________________
ब्रियान्दोका श्लो०४१]
प्रकृतिविस्तरमेवोपसंहरबाइएवं चतुर्विशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् । अन्यश्च कर्ता विगुणश्च भोका, तत्त्वं पुमान्नित्यति
दभ्युपेतः॥४॥ - व्याख्या-एवं पूर्वोक्तप्रकारेण साङ्ख्यमते चतुर्विशतितखरूपं प्रधानं निवेदितम् । प्रकृतिमहानहङ्कारश्चेति त्रयम्, पञ्च बुद्धोन्द्रियाणि, पश्च कर्मेन्द्रियाणि, मनश्चैकं, पञ्च तन्मात्राणि, पञ्च भूताति चेति चतुर्विशतिस्तस्वानि रूपं यस्येत्येवंविधा प्रकृतिः कथितेत्ययः। पञ्चविंशतितमं तत्त्वमाह-अन्यश्चेति, अन्यः कर्ता, न तु पुरुषः,
तेरेव संसरणादिधर्मत्वात्, यदुक्तं५६"प्रकृतिः करोति प्रकृतिवध्यते, प्रकृतिर्मुच्यते " अथवोच्यते-"पुरुषोऽवद्धः, पुरुषो मुक्तः, पुरुषस्तु" "अमूर्तश्चेतनो भोगी लित्यः सर्वगतोऽक्रियः।
अकर्ता निर्गुणः सूक्ष्म प्रारमा कापिलदर्शने ॥". (२२)५७ ५५. “अन्यस्त्वकर्ता" इति बृहदसौ पाठ। पृ ४१/१) व्याख्या तोवं-'प्रकृतेश्चतुर्विंशतितत्त्वरूपाया ‘अन्यस्तु'-पृथग्भूतः पुनरकर्ते "ति । (पृ. ४२/१)
णस्तु भो ध.। ५६. "तस्मान्न बध्यते नापि मुच्यते, नामि संसरति कश्चित् । संसरति असते मुच्यते च नानाश्रया प्रकृतिः ॥ १ ॥" ( सां. का. ६२) इति, स्याबादमायाँ पृ. १२० ।
५७. स्या. मं• पृ. १२२ ।