________________
1
विद्या ठोका लो० २५
-३७
૨૭
प्रमाणं 'चतुर्विधं चतुःप्रकारं निष्ठितमित्यर्थः । अथ प्रमेयक्षणमाह 'प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि च ' इति । प्रमाणग्राह्योऽर्थः ममेयं, तुः पुनरर्थे, आत्मा च देहश्चेत्यादि द्वन्द्वः, आदिशब्देन शेषाणामपि पण्णां प्रमेयार्थानां सङ्ग्रहः । तथा च नैयायिक सूत्रम् - तच्च - आज - शरीर-इन्द्रिय-अर्थबुद्धि - मन:- वृत्ति-दोष - प्रेत्यभाव - रुल - दुःख - अपवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकर्तृत्वसवगतत्वादिधर्मैरात्मा प्रमीयते । एवं देहादयोऽपि प्रमेयतया ज्ञेयाः । अत्र तु ग्रन्थविस्तरभयान पश्चिताः, इतरग्रन्थेभ्योऽप सुज्ञेयत्वाच्चेति ॥ २४ ॥
१
3
संशयादिस्वरूपमाह - किमेतदिति सन्दिग्धः, प्रत्ययः संशयो मतः । प्रवर्त्तते यदर्थित्वात्, तत्तु साध्यं प्रयोजनम् ॥ २५॥
व्याख्या- दूरावळोकनेन पदार्थपरिच्छेदक विज्ञेयधर्मेषु संशयानः माह 'किमेतदिति एतत् कि स्थाणुर्वा पुरुषो वा ? इति बः ' सन्दिग्धः प्रत्यय: ' स' संशयो ' नाम-तत्रविशेषो 'मतः ' - सम्मतस्तच्छासन इति । प्रयोजनमाह - ' तत् तु ' तत् पुनः
૧
२७. गौतमसूत्रमिदम् १-१-९, पश्यतस्याद्वादमञ्जरी पृ. ३१ तम परिशिष्टसत्कं ७१ तनं च ग्रन्थसत्कम् । १. अपरन्थे । २. ह 'तु' पुनः तत् प्रयों ध. ।