________________
विद्या० टीका श्लो० ३३ ] साम्पतमेव निष्ठित इत्यथः ।
४३. प्रासङ्गिकमधिकं किञ्चिदत्रापि निरुप्यते बृहदृत्तितः, तथाहि" अथ नैयायिकानां योगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते-ते च दण्डधराः प्रौढकौपीनपरिधानाः कम्बलिकाप्रावृता जटाधारिणो भस्मोद्धलनपरा यज्ञोपवीतिनो जलाधारपात्रकरा नोरसाहाराः प्रायो वनवासिनो द्रो(दो)मले तुम्बर्क बिभ्राणाः कन्दमूलफलाशिन आतिथ्यकर्मनिरताः सस्त्रीका निःस्त्रीकाश्च, निःस्त्रीकास्तेषूत्तमाः, ते च पञ्चाग्निसाधनपराः करे जटादौ च प्राणलिङ्गधराश्चापि भवन्ति, उत्तमां संयमावस्थां प्राप्तास्तु नग्ना भ्रमन्ति । एते प्रातर्दन्तपादादिशौचं विधाय शिवं ध्यायन्तो भरमनाङ्ग त्रिस्त्रिः स्पृशन्ति, यजमानो वन्दमानः कृताञ्जलिर्वक्ति 'ओं नमः शिवाय ' इति, गुरुस्तथैव ' शिवाय नमः' इति प्रतिवक्ति । ते च संसद्येवं वदन्ति-" शैवी दाक्षां द्वादशाब्दी सेवित्या योऽपि मुश्चति । दासो दासोऽपि भवति सोऽपि निर्वाणमृच्छति ॥” तेषामीश्वरसे देवः सर्वज्ञः सृष्टिसंहारादिकृत् , तस्य चाष्टादशावतारा अमी-नकुली(श)१, [ शोष्य ] कौशिकः २, गायः ३, मैत्र्यः ४, [अ]* कौरुषः ५, ईशानः ६, पारग्नयः ७, कपिलाण्डः ८, मनुष्यकः ९,(अपर )अकुशिकः १०, पत्रिः ११, पिङ्गलः ( लाक्षः ) १२, पुष्पकः १३, बृहदा (चार्यः १५, अगस्तिः १५, संतानः १६, शशीकरः १७, विद्यागुरुश्च १८, एते तेषां
: पश्यत राजशे. ष स. पू. ८ मम्।।
+ “ नकुलीशोऽथ कौशिकः" इति रा. प. स. प्येवं पाठः । (पृ. १) *" कौरुषः" इति पाठः । (पृ. ९) अपरकुशिकः," " पिङ्गलाक्षः"B" बृहदाचार्यः" (पृ. ९)