यावृत्तेरेव हेतुत्वादिति पद्यार्थः ॥ ६५ ॥
समवायपदार्थव्यक्तिलक्षणमाह
य इहायुतसिद्धाना - माधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्यय-हेतुः प्रोक्तः स समवायः ॥६६॥ व्याख्या - इह प्रस्तुतमते अयुतसिद्धानामाधार्याधारभूत
१२८ विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८" इति स्या० मं० पृ. ४३ ।
"(
* कृतिगुणक्रियावयवसंयोग ( ब० वृ० पृ. ११२ ) 'कृतिगुणक्रियावयवोप वयावयसंयोग० ( स्या० मं० पृ० ४४. 'विशेष संयोग' इत्यपिपाठः, प्रशस्तपादभाष्ये ऽनुपलब्धेः,” इति तत्र टिप्पणी )
+ तुः सो भवति समध. ।
Page #160
--------------------------------------------------------------------------
________________
विद्या टीका श्लो० ६६-६७ ]
१२७
मावानामिह प्रत्ययहेतुर्यः सम्बन्धः स समवायः । यथा-दह तन्तुषु पट इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायो यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते, यथा च्छिदिक्रिया छेद्येनेति । अयुतसिद्धानामिति परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति । परस्परवैयै तु विविक्तैरभ्यूह्यं षण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृतत्वाद्ग्रन्थस्य नेह विस्तरः प्रतन्यत इति ॥ ६६ ॥
प्रमाणव्यक्तिमाह-
प्रमाणं च द्विधाऽमीषां, प्रत्यक्षं लैङ्गिकं तथा । 'वैशेषिकमतस्यैवं, संक्षेपः परिकीर्त्तितः ॥६७॥
व्याख्या -- यद्यप्यौलुक्यशासने
व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि तथापि श्रीधरमतापेक्षयात्रो एव निगदिते । अमीषां वैशेषिकाणां प्रमाणं द्विधा द्विप्रकारं चः पुनरर्थे, कथमित्याह - प्रत्यक्षमेकं प्रमाणम् । तथेति द्वितीय भेदपरामर्शे लेकिमनुमानं, उपसंहरन्नाह - एवमिति प्रकारचनम् । यद्यपि प्रमातृकलाद्यपेक्षया बहु वक्तव्यं तथाप्येवम्- अमुना प्रकारेण वैशेषिक+ 'स्यैष, संध. बृ० वृ० पृ. ११३/१ ।
Page #161
--------------------------------------------------------------------------
________________
१२८
[ षड्दर्शनस०
१२८
मतस्य संक्षेपः परिकीर्तितः कथित इति ॥ ६७ ॥
षष्ठं दर्शनमाह-- जैमनीयाः पुनः प्राहुः, सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि, यस्य मानं वचो भवेत्॥६॥ व्याख्या-जैमनिमुनेरमी जैमनीयाः, पुत्रपौत्राद्यर्थे तद्धित
१२९ “अथात्राप्यनुक्तं किंचिदुच्यते-व्योमादिकं नित्यं, प्रदीपादि कियत्कालावस्थायि, बुद्धिसुखादिकं च क्षणिकं, चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबद्धाः, स च समवायो नित्यः सर्वगत एकच, सर्वगत आत्मा, बुद्धिसुखदुःखेच्छाधर्माधर्मप्रयत्नभावनाख्यसंस्कारद्वेषाणां नवानामात्मविशेषगुणानामुच्छेदो मोक्षः, परस्परविभक्तौ सामान्यविशेषौ द्रव्यपर्यायौ च प्रमाणगोचरः, द्रव्यगुणादिषु षट्सु पदार्थेषु स्वरूपसत्त्वं वस्तुत्वनिबन्धनं विद्यते, द्रव्यगुणकर्मसु च सत्तासम्बन्धो वर्तते सामान्यविशेषसमवायेषु च स नास्तीति । षट्पदार्थी कणादकृता, तद्भाष्यं प्रशस्तकरकृतं, तट्टीका कन्दली श्रीधराचार्यांया, किरणावली तूदयनसंदृब्धा, व्योममतिर्योमशिवाचार्यविरचिता लीलावतीतर्की, श्रीवत्साचार्यांय आत्रेयतन्त्रं चेत्यादयो वैशेषिकतर्काः।" इति बृ० ४० पृ. ११४ तः प्रासङ्गिकं टिप्पितम्, अधिकं च किञ्चिन्नैयायिकदर्शनप्रान्तकृतटिप्पनतो विज्ञेयम् ।
Page #162
--------------------------------------------------------------------------
________________
विधा० टीका श्लो० ६८ ] 'ईय'-प्रत्ययः, जैमनिशिष्याश्चैकेउत्तरमीमांसावादिन एके पूर्वमीमांसावादिनः, तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्ती खेटयन्तोऽनिर्वाच्यतत्वे व्यवतिष्टन्ते, यदाहुः
अंतर्भावितसत्त्व चेत् , कारणं तदसत् ततः । नान्तर्भावितसत्त्वं चेत्, करणं तदसत् ततः ॥ (५७) यथा यथा विचार्यन्ते, विशीयन्ते तथा तथा।। यद्येतत् स्वयमथेभ्यो. रोचते तत्र के बयम् ॥ (५८) एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् । आस्ते न धीरवारस्य भङ्गः सङ्गरकेलिषु ॥ ५९)
एवं वादिप्रतिवादिनोः समस्तलोकशास्त्रैक-मन्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्व द्वस्तुधाव्यवहारयोः ॥ ६०) उपपादयितुं तैस्तै-मैतैरशकनीययोः । अनिर्वक्तव्यतावाद पादसेवागतिस्तयोः ॥ ६१
इत्यादि प्रलयकालानिलक्षुभितचरमसलिल राशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधक हेतूपन्यासाः मोच्छनन्तश्चतुर(चेतसि) चमत्कारं जनयन्तः क्व पयवस्यन्ति ? तास्तु युक्तीः पत्रकृताऽनुल्लिङ्गितत्वाद्ग्रन्थविस्तरमयाच्च नेह प्रपञ्च्यन्ते, अभियुक्तस्तु लण्डनमहातदिवसेयाः।
* 'ज्या एके जं. पु । +. निधिक° पु.।
Page #163
--------------------------------------------------------------------------
________________
१३०
[ षड्दर्शनस० पूर्वमीमांसावादिनश्च द्विधा-प्र(मा)माकरा माताश्च, क्रमेण पञ्च-षट्प्रमाणप्ररूपकाः। अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमनीयानुद्दिष्टवान् । ते पुनर्जेमनीया प्राहुः कथयन्ति, कथमित्याह-'सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्या वचो वचनं मानं प्रमाणं भवेत् । 'सर्वज्ञादिविशेषण' इति सर्वज्ञत्वादिना गुणेन विशेष्यत इति, आदिशब्दाद् विभुत्वनित्यत्वचिदात्मकत्वादिगुणविशिष्टः, कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेत्, मानुषत्वाविशेषेण विप्रलम्भकत्वाद् द्रव्यपुरुषवत् सर्वज्ञादिगुणविशिष्टपुरुषाधभाव इत्यर्थः। अथ किङ्करायमाणमुरासुरसेव्यमानताधुपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभूत्यन्यथानुपपत्तेश्वास्ति कश्चित्पुरुषविशेषः सर्वज्ञ इति चेन, त्वाथ्योक्तवचनप्रपंचोपन्यासरेव निरस्तत्वात् , यथा" देवागमनभोयान-चामरादिविभूतयः ।
मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥" (६२)
अथ 'यथाऽनादेरपि मुवर्णमलस्य क्षारमृत्पुटपाकादिमक्रियया विशोध्यमानस्य निर्मलत्वमेवमात्मनोऽपि निरन्तरज्ञानाधभ्यासेन विगतमलत्वात् किं न सम्भवेत् ? इति मतिः,' तदपि न, न ह्यभ्यासमात्रसाम्ये शुद्धरपि तादवस्थ्यम् , यदुक्तम्
+ ‘स्य मान बचो भवेत् ध.।। १३० आप्तमीमांसा श्लो० १, अष्टसहस्री पृ. ३ ।
Page #164
--------------------------------------------------------------------------
________________
विधा टीका श्लो० ६८ ]
गरुत्मच्छाखामृगयो-लेक्चनाभ्याससम्भवे । समानेऽपि समानत्वं, लञ्चमस्य न विद्यते ॥ (६३)
न च सुतरां चरणशक्तिमानपि पङ्गुरखपर्वतशिखरमधिरोहूँ क्षमः, उक्तं च" दशहस्तान्तरं व्योम्नो, यो नामोत्पलुत्य गच्छति ।
न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि ॥" (६४) ।
अथ मा भवतु मानुषस्य सर्वज्ञत्वं ब्रह्मविष्णुमहेश्वरादीनामस्तु, ते हि देवाः, सम्भवत्यपि तेवतिशयसम्पन् । यत् कुमारिल:" अथापिx वेददे इत्वाद, ब्रह्मविष्णुमहेश्वराः ।
कामं भवन्तु सर्वज्ञाः, सावश्यं मानुषस्य किम् ॥” (६५) इति .
