________________
विद्या०टीका लो० ९]
१७
स्पर्श८ - षडायतन नामरूप९- विज्ञान १०-संस्कार ११ - अविद्या - १२ पाणि * " द्वादशायतानानि, चः समुच्चये । अमी सर्वेऽपि संस्काराः क्षणिकाः, शेषं तदेवेति ॥८॥
तत्त्वानि व्याख्यायाधुना प्रमाणमाहप्रमाणे द्वे च विज्ञेये, तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥ ९ ॥
व्याख्या - ' तथा ' इति 'प्रस्तुतानुसन्धाने, 'सौगनदर्शने ' बौद्धमते द्वे प्रमाणे विज्ञेये, 'चः पुनरर्थे तदेवाह - प्रत्यक्षमनुमानं च, अक्षमक्षं प्र त गतं प्रत्यक्षमैन्द्रियकमित्यर्थः, अनुमीयत
* णि च द्वाद ध ।
१३ बौद्धमत प्रमाणे ससार एटले एक अनादि अनन्त निःस्वभाव धाराप्रवाह. बुद्धदेव एक स्थळे कहे छे -" अज्ञानमांथा संस्कार जन्मे, संस्कारमाथी विज्ञान, विज्ञानमांथी नाम अथवा भौतिक देह, नाम अथवा भौतिक देहमांथो षट्क्षेत्र, पटक्षेत्रमाथी इन्द्रियो अथवा विषयां, अने विषयो अथवा इन्द्रियस्पर्शमांथी वेदना सपने. वेदनामांथी तृष्णा, तृष्णामांथी उपादान उपादानमांथी भव भवमांथी जन्म, - जन्ममांथी वार्धक्य मरण, दुःख अनुशोचना, यातना, उद्वेग भने नैराश्य विगेरे ...जन्मे, दुःख तथा यंत्रणानी घटमाल एज रीते फरती रहे" (जुओ जिनवाणी, ६४) आ उपर सूचित द्वादश आयतनोनो ख्याल वांचकोने सहेलाइथी गावी जशे.
१ "त्यक्ष्यम' ध । २ ंस्तुताभिसन्धा' जं । ३ यशब्दः पुनः ध । ४ प्रति प्रत्य जं. पु ।