________________
[ पदर्शनस बमान देवदानवनायक वन्दनीयाः, तादृशैरपि पूज्यस्य मानवतिर्यक्खेश्चरकिन्नरनिकरसंसेव्यत्वमानुषङ्गिकमिति ।
७०
तथा सद्भूतार्थोपदेशकः सभूतार्थान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदभिलाप्यानभिलाप्याद्यनन्तधर्मात्मकानू पदार्थामुपदिशति यः स इति । " उत्पादव्ययत्रौव्यात्मकं च सदित्यभिमन्यमानो जैन एकान्तनित्यपक्षमेकान्तानित्यपक्षं चेत्थं विघटयति, तथाहि - वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं, तच नित्यैकान्ते न घटते, अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः, स च क्रमेणार्थक्रियां कुर्वीताऽक्रमेण वा ? अन्योन्यव्यतिरिक्तधर्माणा मर्थानां प्रकारान्तरेणोत्पादाभावात्, तंत्र न क्रमेण स हि कालान्तरभाविनीः क्रियाः प्रथमंक्रियाकाल एव प्रसह्य कुर्यात्, समर्थस्य काक्षेपयोगात, कालक्षेपणो वाऽसामर्थ्यप्राप्तेः, समर्थोऽपि तत्तसहकारिसमवधाने तं तमर्थं करोतीति चेद्, न तर्हि तस्य सामर्थ्यम्,
७
अपर सहका रिसापेक्षवृत्तित्वात्, सापेक्षम समर्थमिति न्यायात्, 'न तेन सहकारिणोऽपेक्ष्यन्तेऽपितु कार्यमेव सहकारिष्वसत्स्वभावच्चानपेक्षत' इति चेत्, तत् किस भावोऽसमर्थः समर्थों ना ?
★ सुरसं पु. धः ।
७० पश्यत तत्त्वार्थाधिगमसूत्रे अ. ५. सू. २९ तमम् ।
७१. हेमहंसगणि समुच्चित हेमचन्द्रव्याकरणस्थन्यायः २८ इति स्था०
"
(पूना) टिप्पण्याम् ।
मं० पृ. २०
""