तदपि न, रागद्वेषमूलनिग्रहानुग्रहग्रस्तानामसम्माव्यमिद्मेषामिति । न च प्रत्यक्षं तत्साधकं, 'सम्बद्धं वर्तमानं च गृह्यते 'चक्षुरादिने'ति वचनात् , न चानुमानं, प्रत्यक्षहष्ट एवार्थे तत्मवृत्ते, न चागमः, सर्वज्ञस्यासिद्धत्वेन तस्यापि विवादास्पदत्वाव, न वोपमान, तदभावादेव, अर्थापत्तिरपि न, सर्वज्ञसाधकस्यान्यथानु.
१३१. तत्वसंग्रह. भा. २, पृ २२६, लो० ३१६८, तत्रोत्तरार्द्ध “न योजनमलो गन्तु" मिति पाठः । (गा०सि० बरोडा) - *. वन्त्यपि तेष्वतिशयलम्पदः। यत् ध.। x 'पि ते विदे. हत्वाद् ध । "पि दिव्यदेहत्वाद् ७० वृ० पृ. ११४/१।
१३२. प्रमाणमीमांसा पृ. २१ । तत्त्वसंग्रह भा॰ २, पृ. ८३६, लो० ३२०८, तत्रोत्तरार्द्ध “सर्वज्ञानमयाद्वेदासर्वज्ञा मानुषस्य किम् ॥" • इति दृश्यते ।
Page #165
--------------------------------------------------------------------------
________________
133
[ षड्दर्शनस० पपनलिङ्गस्यादर्शनात् , यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम् , प्रयोगात्रं नास्ति सर्वज्ञः, प्रत्यक्षादिममाणगोचरातिक्रान्तत्वात् , शशशृङ्गवदिति ॥ ६८ ॥
अथ कथं यथावस्थिततत्वज्ञाननिर्णयः ? इत्याहतस्मादतीन्द्रियार्थानां, साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिर्णयः ॥६णा
व्याख्या-तस्मात् प्रामाणिकपुरुषाभाषात्, अतीन्द्रियार्थानां चक्षुरगोचरपदार्यानां साक्षाद् द्रष्टुज्ञातुः सर्वहादेः पुरुषस्यामावात, नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभयो यथार्थत्वविनिर्णयो यथावस्थितपदार्थधर्मादिस्वरूपविवेचनं "भवती 'त्यध्याहारः । अपौरुषेयत्वं च वेदानाम्... "मपाणिपादो हामनो गृहीता, पश्यत्यचक्षुः स शणोत्यकर्णः।
स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरयं पुरुषं महान्तम् ।"(६६ + भ प्र । पदार्थस्या ७० वृ० पृ ११६/१ ।
१५३. “ ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः, (बृवृ० पृ. ११६/१ . . * निश्चयः ध।
४. ' श्वेताश्वतरोपनिषद् ३-१९" इति प्र० मी. पृ २०, तंत्र को ' इत्यस्य स्थाने 'जवनो,' 'विश्वम्' इत्यस्य स्थाने 'वेद्यम्' इति पाठः । तथा च स्या० र० पृ. ४११ अपि ।
Page #166
--------------------------------------------------------------------------
________________
विद्या० टीका लो० ७०-७१ ]
१३३
इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीय
मिति ॥ ६९ ॥
अथ यथावस्थितार्थव्यवस्थापकं तत्वोपदेशमाह - अत एव पुरा कार्यों, वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी ॥७०॥
व्याख्या - यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयोऽत एव पुरा पूर्व प्रयत्न तो यत्नाद्वेदपाठः कार्यः, ऋग्यजुः - सामाथर्वाणो वेदास्तेषां पाठः - कण्ठपीठलु उत्पाठप्रतिष्ठा, न तु श्रवणमात्रेण सम्यगवबोधस्थिरता । ततोऽनन्तरं धर्मसाधनी, 'धर्मः ' पुण्योपचय हेतुः, धर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्त्तव्या वेदोक्ताभित्रेयविधाने यतितव्यमित्यर्थः ॥ ७० ॥
वेदोक्तधर्मोपदेशमेवाहनोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्त्तकं वचः प्राहुः, स्वःकामोऽग्निं यथा यजेत् ॥७१॥
व्याख्या - नोदनैव लक्षणं यस्य स नोदना लक्षणो धर्मः, तत्स्वरूपमेव सूत्रदाह - तु पुनर्नोदना क्रियां प्रति प्रवर्त्तकं वचः १. शमाह ध. । २. यजेद्यथा ॥ पु. ।
Page #167
--------------------------------------------------------------------------
________________
१३४
[ षड्दर्शनस०
प्राहुः, वेदोक्तस्वर्गादिसाधकाम्नायस्य क्रियाप्रवर्त्तकं वचनं नोदनामाहुरित्यर्थः । शिष्यानुकम्पया तत्सूत्रेणैव दृष्टान्तयन्नाह स्वः
+
"
कामोन यथा यजेत् ' यथा ' - येन प्रकारेण ' स्वःकामः ' - स्वर्गाभिलाषी जनोऽग्निं यजेत् - अग्नि कार्यं कुर्यात्, यथाहुस्तत्सूत्रम् - " अग्निहोत्रं जुहुयात् स्वर्गकामः ' इति ॥ ७१ ॥
*
प्रमाणान्याह -
૧૩૫
प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमनेः ॥७॥
+ यजेद्यथा, यथा येन पु. । * न्याहुः ध. ।
66
१३५ अथ विशेषलक्षणं प्रमाणस्याभिधानीयं तच्च सामान्यलक्षणाविनाभूतम्, ततः प्रथमं प्रमाणस्य सामान्यलक्षणमभिधीयते - " अनधिगतार्थाधिगन्तृप्रमाणम् " इति, अनधिगतो - अगृहीतो योऽर्थो - बाह्यः स्तम्भादिस्तस्याधिगन्तृआधिक्येन संशया दिव्युदासेन परिछेदकम्, अनधिगतार्थाधिगन्तृ - प्रागज्ञातार्थपरिच्छेदकं, समर्थविशेषणोपादानाज्ज्ञानं विशेष्यं लभ्यते, अगृहीतार्थग्राहकं ज्ञानं प्रमाणमित्यर्थः, अत्र ' अनधिगत ' इति पदं धारावाहिज्ञानानां गृहीतग्राहिणां प्रामाण्यपराकरणार्थम् 'अर्थ' इति ग्रहणं संवेदनं स्वसंविदितं न भवति, स्वात्मनि क्रियाविरोधात् किन्तु नित्यं परोक्षमेवेति ज्ञापनार्थम्, तच्च परोक्षं ज्ञानं भाट्टमतेऽर्थप्राकट्यफलानुमेयं, भाट्टप्रभाकरमते संवेदनाख्यफलानुमेयं वा
Page #168
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ७२ ] - व्याख्या-जैमनेर्वेदान्तवादिनः षट् प्रमाणानि ज्ञेयानीति सम्बन्धः । यद्यपि प्रभाकराणां मते पञ्चैव प्रमाणानि, भाट्टानामेव षट्, तथाप्यत्र ग्रन्थकृत्सामान्यतः षट्संख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव ॥ ७२ ॥
निरुक्तमाहतत्र प्रत्यक्षमक्षाणां, सम्प्रयोगे सतां मतिः। आत्मनो बुद्धिजन्मेत्य-नुमानं लैङ्गिकं पुनः ॥७३॥
व्याख्या-तत्र प्रमाणषट्के अक्षाणामिन्द्रियाणां सम्प्रयोगे पदार्थैः सह संयोगे सतामनुपहतेन्द्रियाणां यामतिबुद्धिरिदमिदमित्सवबोधस्तत्मत्यक्ष प्रमाणं भवती'त्यध्याहारः। यत्तदावनुक्तावप्यर्थसम्बन्धाद् ज्ञेयौ, सतामिति-विदुषामदुष्टेन्द्रियाणामित्यर्थः, एतावता मरुमरीचिकायां जलभ्रमः शुक्तौ रजतभ्रमश्च इन्द्रियार्थसम्पयोगजोऽपि द्रष्टुरविकलेन्द्रियत्वाभावान प्रत्यक्षं तत्पमाणकोटिप्रतिपत्तव्यम् । अथ प्रमाणस्य विशेषलक्षणं विवक्षुः प्रथमं तन्नामानि तत्संख्यां चाह ।" (बृ. ४. पृ. ११७)
