________________
१०१
विद्या० टीका ग्लो ५२ ] बन्धो ज्ञेयः ॥ ५१ ॥
निर्जरा मोक्षं चाहबद्धस्य कर्मणः शाटो, यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु, देहादेर्मोक्ष उच्यते ॥५२॥
व्याख्या-यः पुनर्बद्धस्य स्पष्टवदनिधसनिकाचितादिरूपेणाजितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसरिभिरिति, सा पुनदिविधा सकामा-कामभेदेन । तु पुनर्देहादेरात्यन्तिको वियोगो मोक्ष उच्यते, सच नवविधो, यथा
संतपयपरूवणया, दव्धपमाणं च खित्तफुसणा । : कालो य अंतरं भागो, भावो अप्पा बहुं चेव (४७)
नवतत्त्वगाथा ४३ ॥ इति. नवप्रकारो हि करणीयः, बाबमाणानामात्यन्तिको ऽपुनर्भावित्वेनाभाका शिव इत्यर्थः । ननु 'सर्वथा प्राणाभावादजीवखप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वान्मोक्षतत्त्वामाव' इति चेद्, न, मोक्षे हि द्रव्यमाणानामेवाभावः, भावमाणास्तु नैष्कर्मि
+ देनेति। तु पु.। भेदेन । आत्यन्तिको वियोगस्तु प्र.। x हि रमणीयः ध.।