________________
२४
[ षड्दर्शनस
तदाह
अक्षपादमते देवः, सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो, नित्यबुद्धिसमाश्रितः ॥ १३ ॥
"
तथा चैतेषां मते प्रत्ययोपनिबन्धनहेतू निबन्धनरूपो द्विविषः समुत्पादः' कथ्यते । स च प्रत्येकं बाह्य आध्यात्मिकश्च, बाह्यो यथा - "पृषिवीधातुरङ्कुरस्य काठिन्यं गन्धश्च जनयति, अब्धातुः स्नेहं रसश्च जनयति, तेजोधातू रूपमौष्ण्यञ्च, वायुधातुः स्पर्शनं चचनञ्च, आकाशधातुरवकाशं शब्दञ्च, ऋतुधातुर्यथायोगं पृथिव्यादिकमित्यादिकम् । आध्यात्मिकथ यथा - ' अविद्या जाति जनयति, जातिर्जरामरणादीन् ' इति । न च कुत्राऽपि चेतनाधिष्ठानमस्तीत्यादिकम् । बौद्धनये द्वादशायत नपूजा श्रेयस्करीति प्रसिद्धम् - "अर्थानुपाये बहुशो, द्वादशायतनानि वै । परितः पूजनीयानि, किमन्यैरिह पूजितैः ॥१॥ ज्ञानेन्द्रियाणि पञ्चैव, तथा कर्मेन्द्रियाणि च । मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥२॥” इति । (पृ. ४५ )
तथा च श्रीराजशेखरीयषड्दर्शनसमुच्चये - " मृद्वी शय्या प्रातरुत्थान पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ मणुन्नं भोयणं भुच्चा, मणुन्नं सयणासणं । मणुन्नंमि अगारंमि, मणुन्नं झायए मुणी ||२||" इति बौद्धसिद्वान्तः । .
१ माश्रयः ॥ जं. पु ।