१३६. 'अत्र जैमिनीयसूत्र (४, मिदं-"सत्संप्रयोगे सति पुरु स्ये. न्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्" इति” बृ० वृ० पृ ११८/१ । “सत्स. म्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्यमानोपलम्भनत्वात् " (मीमांसादर्शन १-१-४ ) इति प्र० मी० पृ. ३०।।
१३६
Page #169
--------------------------------------------------------------------------
________________
१३६
[ षड्दर्शन मधिशेते । अनुमानमाह-आत्मनो बुद्धिजन्मेत्यनुमानं पुनलैंकिम् , आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः, अनुमानले - ङ्गिकयोः शब्दाभेदेऽपि ' अनुमोयत इत्यनुमानं लिंगाजातं लैङ्गिकमिति व्युत्पत्तिभेदाइँदो ज्ञेयः, उभयशब्दकथनं तु बालावबोधनार्थमेव ।। ७३ ।।
शाब्दं शाश्वतवेदोत्थ-मुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधा-दप्रसिद्धस्य साधनम् ॥७॥
व्याख्या-शाब्दमागमप्रमाणं शाश्वतवेदोत्थं 'शाश्वता'नित्याद्वेदाज्जातमागमप्रमाणमित्यर्थः, शाश्वतत्वं च वेदानामपौरुषेयत्वादेव । उपमानमाह-यत् प्रसिद्धार्थस्य प्रतीतपदार्थस्य साधात् साम्यादप्रसिद्धस्य वस्तुनः साधनं तदुपमानं प्रमाण प्रकीर्तितं कथितं, यथा-प्रसिद्धगोगवयस्वरूपो बनेचरोऽप्रसिदगवयस्वरूपं नागरिकं पाह-'यथा गौगंवयस्तथेति, 'यथा मोः खुरककुदलाङ्लसास्नादिमन्तं पदार्थ गामिति जानासि गवयोऽपि
१ शाब्दामे ध. । २. बोधार्थ ध.। ३ तु की ध.। ४. वस्तुसा ध. १५. णं कीर्ति ध. । ६. यथा गोस्तथा गवय इति, यथा भोः जं. ।
Page #170
--------------------------------------------------------------------------
________________
विद्या का श्लो० ७५ ] तथास्वरूपो ज्ञेयः,' इत्युपमानम् । अत्र सूत्रानुक्तावपि यत्तदावर्यसम्बन्धार्थमध्याहायौं ।। ७४ ॥
अर्थापत्तिमाहदृष्टार्थानुपपत्या तु, कस्याप्यर्थस्य कल्पना। क्रियते यदलेनासा-वर्थापत्तिरुदाहृता ॥७५॥
व्याख्या असौ पुनरर्थापत्तिरुदाहृता-कथिता, अर्थापतिः प्रमाणं मोक्तमित्यर्थः,
यदलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते-सङ्घटना विधीयते, कया? दृष्टार्थानुपपत्त्या, 'दृष्टः' परिवितः प्रत्यक्षलक्ष्यो योऽर्थों देवदत्ते पोनत्वादिस्तस्य 'अनुपपत्या' अघटमानतयाऽन्यथानुपपत्त्येत्यर्थः, यथा-'पीनो देवदत्तो दिवा न भुंक्ते' [रात्रावश्यं भुंक्त इत्यर्थः]-इत्यत्र दृष्टं पीनत्वं विना भोजनं दुर्घटम्, दिवा च न भुक्ते, अतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापतिः प्रमाणम् ॥ ७५ ॥ उक्तं च+" xबहिर्माव(वा)विनाभूतो, गृहे(s)भावोऽववारितः । जीवतोऽतोऽनुमानं स्था-दापत्तिरपि ध्रुवम् ॥" + इत्यधिकं जं. प्रतौ।
१३७ " अत्रेदं सूत्रं-" अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपवते इत्यदृष्टार्थकल्पना ” इति, अत्र प्रमाणपञ्चकेन दृष्टः शब्देन श्रुतश्चार्थों मिथो वैलक्षण्यज्ञापनार्थ पृथक्कृत्योक्तौ स्तः, शेषं तुल्यम् , इदमुक्तं भवति--
Page #171
--------------------------------------------------------------------------
________________
१३८
[ षड्दर्शनस० अमावप्रमाणमाहप्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । *वस्तुसत्तावबोधार्थं, तत्राभावप्रमाणता॥७॥ प्रत्यक्षादिप्रमाणषटकविज्ञातोऽर्थो येन विना नोपपद्यते तस्यार्थस्य कल्पनमापत्तिः, तत्र प्रत्यक्षपूर्विकार्थापत्तिर्यथा-अग्नेः प्रत्यक्षेणाष्णस्पर्शमुपलभ्य दाहकशक्तियोगोऽर्थापत्या प्रकल्प्यते, न हि शक्तिरध्यक्षपरिच्छेद्या नाप्यनुमानादिसमधिगम्या, प्रत्यक्षया शक्त्या सह काचदर्थस्य सम्बन्धासिद्धेः, अनुमानपूर्विकार्थापत्तिर्यथा-आदित्यस्य देशान्तरप्राप्त्या देवदत्तस्येव गत्यनुमाने, ततोऽनुमानाद्गमनशक्तियोगोऽर्थाफ्यावसीयते, उपमानपूर्विकार्थापत्तिर्यथा-गवयवद्गौरित्युक्तेराद्वाहदोहादिशक्तियोगस्तस्य प्रतीयतेऽन्यथा गोत्वस्यैवायोगात् , शब्दपूर्विकार्थापत्तिः श्रुतापित्तिरितीतरनामिका यथा-शब्दादर्थप्रतीतौ शब्दस्यार्थेन सम्बन्धसिद्धिः, अर्थापत्तिपूर्विकार्थापत्तिर्यथा-उक्तप्रकारेण शब्दस्यार्थेन सम्बन्धसिद्धावन्नित्यवसिद्धिः पौरुषेयवे शब्दस्य ( अर्थेण सह ) सम्बन्धायोगात् , अभावपूर्विकापत्तियथा-जीवतो देवदत्तस्य गृहेऽदर्शनादर्थाद्वहिर्भावः । अत्र च चतसृभिरपत्तिभिः शक्तिः साध्यते, पञ्चम्या नित्यता, षष्ठ्या गृहादहिभूतो देवदत्त एव साध्यते इत्येवं षटप्रकारार्थापत्तिः । अन्ये तु श्रुतार्थापत्तिमन्यथोदाहरन्ति-पीनो देवदत्तो दिवा न भुंक्त इति वाक्यश्रवणाद्रात्रिभोजनवाक्यप्रतीतिः श्रुतार्थापत्तिः।
x वस्त्वसत्ता ध.। * अथाभा प्र.।
Page #172
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ७६ ]
१३९
A
व्याख्या - यत्र वस्तुरूपे अभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न प्रवर्त्तते न जायते तत्राभावप्रमाणता ज्ञेयेति सम्बन्धः । 'किमर्थम् ? इत्याह- वस्तुसत्तावबोधार्थ, 'वस्तुनो 'भावरूपस्य मुण्डभूतलादेः, 'सत्ता' घटाद्यभावसद्भावः, तस्य ' अवबोधः ' प्रामाणिकपथावतारणं, ' तदर्थ' तद्धेतोरित्यर्थः । ननु -- कथमभावस्य प्रामाण्यं ? प्रत्यक्षं तावद्' भूतलमेवेदं घटादि न भवतीत्यन्वयन्यतिरेकद्वारेण वस्तुपरिच्छिदंस्तदधिकं विषयमभावैकरूपं निराचष्टे इति किं विषयमाश्रित्याभावप्रामाण्यं स्यात् ? ' नैवं घटाभावप्रतिबद्ध भूतलग्रहणासिद्धेः, तदुक्तम्
+6
१३८ न तावदिन्द्रियेषा, ' नास्ती 'त्युत्पद्यते मतिः । भावांशेनैव संयोगो, योग्यत्वादिन्द्रियस्य हि ॥ (६७)
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं 'नास्तिता 'ज्ञानं, जायतेऽक्षानपेक्षया ॥ (६८)
;"
इयं च षट्प्रकाराप्यर्थापत्तिर्नाध्यक्षमतीन्द्रियशक्त्याद्यर्थविषयत्वात्, अत एव नानुमानमपि, प्रत्यक्षपूर्वकत्वात्तस्य, ततः प्रमाणान्तरमेवार्थापत्तिः सिद्धा । इति बृ. हृ. तो विज्ञेयम्, पृ. ११९ ।
१ किमित्याह जं । २ टाद्यभाव ध. ।
३ यदुक्तम् जं. ।
(6
""
१३८ श्लोकवार्त्तिकम् ५. अभावपरिच्छेदे श्लो० १८ मी० पृ. १५ । एतदन्तरं च वृत्तं न ( ६८ ) " श्लो०
१७
99
इति प्र० इति तत्रैव ।
Page #173
--------------------------------------------------------------------------
________________
१५०
[ षड्दर्शनस०
