________________
[ षड्दर्शनस नाम निग्रहस्थानं भवति, उपपन्नवादिनमप्रमादिनमनिग्रहाईयषि निगृहीतोऽसीति यो ब्रूयात् स एवाभूतदोषोद्भावनाद् निरखते २०॥ - सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तो नाम निग्रहस्थानं भवति, यः प्रथमं किञ्चित् सिद्धान्तमभ्युपगम्य कयामुपक्रमते तत्र च सिसाधयिषितार्थसाधनाय परोपलम्भाय वा सिद्धान्तविरुद्धमभिधत्ते, सोऽपसिद्धान्तेन निगृह्यते २ २१ ।
हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो 'हेत्वाभास'नाम निग्रहस्थानम् २२ । . इति भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति ॥ ३२ ॥ - अयोपसंहरनाहनैयायिकमतस्यैवं, समाप्तः कथितोऽधुना।
व्याख्या-' एवम् ' इत्यम्प्रकारतया 'नैयायिकमतस्य' जैवशासनस्य 'समासः' संक्षेपोऽधुना ‘कथितः' निवेदित:
१. °भ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तेन निगृह्यते २१ । घ. ।
४२. "यथा मीमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गसाधनमित्याह, ‘कयं पुन-। रमिहोत्रक्रिया ध्वस्ता सती स्वर्गस्य साधिका भवती'त्यनुयुक्तः प्राह-मनमा क्रिययाऽऽराधितो महेश्वरः फलं ददाति राजादिवदि ति तस्य मीमांसानभिमतेश्वरस्वीकारादपसिद्धान्तो नाम निग्रहस्थानं भवती' त्यधिकं बृहदवृत्तौ (पृ. ३७)।
२. इत्यर्थः । अथों ध.। ३. स्यैष समासः कथितोऽअसा। ध ।
-