________________
रिषयोग्यतामोशन
१०२
विषयानुक्रमः पृष्ठांकः विषयानुक्रमः
पृष्ठांक युक्तिविरुद्धपरम्पराऽ
सम्यक्रवज्ञानशालिनश्चाक्षमत्वम् जिनेन्द्रदेवस्वरूपम्। ७८-९४ भब्यस्य रम्नत्रितयेन मोक्षः। १०१ पकान्तनित्यानित्यपक्ष.'
प्रमाणचर्चा निर्णयश्च । १०४ योर्विघटनम् ।
सांव्यवहारिकपारमार्थिकस्याद्वादमण्डनम् ।
मेइभिन्नं प्रत्यक्षम्। सामान्यविशेषैकान्तवाद
अवग्रहादोनां विवेचनम्। , खण्डनम् ।
मतिश्रुतयोविवेकः। अनेकान्तेऽर्थक्रियाकारित्वोप
परमार्थतोऽवधिमनःपर्यवपादनम् ।
केवलानां प्रत्यक्षत्वम् । अन्धगजन्यायापादनेनो
परमार्थतः मतिश्रुतयोः । पदेशः।
परोक्षत्वम्। कश्चिद्विरुद्धधर्माध्यासन स्मरणादिपञ्चमेवभिन्न व्यवस्था।
परोक्षप्रमाणम्। पदार्थानां सदसदनेकान्ता- ज्ञेयवस्तुनोऽनन्तधर्मात्मा त्मकत्वम् ।
कत्वसाधनम् । १०८-११० मुक्तस्यापुनरागमनम् । जीवाजीवादिनवतत्वानि ।
प्रत्यक्षारोक्षयोर्लक्षणजीवस्वरुपं चतुर्दशमेदाश्च ।
विमर्शः। अजोवतत्त्वे धर्मादिद्रव्य
उत्पादव्ययध्रौव्ययुक्तं सत्। ११२ स्वरुपम्
बौद्धाद्यपरदर्शनिनामप्यने. द्विचत्वारिंशरपुण्यप्रकृतयः। ,
कान्तदर्शित्वम्। १५ द्वयशीतिपापप्रकृतयः।।
जैनदर्शने पूर्वा रविरोध मिथ्यात्वादिबन्धहेतवः ।
राहित्यम् ।
११६ द्विचत्वारिंशदाश्रवाः।
अनुक्तजनाभिमतसप्तपञ्चाशत्संवराः।
विशेषः। ११७-१२१ चतुर्विधवन्धस्वरूपम् । १०० इन्द्रियाणां प्राप्याप्राप्य. . निर्जरामोक्षयोःप्रतिपादनम् । १०१ कारित्वविमागः ।
१०८
९४
१२०