इति नास्तिताज्ञानग्रहणावसरे प्रामाण्यमेवाभावस्य केवलम् । भांवांश इन्द्रियसन्निकर्षजत्वेन पञ्चप्रमाणगोचरचरिष्णुतामनुभवनाबालगोपालाङ्गनापसिद्धं व्यवहारं प्रवर्त्तयति, अभावांशस्तु प्रमाणपञ्चकविषयवहिर्भूतत्वात्केवल भूतलग्रहणाद्युपयोगित्वादभाव - प्रमाणव्यपदेशमनुत इति सिद्धमभावस्यापि युक्तियुक्ततया प्रामाण्यमिति ।। ७६ ।।
drag
उपसंहरन्नाह
जैमनीयमतस्यापि, संक्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं संक्षेपकीर्त्तनम् ॥७७॥
"
૬ ૩૯
व्याख्या - अपि शब्दान केवलमपरदर्शनानां जैमनीयमतस्यापि अयं संक्षेपो निवेदितः कथितः । वक्तव्यस्य बाहुल्यात् टीकामा सामस्त्यकथनायोगात् संक्षेप एव' प्रोक्तोऽस्ति । अथ सूत्रकृत्सम्मतं संक्षेपमुक्त्वा निगमनमाह - एवमिति, ' एव ' मित्थम्, आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्धनैयायिकसांख्यजैन वैशेषिकजैमनीयानां संक्षेपकीर्त्तनं कृतंसंक्षेपेण वक्तव्यमभिहितमित्यर्थः ॥ ७७ ॥
१३९. वक्तव्यस्य बाहुल्यादल्पोयस्य स्मन्सूत्रे समस्तस्य वक्तुमशक्यत्वात्संक्षेप
60
एव प्रोक्तः । " इति बृ बृ. पृ. १०१।१ + 'व कथितोऽस्ति जं. ।
Page #174
--------------------------------------------------------------------------
________________
विद्या० टौका श्लो० ७८ ]
विशेषान्तरमाह-नैयायिकमतादन्ये, भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८||
व्याख्या - अन्ये' आचार्या नैयायिकमताद्वैशेषिकैः
१४०
सह भेदं न मन्यन्ते - दर्शनाधिष्ठात्रेक 'देवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति, तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ॥७८॥ १ न्ये चाचार्या ध. । २. 'दै° जं. ध. प्र. ।
“
ma
१४० एकदेवतत्त्वेन तत्त्वानां मिथोऽन्तर्भावेनाल्पीयस एव भेदस्य भावाच्च नैयायिकवैशेषिकाणां मिथो मतैक्यमेवेच्छन्तीत्यर्थः। " बु०० पृ. १२१ ॥
66
1
अत्र बृहद्वृत्तिः - " जैमिनीया वेषेण साख्या इवैकदण्डास्त्रिदण्डा धातुरक्तवाससो मृगचर्मोपवेशनाः कमण्डलुधराः मुण्डशिरसः संन्यासिप्रभृतयो द्विजाः, तेषां वेद एव गुरुर्न पुनरन्यो वक्ता गुरुः, त एव स्वयं [ तव ] — संन्यस्तं संन्यस्तमिति भाषन्ते, यज्ञोपवीतं च प्रक्षाल्य त्रिर्जलं पिबन्ति । ते द्विधा - एके याज्ञिकादयः पूर्वमीमांसावादिनः, अपरे तूत्तरमीमांसावादिनः। तत्र पूर्वमीमांसावादिनः कुकर्मविवर्जिनो यजनादिषट्कर्मकारिणो ब्रह्मसूत्र गृहस्थाश्रमसंस्थिता शूद्रान्नादिवर्जका भवन्ति, ते च द्वेधा भाट्टाः प्राभाकराश्च, * वेद एव गुरुस्तेषां वक्ता कश्चित्परो नहि । ततः स्वयं ते संन्यस्तं संन्यस्तमिति भाषिणः ॥ ६७ ॥ ( राजशे ब० स० पृ. ७
""
')
64
Page #175
--------------------------------------------------------------------------
________________
१४२
[षड्दर्शनस०
घटपञ्चप्रमाणप्ररूपिणः, ये तूत्तरमीमांसावादिनस्ते वेदान्तिनोब्रह्माद्वैतमेव मन्यन्ते, 'सर्वमेतदिदं ब्रह्म ' इति भाषन्ते, प्रमाणं च यथा तथा वदन्ति, एक एवात्मा सर्वशरीरेषूपलभ्यते इति जल्पन्ति-" एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” इति वचनात् , " पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम्" इति वचनाच्च, आत्मन्येव लयं मुक्तिमाचक्षते, न त्वपरां कामपि मुक्तिं मन्यन्ते, ते च द्विजा एव भगवनामधेयाश्चतुर्धाभिवीयन्ते-कुटोचरबहूदकहंसपरमहंसभेदात् , तत्र त्रिदण्डी सशिखो ब्रह्मसूत्री गृहत्यागी यजमानपरिग्रही सकृत्पुत्रगृहेऽश्नन् कुटयां निवसन् कुटीचर उच्यते, कुटोचरतुल्यवेषो विप्ररोहनैराश्यभिक्षाशनो विष्णुजापपरो नदीनीरस्नायी बहूदकः कथ्यते, ब्रह्मसूत्रशिखाभ्यां रहितः कषायाम्बरदण्डधारी ग्रामे चैकरात्रं नगरे च त्रिरात्रं निवसन् विधूमेषु विगताग्निषु विप्रगेहेषु भिक्षां भुञ्जानस्तपःशोषितविग्रहो देशेषु भ्रमन् हंसः समुच्यते, हंस एवोत्पन्नज्ञानश्चातुवर्ण्यगेहभोजी स्वेच्छयादण्डधार ईशानों दिशं गच्छन् शक्तिहोन तायामनशनग्राही वेदान्तैकध्यायी परमहंसः समाख्यायते, एतेषु चतुर्पु परः परोऽधिकः, एते च चत्वारोऽपि केवलब्रह्माद्वैतवादसाधनैकव्यसनिनः शब्दार्थयोर्निरासायानेका युक्तीः स्फोरयन्तेोऽनिर्वाच्यतत्त्वे यथा व्यवतिष्ठन्ते तथा खण्डनतर्कादभियुक्त. रवसेयम् , नात्र तन्मतं वक्ष्यते । इह तु सामान्येन शास्त्र कारः पूर्वमीमांसा
_+ " कुटीचरो मठावासी यजमानपरिग्रही । बहूदको नदीतीरे स्नातो नैरस्यभैक्ष्यभुक् ॥ ४ ॥ (राजले. १० स० पृ. ७)
Page #176
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ७९ ]
१४३
दर्शनानां च षट्संख्या जगति प्रसिद्धा, सा संख्या कथं फलवती ? इत्याह
षष्ठदर्शनसंख्या तु, पूर्यते तन्मते किल । लोकायत मतक्षेपात् कथ्यते तेन तन्मतम् ॥७९॥
"
---
व्याख्या - ये नैयायिकवैशेषिकयो रेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवचक्षते तन्मते षष्ठदर्शनसंख्या लोकाचतमतक्षेपात् पूर्यते, 'तुः' पुनरर्थे, किलेति परमाप्ताम्नायते, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते, तत्स्वरूपमुच्यत इति ॥७९॥ वादिमतमेव विभणिषुरेवमाह
(पृ. ११५ )
“ अनधिगतार्थाधिगन्तृ प्रमाणं, पूर्वं पूर्वं प्रमाणमुत्तरं तु फलं, सामान्यविशेषात्मकं वस्तु प्रमाणगोचरम्, नित्यपरोक्षं ज्ञानं हि भाट्टप्रभाकरमतयोरर्थप्राकट्याख्यसंवेदनाख्य फलानुमेयम्, वेदोऽपौरुषेयः, वेदोक्ता हिंसा धर्माय, 'शब्दो नित्यः, सर्वज्ञो नास्ति, अविद्याऽपरनाम मायावशात्प्रतिभासमानः सर्वः प्रपञ्चोऽपरमार्थिकः, परब्रह्मैव परमार्थसत् । " (पृ. १२१।१ )
तथा च - " प्रपञ्चमिथ्या कठवल्लिका च ख्यातं जने भागवतं पुराणम् । इत्यादिशास्त्राणि बहूनि तेषां तत्सम्प्रदायस्तु कृशोऽत्र लोके ॥ ८३ ॥ " इति राजशे० प० द० स० पृ० ८ ।
9
Page #177
--------------------------------------------------------------------------
________________
v
૧૪૧
तदेवाह-
[ षड्दर्शन०
लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः । धर्माधर्मौ न विद्येते, न फलं पुण्यपापयोः ||८०||
,
व्याख्या - लोकायता नास्तिका एवममुना प्रकारेण वदन्ति कथम् ? इत्याह- देवः सर्वज्ञादिर्मास्ति, निर्वृत्तिर्मोक्षो नास्तिकस्वरूपमुच्यते- कापालिका भस्मोद्धलनपरा
१४१ " प्रथमं
योगिनो ब्राह्मणाद्यन्यजान्ता केचन नास्तिका भवन्ति, ते च जीवपुण्यपापादिकं न मन्यन्ते, चतुर्भूतात्मकं जगदाचक्षते, केचित्तु चार्वाकैकदेशीया आकारां पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मकं जगदिति निगदन्ति, तन्मते भूतेभ्यो मदशक्तिव चैतन्यमुत्पद्यते, जरबुदबुद वज्जीवाः, चैतन्यविशिष्टः कायः पुरुष इति, ते च मद्यमांसे भुञ्जते मात्राधगम्यगमनमपि कुर्वते, वर्षे वर्षे कस्मिम्नपि दिवसे सर्वे संभूय यथानामनिर्गमं स्त्रीभिरभिरमन्ते धर्मं कामादपरं न मन्वते, तन्नामानि चार्वाका लोकायता इत्यादीनि, 'गल चर्व अदने ' चर्वन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाकाः, " मयाकश्यामाक " इत्यादिसिद्ध हैमोणादिदण्डकेन शब्दनिपातनम् लोका:निर्विचाराः सामान्यलोकास्तद्वदाचरन्ति स्मेति लोकायता लोकायत्तिका इत्यादि, बृहस्पतिप्रणीतमतत्त्वेन बार्हस्पत्याश्चेति, अथ तन्मतमेवाह । " बृ० दृ० प्र.१२१ )
"
Page #178
--------------------------------------------------------------------------
________________
विद्य० टीका श्लो० ८१ ]
१४५
नास्ति, अन्यच्च न विद्येते, कौ ? धर्माधर्मौ, ' धर्मश्च' ' अधर्म'श्चेति द्वन्द्वः, पुण्यपापे सर्वथा न स्त इत्यर्थः । पुण्यपापयोर्धर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे
૧૪૨
कौतस्त्यं तत्फलम् ? इत्यर्थः ॥ ८० ॥
१४३
तच्छास्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह, तथा च तन्मतम् -- " एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ ८१ ॥ '
व्याख्या -- तथा चेत्युपदर्शने, तन्मतं प्रस्तावान्नास्तिकमतं, कथम् ? इत्याह-अयं लोकः संसारः, एतावानेव एतावन्मात्र एव, यावान् यावन्मात्र, इन्द्रियगोचरः इन्द्रियं स्परीनरसनघ्राणचक्षुःश्रोत्रभेदात् पञ्चविधम्, तस्य ' गोचरो' विषयः, पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं 'किञ्चन, अत्र 'लोक' ग्रहणाल्लोकस्थपदार्थसार्थसङ्ग्रहः । यच्चापरे पुण्यपापसाध्यं स्वर्गनरकाद्याहुस्तदप्रमाणं, प्रत्यक्षाभावादेव, 'अप्रत्यक्षमप्यस्ती 'ति चेत् शशशृङ्गवन्ध्या१४२. धर्माधर्मयोरभावे कुतस्त्यं तत्फलम् ? इत्यर्थः बृ० वृ० पृ १२२/१ ।
""
१०
इति
१४३. सोल्लुण्ठं यथा ते स्वशास्त्रे प्रोचिरे तथेव दर्शयन्नाह इति पृ० वृ० पृ. १२२/१ ।
१ किञ्चित् । अत्र ध.
39
Page #179
--------------------------------------------------------------------------
________________
[ षड्दर्शनस स्तनन्धयादीनामपि भावोऽस्तु, तथा हि-स्पर्शनेन्द्रियेण तावद् मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते, रसनेन्द्रियेण तिक्तकटुकषायाम्लमधुरास्वादाले भू(म)क्ष्यपेयादयो वेद्यन्ते, प्राणेन्द्रियेण मृगमदमलयजघनसारागरुप्रभृतिसुरभिवस्तुपरिमलोद्गारपरम्पराः परिचीयन्ते, चक्षुरिन्द्रियेण भूभूधरपुरमाकारघटपटस्तम्भकुम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्या अनुभूयन्ते, श्रोत्रेन्द्रियेण तु- प्रतिष्ट(ठ)गायकपथपथिकप्रथ्यमानतालमानमूर्च्छना प्रेढोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते, इति पञ्चपकारमत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते, शेषप्रमाणानामनुभावाभावादेव निरस्तत्वात् , गगनकुसुमवत् । 'ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासानुबन्धबद्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टिकया स्वजन्म क्षपयन्ति तन्महासाहसं तैषामिति । कि चामत्यक्षमप्यऽस्ति तया भ्युपगम्यते' चेजगदनुपद्रुतमेव स्यात्दरिद्रो हि 'सुवर्णराशिमऽस्ती'त्यनुध्याय हेलयैव दौस्थ्यं दलयेत् , दासोऽपि स्वचेतसि स्वामितामवलम्ब्य स्वस्य किङ्करतां निसर्या
x तु गीततालमान ध।तु प्रथि जं.। १ या चेदभ्युपं ध. । २ ते जगद ध ।
Page #180
--------------------------------------------------------------------------
________________
विद्या० टीका श्लो० ८१]
१४७.
दिति न कोऽपि स्वानभिमतमालिन्यमश्नुवीत, एवं न कस्यचित् सेन्यसेवक भावो दरिद्विधनिभावो वा स्यात्, तथा च जगद्वयवस्थाकोपप्रसङ्ग इति सुस्थितमिन्द्रियगोचर एव प्रमाणम् । ये चानुमानागमादिप्रामाण्यमनुमन्वानाः पुण्यपापन्यापप्राप्यस्वर्गनरकादिसुखासुखं व्यवस्थापयन्तो वाचाटा न विरमन्ति तान् प्रति दृष्टान्त
૧૪૪
माह - भद्रे ! वृकपदं पश्येति, यथा हि कश्चित् पुरुषो वृकपददर्शन
"
१४४ " अत्रायं संप्रदायः - कचित्पुरुषो नास्तिकमतवासनावासितान्तःकरगो निजां जायामास्तिक मतनिबद्धमतिं स्वशास्त्रोक्तयुक्तिभिरभियुक्तः प्रत्यहं प्रतिबोधयति सा तु यदा न प्रतिबुध्यते तदा स 'इयमनेनेोपायेन प्रतिभोत्स्यत' इति स्वचेतसि विचिन्त्य निशायाः पश्चिमे यामे तया समं नगरान्निर्गत्य तां प्रत्यवादीत् - ' प्रिये ! य इमे नगरवासिनो नराः परोक्षविषये ऽनुमानादिप्रामाण्यमाचक्षाणा लोकेन च बहुश्रुततया व्यवह्रियमाणा विद्यन्ते पश्य तेषां चारुविचारणायां चातुर्य'मिति, ततः स नगरद्वारादारभ्य चतुष्पथं यावन्मन्थरतरप्रसृमरसमीरण समीभूतपांशुप्रकरे राजमार्गे द्वयोरपि स्वकरयोरङ्गुष्ठप्रदेशिनीमध्यमाङ्गुलित्रयं मीलयित्वा स्वशरीरस्योभयोः पक्षयोः पांशुषु न्यासेन वृकपदानि प्रचक्रे, ततः प्रातस्तानि पदानि निरीक्ष्यास्तोको लोको राजमार्गेऽमिलत्, बहुश्रुता अपि ! तत्रागता जनान्प्रत्यवोचन्त - 'भो भो वृकपदानामन्यथा पपत्या नूनं निशि वृकः कश्चन वनतोऽत्रागच्छत्' इत्यादि, ततः स तांस्तथा आषमाणान्निरीक्ष्य निजां भाया जजल्प - ' हे 'भद्रे' प्रिये वृकपदं, अत्र जाता
#
1
Page #181
--------------------------------------------------------------------------
________________
मारे स्वकराल ? यथा तस्या से कराङ्शुलिन्या
१५८
[ षड्दर्शनस० समुत्पन्नकुतूहला दयितां मन्थरतरप्रस्मरसमीरणसमीकृतपांशुप्रकरे स्वकराशुलिन्यासेन वृकपदाकारतां विधाय माह-' हे मद्रे ! वृक्षपदं पश्य, कोऽर्थः ? यथा तस्या अविदितपरमार्थाया मुग्धाया विदग्धो वल्लभो वृकचरणनिरीक्षणाग्रहं करायलिन्यासमात्रेण प्रलोभ्य पूरितवानेवमयपि धार्मिकच्छमधूर्ताः परवञ्चनप्रवणा यकिश्चिदनुमानागमादिदाढयमादश्य व्यर्थ मुग्धजनान् स्वर्गादिप्राप्तिलभ्यभोगाभोगप्रलोभनया भक्ष्याभक्ष्यगम्यागम्यहेयोपादेयादिसङ्कटे पातयन्ति, मुग्धधार्मिकध्यान्ध्यं चोत्पादयन्ति । एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यहहुश्रुताः परमार्थवेदिनो वदन्ति वक्ष्यमाणपधेनेत्यर्थः ॥ ८१॥ "पिब खाद चे जातशोभने!,यदतीतं वरगात्रि! तन्नते। न हि भीरु! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्"
॥८२॥ ... व्याख्या-हेर जातशोभने ! भावप्रधानत्वानिर्देशानां जातं वेकवचनं,' 'पश्य' निरीक्षरव, किं तदित्याह-यद्वकपदंवदन्ति जल्पन्न्यबहुश्रुता लोकरूढया बहुश्रुता अप्येते परमार्थमज्ञात्वा भाषमाणा अबहुश्रुता एवेत्यर्थः।" इत्यादि बृ० वृ० पृ० १२३।१ )
१. च चारुलोचने! यद ध.।
२. हे चारुलोचने! चाराणि मनोझे लोचने यस्याः तस्याः 'सम्बोधनम् , पिव ध.।
Page #182
--------------------------------------------------------------------------
________________
-१४९
विद्या० टोका प्रलो. ८२] शोभनत्वं -वदननयनादिवङ्गत्वं यस्याः सेति तत्संबोधनम् , पिव पेयापेयव्यवस्थासंस्थुल्येन मदिरादेः पानं कुरु, न केवलं पिब, खाद च भक्ष्याभक्ष्यनिरपेक्षतया मांसादिकं मक्षय, यद्वा 'पिके'ति अधरादिपानं कुरु, 'खादे 'ति भोगानुपभुक्ष्वेति काम्युपदेशः, स्वयौवनं सफलीकुावत्यर्थः। अथ 'सुलभमेव पुण्यानुभावाद्भवान्तरेऽपि शोभनत्वमिति परोक्तमाशंक्याह-यदतीतं वरगात्रि! तन्न ते, हे 'वरगात्रि!" प्रधानाङ्गि ! यत् 'अतीतम्। अतिक्रान्तं यौवनादि तत् 'ते' तव भूयो न, किन्तु जराजीणत्वमेव भविष्यतीत्यर्थः । 'जातशोभने ' 'वरगात्री' ति संबोधनयोः समानार्थयोरप्यादरानुरागातिरेकान पौनरुक्त्यदोषः, यदुक्तम्" अनुवादादरवीप्साभृशार्थ-विनियोगहेत्वसूयासु ।
ईषत्संभ्रमविस्मयगणना-स्मरणेष्वपुनरुक्तम् ॥" (६९)
ननु ' स्वेच्छाऽविच्छिन्नखादने पाने दुस्तरा परलोके कष्टपरम्परा मुलभं च सति सुकृतसञ्चये भवान्तरेऽपि यौवनादिकमिति पराशङ्कां दूषयन्नाह-न हि भीरु ! गतं निवर्त्तते, हे भीरु ! परोक्तमात्रेण नरकादिप्राप्य दुःखभयाकुले ! 'गतम् ' इह भवातिक्रान्तं मुखयौवनादि न निवर्तते' परलोके न ढोकते, परलोकमुखाकांक्षया तपश्चरणादिकष्टक्रियाभिरिहत्य सुखोपेक्षा व्यर्थेत्यर्थः । अध 'जन्यजनकसम्बन्धसद्भावादमुना कायेन परलोकेऽपि सहेतुकं
x 'रादिपानं ध,।
Page #183
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० मुखदुःखादि वेदितव्यमवश्यमेवेति चेदाह-समुदयमात्रमिदं कलेवरम्, इदं 'कलेवरं ' शरीरं समुदयमात्रं 'समुदयो' मेलो वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्र, 'मात्र' शब्दोऽवधारणे, भूतचतुष्टयसम्बन्ध एव कायो न च पूर्वभवादिसंबद्धशुभाशुभकर्मविपाकवेचमुखदुःखानुबन्धसव्यपेक्ष इत्यर्थः, संयोगाश्च तरशिखरावलीलीनशकुनिगणवत् क्षणविनश्वरास्तस्मात् परलोकानपेक्षतया यथेच्छं पिब खाद चेति वृत्तार्थः॥ ८२॥ चैतन्यमाहकिञ्च पृथ्वी जलं तेजो, वायु तचतुष्टयम् । चैतन्यभूमिरेतेषां, मानं त्वक्षजमेव हि ॥८३॥
व्याख्या-किश्च इत्युपदर्शने, पृथ्वी' भूमिः, जलमापः, तेजो वहिः, वायुः पवनः, इति भूतचतुष्टयं तेषां-चार्वाकाणां चैतन्यभूमिः-चेतनोत्पत्तिकारणम् , चत्वार्यपि भूतानि सम्भूय सपिण्डं चैतन्यं जनयन्तीत्यर्थः। तु पुनर्मान प्रमाणं हि निश्चितमक्षजमेव-प्रत्यक्षमेवैकं प्रमाणमित्यर्थः ॥ ८३ ॥
ननु भूतचतुष्टयसंयोगजदेहे चैतन्योत्पत्तिः कथं प्रतीयताम् ? इत्याशंक्याहपृथ्व्यादिभूतसंहत्या, तथा देहादिसम्भवः । मदशक्तिः सुराङ्गेभ्यो, यद्वत् तद्वत् स्थिताऽऽत्मता ॥४॥
1. 'थ्वी जलं तेजो घायुः-भूमि-जल-वह्नि-पवनाः इति भूत ध.।
Page #184
--------------------------------------------------------------------------
________________
૧૪૫
विद्या० टीका श्लो. ८४-८५ ]
१५१ ___ व्याख्या-पृथिव्यादीनि पृथिव्यप्तेजोवायुरूपाणि यानि भूतानि तेषां संहत्यां मेले संयोगे सति, तथेत्युपदर्शने, देहादि. सम्भवः, आदिशब्दादितरे भूभूधरादिपदार्था अपि भूतचतुष्टयसंयोगजा एव ज्ञेयाः । दृष्टान्तमाह-यद्वत येनप्रकारेण सुराङ्गेभ्यो मुडधातक्यादिभ्यो मद्याङ्गेभ्यो मदशक्तिरुन्मादकत्वं भवति तद्वत् तयाभूतचतुष्टयसम्बन्धात् शरीरे आत्मता स्थिता, सचेतनत्वं जातमित्यर्थः ॥ ८४ ॥
इति स्थिते यदुपदेशपूर्वकमुपसंहारमाहतस्माद् दृष्टपरित्यागां-ददृष्टे च प्रवर्तनम् । लोकस्य तद्विमूढत्वं, चार्वाकाः प्रतिपेदिरे ॥८५॥
व्याख्या-तस्मादिति, पूर्वोक्तानुस्मारणपूर्व तस्मात्' ततः कारणाद् दृष्टपरित्यागात् 'दृष्टं पेयापेयखाद्याखाधगम्यागम्यादिरूपं प्रत्यक्षानुमाव्यं यत् मुखं तस्य परित्यागात् ; 'अदृष्टे' तपश्चरणादिकष्टक्रियासाध्ये परलोकमुखादौ, 'प्रवर्त्तनं' प्रवृत्तिः, चः समुच्चये, यत्तदो¥यत्यात् पूर्वार्द्ध यत्सम्बन्धो ज्ञेयः, तल्लोकस्य 'विमूढत्वम्'अज्ञानत्वं चार्वाका लोकायतकाः 'प्रतिपेदिरे प्रपन्नाः।
१४५. “ एवं स्थिते यथोपदिशन्ति तथा दर्शयन्नाह"- इति वृ० वृ० पृ. १२४ ।
१. गाद्, यदद्दष्टे में ध. । २ प्रतिप घ. ।
Page #185
--------------------------------------------------------------------------
________________
१५२
- [षड्दर्शनस० मूढलोका हि विप्रतारकवचनोपन्यासत्रासितज्ञानाः सांसारिक मुखं परित्यज्य व्यर्थ स्वर्गमोक्षपिपासया तपोजपध्यानहोमादि. मिरिहत्यसुखं हस्तगतमुपेक्षन्त इति ॥ ८५ ॥
1४६ साभ्याऽऽवृत्तिनिवृत्तिभ्यां, या प्रीतिर्जायते जने। . निरर्था सा मता तेषां , सा चाकाशात्परा न हि॥८६॥
व्याख्या-'साध्य'स्य मनीषितस्य कस्यचिद्वस्तुन 'आवृत्ति' माप्तिः कस्यचिद्वस्तुनोऽनभीष्टस्य 'निवृत्ति 'रभावस्वाभ्यां जने बोके या प्रीतिर्जायते उत्पद्यते सा तेषां चार्वाकाणां 'निरर्थ(या) [का निरभिमाया शून्या मता अभीष्टा, परभवाजितपुण्यपापसाध्यं सुखदुःखादिकं सर्वथा न विद्यत इत्यर्थः । सा च प्रीतिराकाशाद् गगनात् परा न हि, यथाकाशं शून्यं तथैषापि पीतिरभावरूपेत्यर्थः ॥ ८६॥ .
१६ अत्र “अथ ये शान्तरसपूरितस्वान्ता निरुपम शमसुखं वर्णयन्ति तानुद्दिश्य यश्चार्वाका त्रुवते तदाह"-इत्यवतरणिका बृ० वृ. पृ. १२५/१ ।
: षां, धर्मः कामात् परो न हि ॥ ध. एवमेव बृ? वृ० ।
x सा च प्रीतिराकाशवत् शून्या, यस्मात् कारणात् धर्मः कामादपरः कोऽपि नास्ति, काम एव तत्त्वार्थ इत्यर्थः ॥ उपसंह. रन्नाह ध..
Page #186
--------------------------------------------------------------------------
________________
१५३
विद्या• टोका श्लो० ८७ ]
उपसंहरन्नाहलोकायतमतेऽप्येवं, संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः, पर्यालोच्यः सुबुद्धिभिः ॥७॥
व्याख्या-एवममुना प्रकारेण लोकायतमतेऽपि अयं संक्षेपो निवेदितः, 'अपि' समुच्चये, न केवलमपरमतेषु संक्षेप उक्तो लोकायतमतेऽपि । अथ सर्वदर्शनसम्मतसंग्रहे परस्पर कल्पितानल्पविकल्पजल्परूपे प्ररूपिते किंकर्तव्यमूढानां प्राणिनां यत्कर्त्तव्योपदेशमाह-'अभिधेये 'ति, सुबुद्धिभिः पंडितैरभिधेयतात्पर्यार्थः पर्यालोच्यः, 'अभिधेयं' कथनीय मुक्त्यतया प्रतिपाधं यहनस्वरूपं तस्य 'तात्पर्यार्थः' साराओं विचारणीयः 'सुबुद्धिमिरिति शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः, यदुक्तम्--
" आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-र्यत्र तत्र मतिरेति निवेशम् ॥” (७०)इतिा
दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक्पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढस्य प्राणिनः सर्वस्य पृथक्तया दुर्लभं स्वर्गापवर्गसाधकत्वमतो विमर्शनीयस्तात्त्विकोऽर्थः, यथा च विचारितं चिरन्तनैः-- " श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्त्तव्यो, ध्यातव्यः परमः शिवः ॥” (७१)
Page #187
--------------------------------------------------------------------------
________________
[ षड्दर्शनस० इत्यादि विपश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमतिमिरिति पर्यन्तश्लोकार्थः। तत्समाप्तौ समाप्ता चेयं श्रीषड्दर्शनसमुच्चयसूत्रटीका॥८७॥ श्रीरुद्रपल्लीयगणे गणेशः, श्रीचन्द्रसरिर्गुणराशिरासीत् । तद्वन्धुरिन्दुमभकीर्तिभूरि- याचिरं श्रीविमलेन्द्रमरिः ॥१॥ नन्देन्तु श्रीगुरवः, श्रीगुणशेखरमुनीश्वरास्तदनु । श्रीसङ्घतिलकसरि-स्तत्पट्टे जयतु चिरमधुना ॥२॥ तत्पदपयोजभृङ्गो, विद्यातिलको मुनिानजस्मृतये । षड्दर्शनीयसूत्रे, चक्रे विकृति समासेन ॥ ३ ॥ तदनुचितमौच्यत्यत्र, प्रमादतो मन्दमतिविमर्शाच । हृदयं विधाय मधुरं, तत् सुजनाः शोधयन्तु मयि ॥ ४ ॥ वैक्रमेऽब्दे युग्मनन्द-विश्वदेवप्रमाणिते। आदित्यवर्द्धनपुरे, शास्त्रमेतत् समर्थितम् ॥ ५॥ खेलतोऽमू राजहंसौ, यावद्विश्वसरस्तटे । तावबुधैर्वाच्यमानं, पुस्तकं नन्दतादिदम् ।।६।। सप्ताशीतिश्लोकमूत्र- टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती, द्वापंचाशदनुष्टुभाम् ॥ ७ ॥ अंकतोऽपि ग्रंथाग्र० १२५२ । छ । छ । छ ।
इतिश्रीयाकिनीमहत्तराधर्मसूनुभवविरहाङ्कसुप्रसिद्धश्रीमज्जैनशासनाम्बरतलमिहीरायमाणाचार्यश्रीहरिभद्रसूरिसंहब्धं श्रीषड्दर्शनसमुअयसूत्रं श्रीरुद्रपल्लोगणगणेशश्रीसङ्घतिलकसूरिशेखरपट्टप्रद्योतनाचा र्यपुङ्गवश्रीविद्यातिलकापरनामश्रीसोमतिलकसरिवरविनिमिता व्याख्या च परिसमाप्ता।
* चन्द्रः । ४ सूर्यः । + 'माना, टीकेयं नन्दताञ्चिरम् ॥ जं. ।
Page #188
--------------------------------------------------------------------------
________________
प्राचीनोऽज्ञातकर्तृको लघुषड्दर्शनसमुच्चयः ।
जैनं नैयायिकं बौद्ध, काणादं जैमनीयकम् ।
साङ्ख्यं षड्दर्शनीयं, [च] नास्तिकीयं तु सप्तमम् ॥१॥ जैनदर्शने अर्हन् देवता,
जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ ।
बन्धो विनिर्जरा मोक्षो, नव तत्त्वानि तन्मते ॥
प्रत्यक्षं परोक्षं चेति प्रमाणद्वयम्, नित्यानित्याद्यनेकान्तवादः, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सकलकर्मक्षये नित्यज्ञानानन्दमय व मोक्षः ।
नैयायिकाः पाशुपता जटाघरविशेषाः । तेषां दर्शने ईश्वरो देवता, प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभा. सच्छलजातिनिग्रहस्थानानि षोडश तत्त्वानि, प्रत्यक्षमनुमानमुपमानमागमश्चेति चत्वारि प्रमाणानि, नित्यानित्यैकान्तवादः, आत्मादिप्रमेयतत्त्वं ज्ञानं मोक्षमार्गः, षडिन्द्रियाणि षड् विषयाः षड् बुद्धयः सुखं दुःखं शरीरं चेत्येकविंशतिः (ति) प्रतिभेदभिन्नस्य दुःखस्यात्यन्ताच्छेदश्च मोक्षः ।
बौद्धा रक्तपटा भिक्षुकाः । तेषां दर्शने बुद्धो देवता, दुःखसमुदयमार्गनिरोधरूपाणि आर्यसत्यसंज्ञानि चत्वारि तत्त्वानि, प्रत्यक्षमनुमानं चेति द्वे प्रमाणे, क्षणिकैकान्तवादः, सर्वक्षणिकत्व सर्वनैरात्म ( त्म्य) वासना मोक्षमार्गः, [स] वासन (ना) क्लेश (स) मुच्छेदे प्रदीपस्येव ज्ञानसन्तानस्योच्छेदश्च मोक्षः । कणादस्य चाचार्यस्येदं काणादं जटाधरविशेषवैशेषिकदर्शनम् । तत्र ईश्वरो देवता, द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानि षट् तत्त्वानि,
Page #189
--------------------------------------------------------------------------
________________
[ लघु
प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यानित्यैकान्तवादः, आत्मनः श्रवणमनननिद (दि)ध्यासन साक्षात्कारो मोक्षमार्गः, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामात्यन्तोच्छेदः मोक्षः ।
जैमनीयं भट्टदर्शनम् । तत्र सर्वज्ञो देवता नास्ति किन्तु नित्यवेदवाक्येभ्य एव तत्त्वनिश्चयः, प्रत्यक्षमनुमानमुपमानमागमोऽर्थोपत्तिरभावश्चेति षट् प्रमाणानि, नित्याद्य (द्वै) नेकान्तवादः, वेदविहितानुष्ठानं मोक्षमार्गः, नित्यनिरतिशयसुखाविर्भावश्व मोक्षः ।
सायदर्शनं मरीचिदर्शनम् । तत्र केषाञ्चित् कपिल एव (देवता), पञ्चविंशतिस्तत्त्वानि, तथा हि- आत्मा प्रकृतिर्महानहङ्कारः, गन्धरसरूपस्पर्श- शब्दाख्यानि पञ्च तन्मात्राणि ९, पृथिव्यप्तेजोव वाकाशाख्यानि पञ्च भूतानि १४, एकादश चेन्द्रियाणि तत्र प्राणरसनचक्षुस्त्वक श्रोत्रमनांसि षड् बुद्धीन्द्रियाणि २०, पायूपस्थवचः पाणिपादाख्यानि पञ्च कर्मेन्द्रियाणि २५, प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यैकान्तवादः, पञ्चविंशतितत्त्वज्ञानं मोक्षमार्गः, प्रकृतिपुरुषविवेकदर्शनाद् निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्षः ।
१५६
/
न
नास्तिकाः कापील( पालि )का: । तेषां दर्शने नास्ति सर्वज्ञः, न जीवः, 'धर्माधर्मौ न च तत्फलम्, न परलोकः, न मोक्षः, तथा च तन्मतम् - एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ पृथिव्यप्तेजोवयव चत्वार्येव व्यादिभूतसङ्घात एव शरीरम्, मद्याङ्गेषु
भूतानि प्रत्यक्षमेवैकं प्रमाणम्, पृथिमदशक्तिरिव चैतन्यं तत्र जायते ।
Page #190
--------------------------------------------------------------------------
________________
षड्०]
एते च नैयायिकादिप्रवादा अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादि धर्मावधारणात् शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्णया उच्यन्ते, यथा'नित्य एव शब्दः ' इत्यादि । दुर्णयवलप्रभावितसत्ताका हि खल्वेते प्रवादाः, तथा हि-नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको, सङ्ग्रहनयानुसारिणः सर्वेऽपि मीमांसि(स)कविशेषा अद्वैतवादाः साङ्खचदर्शनं च, व्यवहारनयानुसारिणः प्रायश्चार्वाका नास्तिकाः, ऋजुसूत्रनयानुसारिणो बौद्धाः, शब्दादिनयावलम्बिनो वैयाकरणादयः । त एव च प्रवादा अनन्तधर्मात्मके[९] वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनाप्रवणाः शेषधर्मस्वीकारतिरस्कारपरिहारेण प्रवर्तमाना नया उच्यन्ते, यथा 'अनित्यः शब्दः' इत्यादि।परस्परसापेक्षं सर्वनयमयंतु जिनमतम् . यथा 'स्यादनित्यः शब्द' इत्यादि । अत एवोच्यते
परस्परापेक्षस।नयनिर्मितमार्हतम् । मतं प्रमाणं स्याद्वादिश्रेयं श्रेयोर्थिभिर्बुधैः॥१
___ इति लघुषड्दर्शनसमुच्चयः समाप्तः । अयैवं षड्दर्शनद्विकसमाप्तौ पूज्यश्रीतपोगणनायकशासनदिवाकरागममनमरिपुरन्दरश्रीमद्विजयप्रेमसूरीशमुविहितपट्टालङ्काराचार्यप्रवरविजयजम्बूसूरीश्वरैः सपागन्तरटिप्पणकसंशोधनविंशदीकृतमतीवप्रयाससाध्यमेतदखिलग्रन्थस्य संपादनमपि समाप्तिमगात् । इति शुभं भवतु श्रीसंघस्य । श्रीवीरात्सं०२४७५, श्रावण. शुक्ला ११, गुरुवासरः, पुण्यस्थलश्रीम्हेसानोपाश्रयः।
Page #191
--------------------------------------------------------------------------
________________
अज्ञो पु.
शुद्धिपत्रकम् । शुद्धम्
पृष्ठम् पङ्क्तिः ०ष्टषु
०ष्टसु काण्ठेविद्वि
०काण्ठेविधि काश्यप
कश्यप सूगुणरत्नरयः
गुणरत्नसूरयः मानतोपपत्तिभिानरा० ०मानितोपपत्तिभिर्निरा. अन्यो
अशो
अन्यो जं नानुमान
नामानुमान माह
माह उक्त ०
उत्कर्षा० चेत्, नावर
चेन्न, आवर० बृहदा(चार्यः १५ बृहदाचार्य. लिङ्गमिति ८ लिङ्गमिति ७ सजायते
संजायते वक्रा
वक्रा रिक्तवाद्वि
रिक्तत्वाद्धि + यश्च वन्तश्च" (तत्त्वा० धन्तश्च पुद्गलाः।" (तत्त्वा० ९७ "पुरलाः।" इति ० इति बृ०
: २७ ताय] स्यै०
त(य)स्मै० पदेच्या
पदेश्यजययेति
नत्यति मुक्ति लिनां
मुक्ति परस्पर
पराषरे इत्यापपाठः
... इत्यपपाठः
* यश्च
.
...१०३
भुक्ति
Ummm
Page #192
--------------------------------------------------------------------------
________________
अस्मिन्प्रन्थे टिप्पनिकादौसूचितसंक्षिताक्षरपरिभाषा। जं. आचार्यविजयजंबूसूरिचिद्रंजनकोशस्येयं प्रतिः, श्रीमुक्काबाई
ज्ञानमंदिर, डभोई। मुनिश्री पुण्यविजयजो शास्त्र संग्रहस्येयं प्रतिः, सागरमो उपाश्रय, पाटण। पंन्यासश्री धर्मविजयगणिस्तकसंग्रहस्येयं प्रतिः, खेतरवसी उपाश्रय, पाटण ।
प्रत्यन्तर। आ. स. आत्मानन्द सभा। (भाषनगर) मु. मुद्रित। पृ. पृष्ठ। राजशे. आचार्य श्रीमद्राजशेखरकृत । ष. स. षड्द० समु० सां, का. सांख्यकारिका । स्या. मं. स्याद्वादमारी। बू वृ. बृहद्वृत्तिः। ( आचार्यगुणरत्नसूरिकृतश्रीतरहस्यदी
पिकासक्षिका प० स० टीका) म. सू. अध्याय सूत्र। टि. टिप्पन । प्र. मी. प्रमाणमीमांसा किलिकालसर्वशमाचार्यश्रीहेमचन्द्रवरिकत) प्र. श्रु. प्रथमश्रुतस्कन्ध ।
दे० ला० देवचन्द्र लालभाई इन्स्टो० इन्स्टीटयुट।
Page #193
--------------------------------------------------------------------------
________________
संपादक महोदय पूज्याचार्यदेवेशस्य काचित्साहित्य सेवा ।
१ संक्रमकरणम् भाग १-२
( पूज्यपरमगुरुदेवाचार्यविजयप्रेमसूरीशकृत )
२ मार्गणाद्वार विवरणम् ३ दीक्षामीमांसा उपर द्रष्टिपात (गु० ) ४ न्यायसमीक्षा
५ सबूर्णटीकाद्वयोपेता कर्मप्रकृतिः
६ टीकाद्वयोपेत श्रीपञ्चसंग्रहः भा. १-२
७ विविध प्रश्नोत्तर भा० १-२ ( गु० )
( स्वर्गस्थ पूज्यपरमगुरुदेवेश विजयदान सूरीशकृत ) ८ पर्यंतिथिप्रकाश ( गु० ) ( सटीकतत्त्वतरंगिण्यनुवाद ) ९ आराधनाविषयकतिथिसाहित्यदर्पण ( गु० )
१० आत्मसखा याने विवेकदर्शन
११ नित्यनियमो अने जीवनव्रतो १२ प्रश्नोत्तर होंतेरी १३ सप्तरीचूर्णि
१४ हीरप्रश्नोत्तराण्यनुवाद (गु० ) ( मुनि चिदानन्द विजयकृत ) १५ श्री भीलडीया तीर्थ अने राधनपुर चेत्यपरिपाटी ( गु० ) १६ नित्यस्मरणस्तोत्रादिसंदोह
१७ सटीकथी षडदर्शन समुच्चय ( आ. श्री विद्यातिलकोया टीका ) १८ सभाषा श्री तत्त्वतरंगिणी बालावबोध ( प्राचीन गुरु ) इत्यादिका
39
""
"
Page #194
--------------------------------------------------------------------------
_